समाचारं

गतवर्षे ४० नूतनाः पेटन्ट-अनुज्ञापत्रसम्झौताः हस्ताक्षरिताः! हुवावे : २२ फॉर्च्यून ५०० कम्पनयः अनुज्ञापत्रधारकाः भवन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआई टेक्नोलॉजी इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् घरेलुमाध्यमानां समाचारानुसारं हुवावे इत्यस्य बौद्धिकसम्पत्तिविभागस्य निदेशकः फैन् ज़ियोङ्ग् इत्यनेन ५ तमे नवीनता बौद्धिकसम्पत्तौ मञ्चे घोषितं यत् हुवावे इत्यनेन विगतवर्षे ४० नूतनाः पेटन्ट-अनुज्ञापत्रसम्झौताः कृताः, येषु २२ फॉर्च्यून ५०० सम्झौताः सन्ति कम्पनयः तस्य अनुज्ञापत्रधारकाः भवन्ति ।

समाचारानुसारं २०२३ तमे वर्षे हुवावे इत्यस्य नवीनतया प्रकटितानि पेटन्ट्-पत्राणि ३६,००० यावत् भविष्यन्ति, यत् इतिहासस्य सर्वाणि वर्षाणि अतिक्रान्तानि सन्ति ।

२०२३ तमस्य वर्षस्य अन्ते हुवावे इत्यनेन ३३६,००० तः अधिकाः पेटन्ट् प्रकाशिताः, घरेलुविदेशीयमानकसङ्गठनेषु १३०,००० तः अधिकाः तकनीकीप्रस्तावः योगदानं दत्तः, ६,००० तः अधिकाः शैक्षणिकपत्राणि च प्रकाशितानि

openharmony समुदायस्य सहनिर्मातृभिः मुक्तस्रोतसङ्केतस्य ११ कोटिभ्यः अधिकाः पङ्क्तयः प्रस्तूयन्ते ।

अतः पूर्वं huawei technologies co., ltd. इत्यस्य pct (wipo patent cooperation treaty) अनुप्रयोगाः 2023 तमे वर्षे विश्वे प्रथमस्थानं प्राप्तवन्तः, 2023 तमे वर्षे 6,494 pct आवेदनानि घोषितानि।2017 तः 2023 पर्यन्तं अन्तर्राष्ट्रीयपेटन्ट आवेदकानां क्रमाङ्कनं ranked इति निरन्तरं भवति प्रथमं ७ वर्षाणि यावत् क्रमशः ।

तदतिरिक्तं आवश्यकं 5g पेटन्ट्-विषये अपि हुवावे क्वालकॉम्, एप्पल् इत्यादिनिर्मातृभ्यः अग्रे अस्ति ।