समाचारं

अफवाः:राष्ट्रीयपदकक्रीडादलस्य कृते "भारयुक्तानां नियमानाम् उपयोगः" चीनीयपदकक्रीडां रक्षितुं शक्नोति वा?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक झांग फेंग

स्तम्भकार

कोलम्बिया विश्वविद्यालये आगन्तुकः विद्वान्

चीनदेशस्य पुरुषपदकक्रीडादलं गतरात्रौ ०:७ इति विषमतायां जापानदेशेन सह पराजितः, येन बहवः प्रशंसकाः दुःखिताः अभवन् । परिणामात् अपि दुष्टतरं क्रीडायाः क्रमः आसीत् चीनीयदलस्य क्रीडायां केवलं एकः शॉट् आसीत्, तस्मात् सः किमपि जीवनशक्तिं न दृष्टवान् । यदि भवन्तः गोलस्य मुख्यविषयाणि पश्यन्ति तर्हि चीनीयक्रीडकाः किञ्चित् कृपणाः इति भवन्तः पश्यन्ति स्म, ते स्तब्धाः भूत्वा कन्दुकं स्वद्वारे पुनः पुनः प्रवेशं पश्यन्ति स्म ।

जनानां असन्तुष्टिः सामान्यम्। केचन प्रशंसकाः दलस्य स्थले एव विघटनं कर्तुं आह्वयन्ति। यदा दलं उत्तमं प्रदर्शनं करिष्यति तदा जनाः अश्रुपातं कृत्वा स्वकीयं तालीवादनं दास्यन्ति।

अनेके मीडिया राष्ट्रियदलस्य आलोचनां कृतवन्तः, यत् सामान्यम् अस्ति। परन्तु मीडिया इत्यनेन प्रशंसकानां वेण्ट् इत्यस्मात् अधिकं कर्तव्यं, "आलोचना" कुर्वन् किञ्चित् व्यावसायिकतां दर्शयितुं च। केचन संवाददातारः सामाजिकमाध्यमेषु मुख्यप्रशिक्षकं क्रीडायाः अनन्तरं वर्गात् बहिः गन्तुं निष्कासयितुं पृष्टवन्तः, परन्तु एतत् अधुना व्यावसायिकं नास्ति: भवन्तः जानन्ति, अयं दरिद्रः मुख्यप्रशिक्षकः विगतकेषु वर्षेषु दीर्घकालं यावत् कार्यालये नास्ति , चीनीयदलेन अनेके प्रशिक्षकाः परिवर्तिताः सन्ति तथा च स्तरः अधिकाधिकं दुर्गतिम् अवाप्नोति। प्रत्येकस्य मुख्यप्रशिक्षकस्य दायित्वं भवति, परन्तु वास्तविकतायाः सिद्धं जातं यत् मुख्यप्रशिक्षकस्य परिवर्तनं चीनीयदलस्य कृते मूलतः अप्रभावी भवति।

अत्र अपि अधिका भयानकः स्वरः अस्ति यत् केचन माध्यमाः अपि आह्वयन्ति स्म: "चीनीपुरुषाणां फुटबॉलदलम्! कृपया तस्य सम्मानं कुर्वन्तु" - भवान् तत् सम्यक् पठति, एतत् मीडियायाः मूलशीर्षकम् अस्ति। विस्मयादिबोधकचिह्नानां प्रयोगः वैधः अस्ति वा इति न वदामः । अथवा नेटिजनैः कृतः हास्यवत् दलस्य सदस्याः अङ्गारं खनन्तु?

