समाचारं

आलोचनायाः अनन्तरं ब्रिटेनदेशः युक्रेनदेशाय ६५० क्षेपणास्त्रप्रणालीनां सहायतां घोषयति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन ६ सितम्बर् दिनाङ्के वृत्तान्तःएजेन्स फ्रान्स्-प्रेस् इत्यनेन ५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन कीव्-नगरं प्रति सैन्यसहायतायाः वेगस्य आलोचनायाः अनन्तरं लण्डन्-देशेन घोषितं यत् आगामिषु मासेषु युक्रेन-देशाय युक्रेन-देशाय ६५० क्षेपणास्त्र-प्रणाल्याः प्रदास्यति इति क्षमताम् ।
ब्रिटिश रक्षामन्त्रालयेन एकस्मिन् वक्तव्ये घोषितं यत् १६२ मिलियन पाउण्ड् (प्रायः १.५१३ अरब युआन्) अनुबन्धस्य भागरूपेण प्रथमानि ६५० "लघुभारयुक्तानि मॉड्यूलर मिसाइल (lmm) प्रणाली" अस्मिन् वर्षे समाप्तेः पूर्वं वितरितानि भविष्यन्ति।
"व्यापकरूपेण बहुमुखी" क्षेपणास्त्राणि फ्रांसदेशस्य थैल्स् कम्पनी उत्तरायर्लैण्ड्देशस्य बेल्फास्ट्-नगरे स्थिते स्वस्य कारखाने निर्मिताः भविष्यन्ति ।
निर्मातुः मते एतानि शस्त्राणि "विविधभूमि-समुद्र-वायु-रणनीतिक-मञ्चेभ्यः प्रक्षेपितुं शक्यन्ते" तथा च भू-लक्ष्यं, उड्डयन-ड्रोन्-इत्येतत् च लक्ष्यं कर्तुं शक्नुवन्ति
जर्मनीदेशस्य रामस्टीन्-नगरे अमेरिकीवायुसेनास्थानके युक्रेन-मित्र-संपर्क-समूहस्य सभायां भागं गृह्णन् ब्रिटिश-रक्षा-सचिवः जॉन् हीली ६ दिनाङ्के एतेषां नूतनानां क्षेपणानां वितरणस्य घोषणां करिष्यति |.
लेबरपक्षस्य नेता केयर स्टारमरस्य प्रधानमन्त्रित्वेन निर्वाचितस्य अनन्तरं जुलैमासस्य आरम्भे कार्यभारं स्वीकृतवान् हीली अवदत् यत्, "एतत् युक्रेनस्य वायुरक्षाक्षमतायाः महत्त्वपूर्णं प्रवर्धनं भविष्यति तथा च युक्रेनदेशस्य समर्थनं वर्धयितुं अस्माकं नूतनसर्वकारस्य प्रतिबद्धतां प्रदर्शयति।
ब्रिटिश-रक्षामन्त्रालयेन अपि उक्तं यत् कीव-देशाय प्रतिज्ञातं ३० कोटि-पाउण्ड् (प्रायः २.८०३ अर्ब-युआन्) मूल्यस्य तोपगोलाबारूदस्य वितरणम् अपि वर्षस्य समाप्तेः पूर्वं आरभ्यते (संकलित/लिन xiaoxuan)
प्रतिवेदन/प्रतिक्रिया