समाचारं

लिङ्गलिंग् चू इत्यस्याः ६६ तमे जन्मदिनस्य उत्सवस्य छायाचित्रं उजागरितम् आसीत् सा श्वेतवर्णीय-ट्युल्-टॉप्-वस्त्रेण उत्तमं दृश्यते स्म, परन्तु फोक् किगाङ्ग् तस्य पत्नी च न दृष्टाः ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-नगरस्य समाजसेविका झू लिङ्गलिंग्-इत्यनेन स्वस्य ६६तमं जन्मदिनम् आचरितम् यतः बृहत्-प्रसिद्धानां समूहेन तस्याः जन्मदिनम् आचरितम्, अतः अन्तर्जाल-माध्यमेषु अत्यन्तं उष्णचर्चा अभवत्! मिशेल येह, चेन् फारोङ्ग इत्यादयः बृहत् प्रसिद्धाः अभिनेत्रीः तस्याः जन्मदिनम् आयोजयितुं सर्वं मार्गं आगतवन्तः, ताराभिः परितः सी-सीट्-मध्ये उपविष्टाः आसन् । तस्मिन् दिने लिंग्लिंग् चू इत्यस्याः स्थूलं आकृतिः स्पष्टतया दृश्यते स्म, तस्याः आकर्षणं च अद्यापि तत्रैव आसीत् । यद्यपि सः ६६ वर्षीयः अस्ति तथापि तस्य मुखत्वक् दृढं स्निग्धं च अस्ति, नेत्राणि प्रकाशन्ते, श्रान्ततायाः लेशः अपि नास्ति ।

१९७७ तमे वर्षे लिङ्ग्लिंग् चू ५ तमे मिस् हाङ्गकाङ्ग् चीन प्रतियोगितायां भागं गृहीत्वा एकस्मिन् झटके "मिस् फोटोजेनिक" तथा "मिस् हाङ्गकाङ्ग" इति पुरस्कारं प्राप्तवान्, मिस् हाङ्गकाङ्ग् इत्यस्य इतिहासे प्रथमः द्विगुणविजेता अभवत्

१९७८ तमे वर्षे सितम्बरमासस्य २५ दिनाङ्के लिङ्गलिंग् चू इत्यनेन हाङ्गकाङ्ग-नगरस्य दिग्गजः फोक् चेन्-टिङ्ग् इत्यनेन सह विवाहः कृतः, यत् प्रथमवारं "मिस् हाङ्गकाङ्ग्" इत्यस्याः विवाहः सम्पन्नपरिवारे अभवत् २००५ तमे वर्षे २७ वर्षीयं विवाहं समाप्तवन्तः, हुओ-परिवारं परित्यज्य, स्वच्छतां, गृहं त्यक्त्वा च उपक्रमं कृतवन्तः ।

१९८२ तमे वर्षे लिङ्ग्लिंग् चू इत्यनेन "हुइयन् याजी" इति दानसंस्थायाः स्थापना कृता, दानकार्यं कर्तुं लक्ष्यं कृत्वा बहुवर्षेभ्यः दानकार्यं कुर्वन् अस्ति ।

२००८ तमे वर्षे नवम्बरमासस्य २७ दिनाङ्के यदा लोलेट्टा चू ५० वर्षीयः आसीत् तदा सा सिङ्गापुरे धनिकव्यापारिणा लुओ काङ्गरुई इत्यनेन सह विवाहस्य पञ्जीकरणं कृतवती विवाहदिने लुओ काङ्गरुई इत्यनेन स्वनाम्ना ४ सूचीकृतानां कम्पनीनां भागेषु झू लिङ्ग्लिंग् इत्यस्य नाम योजितम् अधुना दम्पत्योः सामञ्जस्यपूर्णः सम्बन्धः अस्ति, पूर्वपतिपरिवारेण सह सम्बन्धः अपि अस्ति ।