समाचारं

हुआङ्ग ज़ुआन् घरेलुहिंसायाः विषये उजागरितः अभवत् यत् पपराजी-जनाः स्टूडियो-मुखे थप्पड़ मारिताः भविष्यन्ति इति प्रतिक्रियां दत्तवन्तः इति अङ्गीकृतवान् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सेप्टेम्बर् दिनाङ्के प्रातःकाले एकेन पपराजी इत्यनेन एकस्य लोकप्रियस्य युवानटस्य घरेलुहिंसायाः प्रकाशनं कृतम्, यत् शीघ्रमेव नेटिजनानाम् ध्यानं आकर्षितवान् । ब्लोगर्-मतानुसारं लोकप्रियः युवकः दरिद्रकुटुम्बे जातः, कुलीनजनानाम् साहाय्येन प्रसिद्धः अभवत् तथापि लोकप्रियतायाः अनन्तरं शीघ्रमेव सः अनुग्रहात् बहिः पतितः, स्वस्य उपकारकं च अवरुद्धवान् सः सौम्यः आसीत् किन्तु घरेलुहिंसकः आसीत् private सः युद्धस्य कारणेन अपि निरुद्धः आसीत् तस्य व्यवहारः शीतरक्तः पाखण्डी च आसीत् किं भवन्तः तत् उजागरयितुम् इच्छन्ति तथा च सिल्हूट् चित्रं योजयितुम् इच्छन्ति।

सम्बद्धाः पपराजी अपि टिप्पणीक्षेत्रं प्रति त्वरितम् आगतवन्तः यत् ते फोटों दृष्ट्वा ज्ञातुं शक्नुवन्ति यत् कोऽपि एच् अस्ति इति।

यतः "h" इत्यादीनां कीवर्डानाम् उल्लेखः अभवत्, तस्मात् नेटिजनाः शीघ्रमेव हुआङ्ग् नामकं प्रसिद्धं लक्ष्यं कृतवन्तः, ततः हुआङ्ग ज़ुआन् इत्यस्य विषयः अभवत्, ततः सिल्हूट् चित्रम् अपि प्रकाशितम्, तत् च हुआङ्ग् ज़ुआन् इत्यस्य फोटो आसीत् ।

जनमतस्य किण्वनस्य सम्मुखे ५ सितम्बर् दिनाङ्कस्य अपराह्णे हुआङ्ग ज़ुआन् स्टूडियो प्रत्यक्षतया तस्य अस्वीकारं कृत्वा वक्तव्यं जारीकृतवान् यत् प्रासंगिकाः चित्रसिल्हूट् दुर्भावनापूर्णाः निन्दाः सन्ति, तथा च प्रासंगिकमिथ्याविषये निकटतया ध्यानं दातुं शून्यसहिष्णुतायाः मनोवृत्तिः स्वीकुर्यात् समाचारं कृत्वा कानूनी उत्तरदायित्वं अनुसरणं कुर्वन्ति।

पश्चात् पपराजी पुनः प्रतिक्रियाम् अददात्, स्टूडियोस्य मुखं थप्पड़ मारितुं गच्छति इति सः स्टूडियोस्य प्रतिक्रियाम् अपि "अति मूर्खतापूर्णं जनसंपर्कपद्धतिः" इति उक्तवान् सः परिश्रमं कुर्यात् भवद्भिः अन्त्यपर्यन्तं युद्धं कर्तव्यम्!