समाचारं

नवीनतम घोषणा ! अद्य हाङ्गकाङ्ग-नगरस्य स्टॉक्स्-व्यापारः स्थगितः भवितुम् अर्हति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य हाङ्गकाङ्ग-नगरस्य शेयर्स्-व्यापारः स्थगितः भवितुम् अर्हति ।

६ सितम्बर् दिनाङ्कस्य प्रातःकाले हाङ्गकाङ्ग-विनिमय-संस्थायाः कथनमस्ति यत् यदि ८ क्रमाङ्कस्य आन्ध्र-वायु-संकेतः, कृष्ण-वर्षा-तूफानस्य चेतावनी अथवा चरम-स्थितेः चेतावनी अद्यापि प्रातः ९ वादने प्रवर्तते तर्हि प्रतिभूति-व्युत्पन्न-विपणयः प्रातःकाले व्यापारं स्थगयिष्यन्ति |. यदि मध्याह्न १२ वादने अपि चेतावनी प्रचलति तर्हि प्रतिभूति-व्युत्पन्न-विपण्येषु व्यापारः सम्पूर्णदिनपर्यन्तं स्थगितः भविष्यति ।

हाङ्गकाङ्ग-वेधशालायाः प्रातःकाले उक्तं यत् अद्य न्यूनातिन्यूनं मध्याह्न-१२ वादनपर्यन्तं ८ क्रमाङ्कस्य आतङ्क-अथवा तूफान-संकेतः (सामान्यतया "टाइफून-संकेतः क्रमाङ्कः ८" इति प्रसिद्धः) प्रवर्तते, तृतीय-क्रमाङ्कस्य तूफान-संकेतः च भविष्यति "मकर" इत्यस्य प्रवृत्तेः आधारेण अपराह्णे उत्थापितः । अस्य अर्थः अस्ति यत् अद्य प्रारम्भिकव्यापारे हाङ्गकाङ्ग-समूहस्य व्यापारः स्थगितः भविष्यति, यदि च मध्याह्न-१२:०० वादने अद्यापि ८ क्रमाङ्कस्य तूफान-संकेतः प्रवर्तते तर्हि हाङ्गकाङ्ग-समूहस्य व्यापारः दिवसं यावत् स्थगितः भविष्यति

अद्य हाङ्गकाङ्ग-विनिमयस्थानानि, समाशोधनं च सम्पूर्णदिनस्य कृते व्यापारं स्थगयितुं शक्नुवन्ति

सुपर-टाइफून "मकर" इत्यनेन प्रभावितः हाङ्गकाङ्ग-वेधशाला ५ दिनाङ्के सायं ६:२० वादने पूर्वोत्तर-वायु-अथवा तूफान-संकेतः क्रमाङ्कः ८ जारीकृतवान् । कालस्य सायं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-संस्थायाः घोषणापत्रे उक्तं यत् यतः वेधशालायाः ८ क्रमाङ्कः तूफान-संकेतः निर्गतः अस्ति, तस्मात् गुरुवासरे विपण्यस्य बन्दीकरणानन्तरं व्यापारः स्थगितः भविष्यति। व्युत्पन्न-उत्पादाः ये घण्टानां पश्चात् व्यापारं कुर्वन्ति, तेषां व्युत्पन्न-उत्पादानाम् आदान-प्रदानं सायं ६:३० वादनतः न भविष्यति;

अद्य प्रातः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-संस्थायाः अन्यत् घोषणां जारीकृतम् यत् वर्तमान-आन्ध्र-तूफान-संकेतस्य ८ क्रमाङ्कस्य उत्थापनस्य कारणात् प्रतिभूति-बाजारस्य (शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-इत्यस्य उत्तरदिशि-व्यापारः सहितम्) तथा च व्युत्पन्नस्य व्यापार-व्यवस्थाः अद्य (शुक्रवासरे) मार्केट् प्रभावितं भविष्यति।

विशेषतः : १.

यदि ८ क्रमाङ्कः वा ततः उपरि आन्ध्रप्रदेशस्य तूफानसंकेतः, कृष्णवृष्टि-तूफानस्य चेतावनी अथवा चरम-स्थिति-चेतावनी अद्यापि प्रातः ९ वादने प्रचलति तर्हि प्रातःकाले व्यापारः स्थगितः भविष्यति।

यदि मध्याह्न 12:00 वादने वा ततः पूर्वं वा टाइफून सिग्नल् क्रमाङ्कः 8 अथवा ततः परं, ब्लैक रेनस्टॉर्म चेतावनी अथवा चरमस्थितीनां चेतावनी रद्दीकृता भवति तर्हि एचकेएक्स् इत्यस्य प्रतिभूति-व्युत्पन्न-बाजारेषु उत्पादानाम् व्यापारः अपराह्णे पुनः आरभ्यते तथा च टाइफून-संकेत-संख्या 1-00 इत्यस्य अन्तर्गतं व्यापारः पुनः आरभ्यते .

