समाचारं

दक्षिणकोरियादेशस्य २०२५ तमस्य वर्षस्य रक्षाबजटं चतुर्णां प्रमुखक्षमतानां सुदृढीकरणे केन्द्रितं अभिलेखं स्थापयितुं शक्नोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे दक्षिणकोरियादेशस्य "स्वविकसितं" केएफ-२१ "अर्ध-चोरी-युद्धविमानम्" दृश्यते ।

दक्षिणकोरियादेशस्य मीडिया-रिपोर्ट्-अनुसारं सितम्बर्-मासस्य २ दिनाङ्के दक्षिणकोरिया-देशस्य राष्ट्रिय-रक्षा-मन्त्रालयेन २०२५ तमस्य वर्षस्य रक्षा-बजटस्य मसौदा काङ्ग्रेस-समित्याः समक्षं प्रदत्तः, यस्य कुल-बजटं ६१.५९ खरब-वॉन् (प्रायः ४६.३ अरब-अमेरिकीय-डॉलर्) आसीत्, यत् तुलने ३.६% वृद्धिः अभवत् २०२४ तमे वर्षे । यदि अनुमोदितं भवति तर्हि दक्षिणकोरियादेशस्य रक्षाबजटं प्रथमवारं ६० खरब वन् अधिकं भवति इति अर्थः भविष्यति । तीव्र आर्थिकस्थितेः, वित्तराजस्वस्य न्यूनतायाः च पृष्ठभूमितः दक्षिणकोरियादेशेन स्वस्य रक्षाबजटस्य महती वृद्धिः कृता, यत् स्वस्य सैन्यविस्तारं निरन्तरं कर्तुं युद्धस्य सज्जतां कर्तुं च स्वस्य अभिप्रायं प्रतिबिम्बयति

प्रतिवेदनानुसारं दीर्घकालं यावत् केषुचित् देशेषु न्यूनसुरक्षाधमकीयुक्तेषु देशेषु, यथा फ्रान्स, यूनाइटेड् किङ्ग्डम्, जापान, जर्मनी, रक्षाबजट् सकलराष्ट्रीयउत्पादस्य प्रायः १% तः २% यावत् भवति, यदा तु इजरायल् पोलैण्ड् च, ये संघर्षस्य, टकरावस्य वा परिधीयसुरक्षायाः अवस्थायां सन्ति अधिकधमकीयुक्तानां देशानाम् कृते एषः आकङ्कः ३% अधिकः अस्ति । अन्तिमेषु वर्षेषु अमेरिका, जर्मनी, फ्रान्स इत्यादिभिः देशैः सर्वकारीयबजटबाधायाः मध्यं रक्षानिवेशः वर्धितः अस्ति जापानदेशः अपि २०२७ तमे वर्षे स्वस्य रक्षाबजटं सकलराष्ट्रीयउत्पादस्य २% यावत् वर्धयितुं योजनां करोति

एतस्याः पृष्ठभूमितः दक्षिणकोरियादेशस्य मतं यत् तया स्वस्य रक्षाबजटस्य महती वृद्धिः करणीयः, स्वस्य राष्ट्रियरक्षाक्षमतासु सुधारस्य त्वरितता च करणीयम्। २०२५ तमस्य वर्षस्य रक्षाबजटे ४३.५२ खरब वोन-रूप्यकाणां उपयोगः रक्षा-कार्यक्रमेषु भविष्यति, वर्षे वर्षे ४.२% वृद्धिः भविष्यति; २.४% इत्यस्य । समग्रतया दक्षिणकोरियादेशस्य रक्षाबजटस्य प्राथमिकता स्पष्टा अस्ति ।

प्रथमं "कोरिया-प्रकारस्य त्रि-अक्ष-प्रणाल्याः" क्षमता-निर्माणं सुदृढं कर्तुं । "कोरिया-प्रकारस्य त्रि-अक्ष-प्रणाल्याः" त्रयः भागाः सन्ति : "किल-शृङ्खला", "कोरिया-प्रकारस्य क्षेपणास्त्र-रक्षा-प्रणाली" तथा च "बृहत्-प्रमाणेन दण्ड-प्रतिकार-कार्यक्रमाः" इति २०२५ तमे वर्षे दक्षिणकोरिया-सैन्यस्य योजना अस्ति यत् "कोरिया-प्रकारस्य त्रि-अक्ष-प्रणाल्यां" ६.१६ खरब-वॉन्-रूप्यकाणां निवेशः करणीयः, यस्मात् ३.२ खरब-वॉन्-रूप्यकाणां उपयोगः एफ-३५ए-चोरी-युद्धविमानानाम् "किल-शृङ्खला"-प्रहार-मञ्चानां क्रयणार्थं भविष्यति move is to implement the december 2023 दक्षिणकोरिया-अमेरिका-देशयोः कृते २० एफ-३५ए-युद्धविमानानि क्रेतुं सम्झौतेः "दक्षिणकोरियायाः मिसाइल रक्षा प्रणाली"; विशेषसञ्चालनहेलिकॉप्टराणां उन्नयनं सहितं "बृहत्-परिमाणस्य दण्डस्य प्रतिकार-कार्यक्रमस्य च" ” परियोजनानां कृते ०.६२ खरबं वोनम् तदतिरिक्तं कोरिया एयरोस्पेस् इण्डस्ट्रीज कार्पोरेशनस्य सर्वकारस्य च मध्ये २० केएफ-२१ विमानानाम् उत्पादनार्थं अस्मिन् वर्षे जूनमासे हस्ताक्षरितस्य अनुबन्धस्य कार्यान्वयनार्थं घरेलुकेएफ-२१ युद्धविमानानाम् उत्पादनार्थं १ खरबं वन् निवेशस्य अपि योजना अस्ति