दण्डस्य आह्वानं कुर्वन् एतादृशः स्वरः चीनीयपदकक्रीडायाः वर्तमानसमस्यानां समाधानं कर्तुं न साहाय्यं करिष्यति। वस्तुतः चीनीयपदकक्रीडासङ्घस्य अनेके सदस्याः भ्रष्टाचारस्य कारणेन कारागारं गता: मूलप्रशिक्षकः ली टाई अपि कारागारे अस्ति इति वक्तुं शक्यते यत् "कठोरावश्यकता" "देशस्य कृते गौरवं प्राप्तुं भावना" च भविष्यति राष्ट्रियक्रीडकानां कृते अपरिचितः न भवेत् . वैचारिककार्यसमागमाः बहुधा भवन्ति, "आवश्यकता" "निर्देशाः" च बहुकालपूर्वं दलस्य सदस्येभ्यः प्रसारिताः, परन्तु तस्य कोऽपि लाभः नासीत् ।

अवैधव्यवहारस्य दण्डः अवश्यं दातव्यः, परन्तु क्रीडा एव किञ्चित् अधिकं सौम्यः अपि भवितुम् अर्हति ।

"चोङ्गडियन" इत्यस्य दण्डस्य प्रतिशोधस्य च भावः अस्ति, परन्तु चीनीयदलस्य स्तरं सुधारयितुम् इदं हानिकारकं भवितुम् अर्हति । प्रशासनिक-न्यायिक-अङ्गानाम् आह्वानं कृत्वा अनावश्यकरूपेण फुटबॉल-क्रीडायां हस्तक्षेपं कर्तुं सर्वाधिकं मूर्खतापूर्णं सुझावम् अस्ति।

विगतदशवर्षेषु चीनीयपदकक्रीडायां प्रतिगमनं प्रगतिः च अभवत् । यत् क्षीणं जातम् तत् राष्ट्रियदलस्य प्रदर्शनम् अस्ति यदि "प्राकृतिकक्रीडकाः" प्रवर्तन्ते चेदपि तस्य अल्पप्रयोगः भविष्यति यदा चेङ्गडुनगरे विभिन्नानां वैश्विकनगरानां पुनर्प्राप्तिः अस्ति फुटबॉलक्रीडायाः टिकटम् । यदि लीगः नियमानाम्, विपण्यकायदानानां च कठोररूपेण पालनं कर्तुं शक्नोति, मन्दं विकासं कर्तुं शक्नोति, क्रीडकाः धनं प्राप्तुं शक्नुवन्ति, अधिकाः मातापितरः च स्वसन्ततिभ्यः फुटबॉलक्रीडां कर्तुं इच्छन्ति तर्हि चीनीयः फुटबॉलः एकस्मिन् दिने पुनः स्वस्थः भविष्यति

परन्तु चीनीयपदकक्रीडायां सर्वदा "आन्तरिकविनाशकारी" इति दृश्यते । शीघ्रसफलतायाः तत्क्षणलाभानां च अत्यन्तं उत्सुकाः लीगस्य नियमाः अपि परिवर्तिताः एते "प्रशासनिकहस्तक्षेपाः" रचनात्मकापेक्षया अधिकं विनाशकारीः सन्ति, येन चीनीयपदकक्रीडा निरन्तरं आरम्भबिन्दौ पुनः आरभते, अन्ते जनाः आविष्कृतवन्तः यत् bottom line" चीनीयपदकक्रीडायाः निरन्तरं न्यूनतां गच्छति ।

अन्तिमविश्लेषणे फुटबॉल-क्रीडा एकः व्यवस्था अस्ति, एषा क्रीडा-शिक्षायाः, अर्थव्यवस्थायाः च एकीकरणस्य स्फटिकीकरणं युद्ध-भावनायाः, अनुशासनस्य च उपरि बलं दत्त्वा स्वस्य नियम-विधानेषु सुधारः कर्तुं न शक्यते।

विकसितं कानूनसम्मानं च आर्थिकवातावरणं "फुटबॉलजनसंख्यायाः" निरन्तरवृद्धिः च चीनीयपदकक्रीडायाः उड्डयनस्य अन्तर्निहितं तर्कम् अस्ति

