समाचारं

कुर्स्क्-नगरस्य गोलाबारूद-आगारेषु, सभास्थानेषु च युक्रेन-सेनायाः पुनः पुनः आक्रमणं रूसीसेना प्रतिहृतवती ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के स्थानीयसमये रूसस्य रक्षामन्त्रालयेन ज्ञापितं यत् तस्मिन् दिने रूसीसेना युक्रेनसेनायाः बहुलक्ष्याणि प्रहारितवती, तथा च कुर्स्क् इत्यादिषु क्षेत्रेषु युक्रेनसेनायाः कर्मचारिणां उपकरणानां च एकाग्रतास्थानेषु आक्रमणं कृतवती

युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन तस्मिन् एव दिने निवेदितं यत् युक्रेनदेशस्य सेना तस्मिन् दिने खार्किव्, पोक्रोव्स्क् इत्यादिषु क्षेत्रेषु रूसी आक्रमणानां प्रतिरोधं निरन्तरं कुर्वती अस्ति।

५ तमे स्थानीयसमये रूसस्य रक्षामन्त्रालयेन ज्ञापितं यत् तस्मिन् दिने रूसीसेना अग्रपङ्क्तौ अधिकं अनुकूलस्थानं स्वीकृतवती, एकं बस्तीं नियन्त्रितवती, युक्रेनसेनायाः गोलाबारूदनिक्षेपाः, इलेक्ट्रॉनिकयुद्धाधारस्थानकानि, एण्टी च इत्यादीनि बहुलक्ष्याणि प्रहारितवती -तोपखाना रडार। रूसीवायुरक्षाप्रणाल्याः अनेकाः युक्रेनदेशस्य क्षेपणास्त्राः, विमानबम्बाः, रॉकेट्, अनेकाः ड्रोन् च अवरुद्धाः । तदतिरिक्तं रूसीसेना ५ दिनाङ्के कुर्स्कक्षेत्रे युक्रेनसेनायाः बहुविधं आक्रमणं प्रतिहत्य, युक्रेनसेनायाः कर्मचारिणां उपकरणानां च एकाग्रस्थानेषु आक्रमणं कृतवती

तस्मिन् एव दिने युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन ज्ञापितं यत् ५ दिनाङ्के अपराह्णपर्यन्तं युक्रेन-सेना खार्किव्, पोक्रोव्स्क् इत्यादिषु दिक्षु रूसीसेनायाः सह घोरं युद्धं कुर्वती अस्ति युक्रेनराज्यस्य आपत्कालीनसेवा तस्मिन् दिने पोल्टावा-राज्ये क्षेपणास्त्र-आक्रमणस्थले उद्धार-कार्यक्रमः सम्पन्नः इति ज्ञापितवान् । उज्बेकिस्तानस्य आँकडानुसारं तृतीये आक्रमणे ५५ जनाः मृताः, ३२८ जनाः घातिताः च । अस्य आक्रमणस्य प्रतिक्रियारूपेण रूसदेशेन उक्तं यत् रूसीसैन्यप्रहारस्य लक्ष्यं युक्रेनदेशस्य सैन्यप्रशिक्षणकेन्द्रम् अस्ति ।