समाचारं

इवान् कक्षां न समाप्तं करिष्यति! चीनस्य सऊदी अरबस्य च युद्धस्य सज्जतायै दलस्य नेतृत्वं निरन्तरं कुर्वन्तु

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

6 सितम्बर् दिनाङ्के लाइव प्रसारणसमाचारः, beiqing news: इवान् चीन-सऊदी अरबयोः युद्धस्य सज्जतायै दलस्य नेतृत्वं निरन्तरं कुर्वन् अस्ति, सऊदी अरब-इण्डोनेशिया-क्रीडायाः लाइव-प्रसारणं द्रष्टुं विलम्बेन जागरति

५ दिनाङ्के सायं जापानीदलस्य पादयोः ०-७ इति स्कोरेन पराजयानन्तरं राष्ट्रियपदकक्रीडादलं मौनेन टोक्योनगरे स्वहोटेलम् आगतवान् यदा अस्य क्रीडायाः परितः सर्वविधाः जनमताः प्रचण्डाः आसन् तदा मुख्यप्रशिक्षकः इवान्कोविच् शीर्ष-१८ मध्ये सऊदी-दलस्य, इन्डोनेशिया-दलस्य च गृह-क्रीडायाः लाइव-प्रसारणं होटेल-कक्षे दृष्टवान् चीनीयदलस्य कृते ७ गोलपराजयस्य परिणामः लज्जाजनकः अस्ति, परन्तु शीर्ष १८ दीर्घलीग इव अस्ति राष्ट्रियपदकक्रीडादलस्य अद्यापि ९ गोलानि क्रीडितव्यानि सन्ति समूहे परिवर्तनं न कृतम्, न च परिवर्तनीयम्। योजनानुसारं राष्ट्रियपदकक्रीडादलः ६ दिनाङ्के स्थानीयसमये प्रायः एकवादने चीनदेशं प्रति विमानयानं कृतवान् तस्मिन् अपराह्णे डालियान्नगरम् आगत्य तस्मिन् सायंकाले सम्पूर्णं दलं प्रशिक्षणक्षेत्रं प्रति आगमिष्यति।

चीन-जापानयोः मेलने "० तः ७" इति स्कोरः चीनीयपदकक्रीडायां महतीं लज्जां जनयति स्म, चीनीयदलस्य, दलस्य चिन्तां कुर्वतां सर्वेषां हृदयं च गभीरं आहतं कृतवान् परन्तु वस्तुनिष्ठरूपेण एशियायाः प्रथमक्रमाङ्कस्य जापानीदलस्य कृते चीनदलस्य दूरक्रीडाहारस्य परिणामः फुटबॉलस्य नियमात् परं न गतः चीनीदलेन स्वीकृताः अन्तिमाः त्रयः गोलाः प्रायः रक्षणं विना एव अभवन्, एतावत् यत् केचन जापानीमाध्यमाः टिप्पणीं कृतवन्तः यत् "चीनीदलेन स्वयमेव त्यक्तम्" इति

परन्तु सर्वथा राष्ट्रियपदकक्रीडादलेन शीर्ष-१८-स्थानस्य यात्रायाः प्रथमं सोपानं एव कृतम् अस्ति । ज्ञातव्यं यत् १८ तमस्य दौरस्य प्रथमे दौरस्य मध्ये चीनीयदलस्य प्रतिद्वन्द्वी सऊदी अरबदेशः स्वगृहे इन्डोनेशिया-दलेन १-१ इति स्कोरेन बद्धः आसीत् ततः पूर्वं तस्मिन् एव समूहे आस्ट्रेलिया-दलः गृहे ० इति स्कोरेन दुःखितः आसीत् चतुर्थस्तरीयदलेन बहरीन् १-१ इति स्कोरेन पराजितः । प्रथमपरिक्रमात् आरभ्य ग समूहस्य प्रतियोगितास्वरूपं जटिलं वर्तते।

चीन-जापानयोः मेलनानन्तरं इवान्कोविच् इत्यनेन मेलस्य विषये बहु टिप्पणीः न कृता इति अवगम्यते । एकः प्रशिक्षकः इति नाम्ना सः एकदा क्रोएशिया-दलस्य (स्वर्गीयस्य प्रसिद्धस्य प्रशिक्षकस्य ब्लाजेविच्-सहायकस्य), ईरानी-दलस्य, ओमान-दलस्य च नेतृत्वं कृत्वा जापानी-दलस्य पराजयं कृतवान्, अतः मैच-उत्तर-पत्रकारसम्मेलने सः "दुःखं दुःखं प्राप्नोत्" इति विषये कथितवान् night" तस्य वचनं कथमपि विनयपूर्णं वचनं नासीत्, अपितु भावः एव आसीत्। शीर्ष १८ मेलनानां प्रथमद्वयपरिक्रमे ५ दिवसेभ्यः न्यूनं अन्तरं भवति, प्रशिक्षकत्वेन प्रथमं शान्तं कर्तुं ततः शीघ्रमेव विशिष्टकार्यं अग्रिमक्रीडायाः सज्जतायै स्थानान्तरयितुं आवश्यकम्

बीजिंग-युवा-दिनाङ्कस्य एकस्य संवाददातुः मते यदा दलस्य सदस्याः विश्रामार्थं वा मालिश-उपचारं वा प्राप्तुं स्वकक्षं प्रति प्रत्यागतवन्तः तदा इवान् स्वकक्षं प्रति आगत्य इन्डोनेशिया-दलस्य विरुद्धं सऊदी-दलस्य गृहक्रीडायाः लाइव-प्रसारणं दृष्टवान् वर्तमानस्थितेः आधारेण इवान्कोविच् १० दिनाङ्के क्रीडायां भागं ग्रहीतुं दलस्य नेतृत्वं निरन्तरं करिष्यति। यदि अप्रत्याशितम् किमपि न भवति तर्हि चीनीयदलं ६ दिनाङ्के अपराह्णे प्रायः ३ वादने डालियान्-नगरं प्रति आगमिष्यति । पूर्वं निर्मितस्य सज्जतायोजनायाः अनुसारं चीनीयदलस्य होटेलम् आगमनस्य शीघ्रमेव अनन्तरं ते तस्मिन् सायंकाले पुनर्प्राप्तिप्रशिक्षणार्थं बैराकुडाबे-क्रीडाङ्गणस्य बहिःक्षेत्रं गमिष्यन्ति

वस्तुतः शीर्ष १८ मध्ये आरम्भात् पूर्वं राष्ट्रियपदकक्रीडादलस्य प्रतियोगितायाः अस्य चरणस्य कृते अतीव स्पष्टं लक्ष्यं आसीत्, यत् समूहे शीर्षचतुर्णां मध्ये भवितुं प्रयत्नः करणीयः वर्तमानशक्तितुलनायाः आधारेण चीनीयदलस्य कृते जापानीदलसदृशस्य सशक्तदलस्य विरुद्धं अंकं प्राप्तुं अवास्तविकम्। अस्मिन् सन्दर्भे राष्ट्रियपदकक्रीडादलस्य कृते आवश्यकं यत् यथाशीघ्रं असफलतायाः छायातः बहिः गत्वा शारीरिकं मनोवैज्ञानिकं च समायोजनं करणीयम्, सऊदी अरबविरुद्धस्य अग्रिमस्य गृहक्रीडायाः सज्जतायां च तुल्यकालिकसकारात्मकदृष्टिकोणेन निवेशः करणीयः।