यथा कस्यचित् क्रीडायाः एव विषये क्रीडा-अनुभवयुक्तः कोऽपि जानाति यत् मध्यमः "तनावः" क्रीडकानां कृते स्व-स्तरस्य प्रदर्शनार्थं सहायकः भवति, यदा तु अत्यधिक-तनावः विकृत-गतिषु जनयिष्यति अस्मिन् क्रीडने चीनदेशीयाः क्रीडकाः हानिम् अनुभवन्ति स्म ते तत्र स्थातुं अपि त्रुटिः इति अनुभवन्ति स्म ।

यद्यपि चीनीयदलः खलु जापानीदलस्य इव बलवान् नास्ति तथापि सप्त गोलानि न हास्यति गतरात्रौ खलु किमपि "दोषः" आसीत्, परन्तु एतत् "दोषं" कथं अवगन्तुं शक्यते इति क समस्या। अहं मन्ये एकः मुख्यः बिन्दुः अस्ति यत् क्रीडकाः अति घबराहटाः सन्ति, पर्याप्तं शिथिलाः च न सन्ति। ते जानन्ति यत् तेषां कौशलं जापानीक्रीडकानां इव उत्तमं नास्ति, ते च त्रुटिं कृत्वा उत्तरदायित्वं ग्रहीतुं भीताः भवन्ति एतत् भयं अधिकं संयमं, भीरुतां, त्रुटिवृद्धिं च जनयति

स्पष्टतया "सङ्केतं सुदृढीकरणं" इति आह्वानं एतत् न आनयिष्यति, अपितु केवलं तस्य विपरीतमेव करिष्यति । कालस्य क्रीडां दृष्ट्वा मम सदैव स्मरणं भवति स्म यत् कतिपयदिनानि पूर्वं मध्यविद्यालये कुत्रचित् उच्चतापमानस्य एकः दृश्यः आसीत् एकः बालकः तापस्य कारणेन भूमौ पतितः, तस्य सहपाठिनां कश्चन अपि तस्य साहाय्यार्थं "सहायकहस्तं न ऋणं" दत्तवान्। अस्य विद्यालयस्य स्थलस्य स्थाने पादकन्दुकक्षेत्रं स्थापयितुं शक्नुमः, बालकानां स्थाने चीनीयपुरुषराष्ट्रीयपदकक्रीडादलं स्थापयितुं शक्नुमः - दृश्यं बहु असङ्गतं न भविष्यति।

यद्यपि विलासस्य आशा अस्ति तथापि अस्माभिः तत् स्वीकारणीयम्फुटबॉल-क्रीडासु "इच्छा-गुणवत्ता" कदापि "प्रतिद्वन्द्वस्य वत्सस्य च्छेदनस्य" शौर्यस्य विषये न अभवत्, अपितु उत्तरदायित्वस्य, विश्वासस्य, स्वतन्त्रतायाः च कलाविषये: यदा कश्चन व्यक्तिः उत्तरदायित्वं ग्रहीतुं साहसं करोति तदा एव सः स्वयमेव उत्तमः भवितुम् अर्हति सः स्वसहयोगिनां विश्वासं कर्तुं शक्नोति सः सफलः भवितुम् अर्हति वा दलकार्यं उत्तमशॉट्-प्रदानं कर्तुं शक्नोति;

०:७ इति स्कोरः वास्तविकः शिलातलः इति गणयितुं शक्यते । यदि भवन्तः उत्तिष्ठितुं न शक्नुवन्ति तर्हि शयनं कृत्वा किञ्चित्कालं विश्रामं कुर्वन्तु, येन भवन्तः आरामं कर्तुं शक्नुवन्ति, ततः अधमस्थानात् आरभ्यताम् ।

अहं इच्छामि यत् ते यथार्थतया आरामं कर्तुं शक्नुवन्ति, स्मितेन क्रीडितुं शक्नुवन्ति, क्रीडायाः एव आनन्दं अनुभवितुं शक्नुवन्ति।

अयं लेखः ifeng.com इत्यस्य टिप्पणीविभागेन विशेषतया आज्ञापितः मौलिकः योगदानः अस्ति तथा च केवलं लेखकस्य स्थितिं प्रतिनिधियति ।

सम्पादक|पागल अश्व