यदि ८ क्रमाङ्कः अथवा ततः अधिकः आन्ध्रप्रदेशस्य तूफानसंकेतः, कृष्णा वर्षातूफानस्य चेतावनी अथवा चरमस्थितेः चेतावनी अद्यापि मध्याह्न १२ वादने प्रवर्तते तर्हि प्रतिभूति-व्युत्पन्न-बाजारेषु व्यापारः सम्पूर्णदिनस्य कृते स्थगितः भविष्यति।

हाङ्गकाङ्ग-वेधशालायाः अनुसारम् अद्य प्रातः ७ वादने हाङ्गकाङ्ग-नगरात् दक्षिण-दक्षिण-पश्चिमदिशि प्रायः ३९० किलोमीटर्-दूरे अर्थात् १९.२ डिग्री-पूर्व-देशान्तरस्य समीपे सुपर-टाइफून् आसीत् -उत्तरपश्चिमे प्रायः १५ किलोमीटर् प्रतिघण्टावेगेन , दक्षिणचीनसागरस्य उत्तरभागं पारं कृत्वा, सामान्यतया हैनन्द्वीपात् लेइझोउद्वीपसमूहपर्यन्तं क्षेत्रं गच्छति

हाङ्गकाङ्ग-वेधशालायाः कथनमस्ति यत् अद्य न्यूनातिन्यूनं मध्याह्न-१२ वादनपर्यन्तं ८ क्रमाङ्कस्य गैल-अथवा तूफान-संकेतः निर्वाहः भविष्यति । वेधशाला अपराह्णे "मकरस्य" गतिः, हाङ्गकाङ्ग-नगरे वायुपरिवर्तनस्य च आधारेण तृतीय-क्रमाङ्कस्य प्रबल-वायु-संकेतस्य पुनः निर्गमनस्य समयस्य आकलनं करिष्यति

"दुष्टमौसमस्य समये व्यापारस्य बन्दीकरणं न भवति" इति आगामिमासे प्रभावी भविष्यति

गतवर्षे एव हाङ्गकाङ्गस्य राजकोषीयबजटेन तीव्रमौसमस्य समये हाङ्गकाङ्गस्य भण्डारस्य निरन्तरसञ्चालनस्य व्यवस्थायाः अन्वेषणं प्रस्तावितं यत् नियामकाः उद्योगेन च "आन्ध्रप्रदेशस्य तूफानाः विपण्यं न स्थगयन्ति" इति चर्चां कर्तुं कार्यसमूहं निर्मितवन्तः।

अस्मिन् वर्षे जूनमासे हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य मुख्यकार्यकारी ली का-चिउ इत्यनेन घोषितं यत् हाङ्गकाङ्ग-स्टॉक-एक्सचेंजः तीव्र-मौसमस्य समये व्यापारं न बन्दं करिष्यति इति

तस्मिन् एव काले हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-संस्थायाः अपि तीव्र-मौसमस्य समये विपण्य-व्यवहारस्य निर्वाहस्य विषये विपण्य-परामर्शः सम्पन्नः अस्ति, तथा च, तीव्र-मौसमस्य समये विपण्य-उद्घाटनस्य सामान्य-व्यवस्थाः घोषिताः, अस्मिन् वर्षे २३ सितम्बर्-दिनात् आरभ्य, वायुः वा वर्षा वा न भवतु इति काङ्ग-बाजारः व्यापारदिनेषु उद्घाट्यते सर्वे बाजाराः सामान्यतया उद्घाटिताः भविष्यन्ति, तथा च शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट् अपि सामान्यतया कार्यं करिष्यति ।

शीघ्रमेव प्रभावे आगमिष्यमाणानां तीव्रमौसमस्य समये सामान्यबाजारव्यापारं निर्वाहयितुम् व्यवस्थायाः विषये हाङ्गकाङ्ग-एक्सचेंज्स् एण्ड् क्लियरिंग्-सीईओ चान् यी-टिङ्ग् एकदा अवदत् यत्, "एतस्य कदमस्य न्यूनानुमानं मा कुरुत। एषः उपायः निवेशकान् स्वस्य बाधितं विना व्यापारं निरन्तरं कर्तुं शक्नोति जोखिमप्रबन्धनयोजनासु एतत् एकं प्रमुखं सोपानं भविष्यति यत् वयं व्यापारसमये निवेशकानां सेवां कर्तुं शक्नुमः, मौसमस्य परवाहं न कृत्वा।”