समाचारं

"स्टारलिङ्क्" प्रणाली अमेरिकी नौसेनायाः अन्तर्जालसम्पर्कस्य गतिं २० गुणान् वर्धयितुं साहाय्यं करोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी नौसेना शीघ्रमेव स्पेसएक्स् इत्यस्य "स्टारलिङ्क्" उपग्रहाणां पूर्णं उपयोगं आरभेत यत् स्वस्य सर्वेभ्यः आधारेभ्यः जहाजेभ्यः च उच्चगतिजालं प्रदास्यति । उपग्रह-अन्तर्जाल-संयोजनेन नौसैनिक-सञ्चालनस्य सुविधा भविष्यति इति अपेक्षा अस्ति ।

सम्प्रति अमेरिकी-नौसेना अमेरिकी-रक्षाविभागस्य उपग्रहाणां उपयोगं संपर्कार्थं करोति । परन्तु अन्तर्जालप्रवेशार्थं प्रयुक्ताः षट् भूस्थिर उपग्रहाः मन्दसंयोजनवेगं ददति । द्रुततरवेगं प्राप्तुं अमेरिकी-नौसेना अद्यैव स्टारलिङ्क्-इत्यस्य, ब्रिटेनस्य यूटेल्-सैट्-वनवेब्-इत्यस्य च उपयोगं आरब्धवती ।

निम्नपृथिवीकक्षा उपग्रहाः नौसेनायाः संपर्कक्षमतासु सुधारं कर्तुं शक्नुवन्ति, एतैः सेवाप्रदातृभिः सुसज्जितेषु जहाजेषु गतिः प्रायः १gbps यावत् भवितुं शक्नोति इति अपेक्षा अस्ति अमेरिकी रक्षाविभागस्य dvids समाचारसेवाया: अनुसारं sailor edge afloat and ashore अथवा sea2 इति नामकं नूतनं क्षमता जहाजानां तटस्थलानां च उच्चगति-अन्तर्जालक्षमतां प्रदातुं न्यून-कक्षीय-उपग्रहानां उपयोगं करोति

यूएसएस अब्राहम लिङ्कन् (cvn 72) "स्टारलिङ्क्" तथा "वनवेब्" उपकरणैः सुसज्जितं भवति, किञ्चित्कालात् उपग्रह-अन्तर्जाल-प्रणालीनां उपयोगं कुर्वन् अस्ति । एतत् उच्चगतिसंयोजनं सामरिकप्रयोजनयोः कृते अपि च...

असैन्यप्रयोजनार्थं, यत्र फुटबॉलक्रीडायाः प्रसारणम् अपि अस्ति ।

sea2 पूर्वं अन्येभ्यः उपग्रहेभ्यः २० गुणाधिकं शीघ्रं कार्यं करोति । उल्लेखनीयं यत् sea2 इत्यनेन साइबरसुरक्षाप्रमाणपत्रं प्राप्तम्, यत् पूर्वं कदापि न कृतम् । पूर्वस्मिन् अन्तर्जालसमाधानस्य पर्याप्तः परिचालनाधिकारः नासीत्, बहवः परियोजनाः च कार्यं कर्तुं असमर्थाः इति डीवीडीएस इत्यनेन उक्तम् ।

"एतत् युद्धयुद्धविमानस्य कृते जीवने एकवारं भवति परिवर्तनम् अस्ति, वयं च समयस्य लाभं गृहीत्वा यथाशीघ्रं आक्रामकरूपेण च बेडान् प्रति वितरयामः" इति अमेरिकीसूचनायुद्धप्रणालीनां मुख्या अभियंता रोब वोल्बोर्स्की अवदत् command आकाशोऽपि बाह्यान्तरिक्षम्” इति ।

२०२० तमे वर्षे कोविड्-१९ महामारीयाः समये अमेरिकी-नौसेना सम्पर्कस्य वर्धनस्य आवश्यकतां ज्ञातवती । विश्वे प्रतिबन्धानां कारणेन जहाजाः गोदीं स्थापयितुं असमर्थाः भवन्ति, येन ते विश्वस्य शेषभागात् विच्छिन्नाः भवन्ति । अमेरिकी-नौसेना स्पेसएक्स्-संस्थायाः स्टारशील्ड्-कार्यक्रमस्य माध्यमेन स्टारलिङ्क्-इत्यत्र प्रवेशं प्राप्तुं शक्नोति, यत् सर्वकारीय-संस्थाभ्यः उपग्रह-अन्तर्जाल-सम्बद्धतां प्रदातुं विनिर्मितम् अस्ति समाचारानुसारं स्पेसएक्स् इत्यनेन अमेरिकीसशस्त्रसेनाभ्यः संचारसेवाः प्रदातुं गतवर्षे अमेरिकीरक्षाविभागेन सह "स्टार शील्ड्" इति अनुबन्धः कृतः