द्वितीयं बहुक्षेत्रीययुद्धसेनानां निर्माणस्य प्रवर्धनम् । दक्षिणकोरिया-सैन्यः भू-समुद्र-वायु-अन्तरिक्ष-जाल-विद्युत्-चुम्बकीय-आदिक्षेत्रेषु निवेशं वर्धयिष्यति, यत्र सन्ति: भू-क्षेत्रे, "तोप-विरोधी-स्थापन-रडार-प्रकारस्य २, २३०मि.मी.-बहु-रॉकेट-प्रक्षेपकानाम्, तथा च के गहनेषु क्षेत्रेषु सटीकप्रहारस्य, चलयुद्धक्षमतायाः च वर्धनार्थं श्रृङ्खलाटङ्काः, चक्रयुक्ताः बख्तरयुक्ताः वाहनाः च, दीर्घदूरपर्यन्तं त्रिविमीयं वर्धयितुं उल्सन-वर्गस्य फ्रीगेट्, गोल्डन् ईगल-वर्गस्य द्रुतगस्त्यनौकाः, आक्रमणहेलिकॉप्टराणि च परिनियोजयन्ति विभागस्तरीयसैनिकानाम् उच्चगतिक्षमता अवरोहणयुद्धक्षमता वायुक्षेत्रे, केएफ-२१ युद्धविमानानां वास्तविकयुद्धे पदोन्नतिं करिष्यति, तथा च केएफ-१६ तथा एफ-१५के युद्धक्षमताम् jets will be technologically upgraded to ensure air superiority , सामरिकलक्ष्येषु आक्रमणस्य क्षमतायां सुधारः भवति।

तृतीयं राष्ट्ररक्षाक्षेत्रे कृत्रिमबुद्धेः प्रयोगं सुदृढं कर्तुं । दक्षिणकोरियादेशस्य सैन्यं सैनिकबलस्य आधारेण स्वस्य पारम्परिकयुद्धपद्धतिं परिवर्तयति तथा च मूललक्ष्यविरुद्धं निगरानीयक्षमतां सुदृढं कर्तुं मध्यम-उच्च-उच्च-मानवरहित-टोही-विमानानाम् परिनियोजनं निरन्तरं प्रवर्तयति। तस्मिन् एव काले वयं अत्याधुनिक-मानव-रहित-प्रणालीं सुदृढं करिष्यामः, यत्र व्यक्तिगत-युद्धक्षेत्र-दृश्य-प्रणाली, मानव-रहित-टोही-वाहनानि इत्यादीनि सन्ति, कृत्रिम-बुद्धि-आधारित-मानव-रहित-मानव-रहित-एकीकृत-युद्ध-प्रणालीं विकसयिष्यामः, बुद्धिमान्-सैनिकानाम् विस्तारं निरन्तरं करिष्यामः, तथा च राष्ट्ररक्षाक्षेत्रे अत्याधुनिकप्रौद्योगिकी।

चतुर्थं राष्ट्ररक्षासंशोधनविकासक्षमतावर्धनम् । दक्षिणकोरियायाः सैन्यं हाइपरसोनिक्स, अन्तरिक्ष, क्वाण्टम्, मानवरहित स्वायत्तता इत्यादिषु प्रौद्योगिकीक्षेत्रेषु निवेशस्य अधिकं विस्तारं करिष्यति येन सुनिश्चितं भवति यत् तस्य शस्त्रप्रणाल्याः सन्ति ये भविष्यस्य युद्धक्षेत्रस्य अनुप्रयोगानाम् अवधारणां परिवर्तयितुं शक्नुवन्ति तथा च तकनीकीक्षेत्रे सुधारं कर्तुं शक्नुवन्ति सैन्यनिर्यातं उत्तेजितुं सैन्यसाधनानाम् स्तरः।

विश्लेषकाः दर्शितवन्तः यत् दक्षिणकोरिया, भविष्यस्य सुरक्षावातावरणस्य जटिलतां, घरेलु आर्थिकदबावः, सैन्यसंसाधनानाम् न्यूनीकरणं च इत्यादीनां कारकानाम् अवलोकनं कृत्वा रक्षावित्तपोषणस्य दिशां परिमाणं च समायोजयितुं सर्वतोमुखयुद्धक्षमतानां विकासं च निरन्तरं कुर्वन् अस्ति, यत् भवितुम् अर्हति प्रायद्वीपस्य स्थितिः तनावान् अधिकं उत्तेजयति, क्षेत्रीयसुरक्षां स्थिरतां च खतरे स्थापयति।