समाचारं

"मम भगिनी उत्तमं उच्चविद्यालयं गता तस्य कृते धनं व्ययितम्!"

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यस्क

हुआकियाङ्गबेइ-नगरस्य एकः डिलीवरी-बालकः लघु-वीडियो-मञ्चे लोकप्रियः अभवत्

सः सूर्य्यः प्रसन्नः च अस्ति

भगिन्याः अध्ययनार्थं धनं अर्जयितुं परिश्रमं कुर्वन्

तदनन्तरं "प्रथमदृश्य" इत्यस्य संवाददाता अनुसरणं कुर्मः।

अस्य लोकप्रियस्य शेन्झेन्-टेक-अवे-युवकस्य समीपं गच्छामः

शेन्झेन्नगरस्य १९ वर्षीयः टेकअवे बालकः

निष्कपटतायाः आशावादस्य च कारणेन सर्वत्र अन्तर्जालस्य लोकप्रियता अभवत् ।

अधुना एव एकः ब्लोगरः शेन्झेन्-नगरस्य हुआकियाङ्गबेइ-नगरस्य वीथिषु हान यू-इत्यस्य वितरण-बालकस्य साक्षात्कारं कृत्वा स्वच्छ-स्वच्छ-भोजनागारस्य अनुशंसा कर्तुं पृष्टवान् गपशपं कुर्वन् ब्लोगरः ज्ञातवान् यत् अस्मिन् वर्षे हान यू केवलं १९ वर्षीयः अस्ति। यद्यपि सः युवा अस्ति तथापि सः पूर्वमेव निरन्तरं धनं अर्जयितुं समर्थः अस्ति, प्रतिमासं उच्चविद्यालये स्थितायाः भगिन्याः जीवनव्ययस्य अपि व्यवस्थां कर्तुं शक्नोति ।

स्वस्य सामान्यज्ञानं साझां कुर्वन् हान युः कॅमेरे प्रति इमान्दारं प्रसन्नं च स्मितं दर्शितवान् यत् "मम भगिनी उत्तमं उच्चविद्यालयं गता तस्य कृते धनस्य व्ययः अभवत्। अस्माकं प्रान्ते सर्वोत्तमः उच्चविद्यालयः अस्ति!

"मात्रं कुरुत ततः कृतं!"

तस्य निष्कपटता आशावादेन च बहवः नेटिजनाः प्रेरिताः, तस्य भिडियो शीघ्रमेव सम्पूर्णे अन्तर्जालस्य लोकप्रियः अभवत्, कोटिकोटि-पसन्दाः च प्राप्ताः ।

हान यु : १.यदृच्छया अन्तर्जालस्य लोकप्रियता अभवत्

किञ्चित् असहजम्

हुआकियाङ्गबेइ-इत्यस्य टेकआउट्-स्थानके हान-यू-इत्यनेन सह संवाददाता मिलितवान् । अस्मिन् समये मध्याह्नभोजनस्य वितरणस्य शिखरं अधुना एव समाप्तम् आसीत्, हान यू इत्यादयः वितरणकर्मचारिणः च एकत्र स्टेशने विश्रामं कुर्वन्तः आसन् । यदा पत्रकारैः पृष्टः तदा हान यू हसन् अवदत् यत् सः आकस्मिकस्य "अग्निस्य" सम्मुखे किञ्चित् असहजतां अनुभवति इति सः अपि लज्जया अवदत् यत् सः वस्तुतः समाजात् किञ्चित् भीतः अस्ति।

हान यु

इदानीं यदा अहं वीथिकायां गच्छामि तदा कश्चन पृच्छति यत् भवान् douyin इत्यस्य वयस्कः अस्ति वा इति तदापि अहं किञ्चित् आश्चर्यं अनुभवामि।

भवतः मार्गस्य सम्यक् योजनां कुर्वन्तु

अन्नप्रसवः कुशलः भवति

हान यू शान्क्सीप्रान्तस्य बाओजीनगरस्य अस्ति सः गतवर्षस्य दिसम्बरमासात् शेन्झेन्-नगरे खाद्यवितरणसवाररूपेण कार्यं कुर्वन् अस्ति, प्रतिदिनं औसतेन ८ घण्टाः यावत् आदेशान् चालयति। सः अवदत् यत् एतत् कार्यं तस्मै अतीव रोचते, यतः यावत् भवन्तः समयं स्थापयन्ति तावत् भवन्तः पुरस्कृताः भविष्यन्ति, तथा च भवन्तः स्वतन्त्रतया तत् नियन्त्रयितुं शक्नुवन्ति, भवन्तः अर्जयन्ति धनम् अपि अतीव सार्थकं भवति। कार्ये सः स्वस्य क्षमतायाः अनुभवस्य च आधारेण अन्नप्रसवमार्गस्य योजनां यथोचितरूपेण करिष्यति, अतः सः अतीव कुशलः अस्ति ।

हान यु

केचन दिग्गजाः सवाराः स्लिप्स् न इच्छन्ति अतः अहं तान् वदामि यत् ते मम कृते ददातु, यथा सोपानम् आरोहणार्थं स्लिप्स् । मम सोपानं ग्रहीतुं रोचते यतोहि अहं एकस्मिन् एव क्षणे ८ तलम् आरोहयितुं शक्नोमि, यत् लिफ्टं ग्रहीतुं अपेक्षया द्रुततरम् अस्ति ।

हान यु

अहं स्वस्य अन्नप्रसवमार्गस्य अपि योजनां करोमि। यथा - एते रक्तबिन्दवः भोजनस्य उद्धरणस्थानानि सन्ति, एते हरितबिन्दवः भोजनप्रसवस्थानानि सन्ति । एतत् अतीव कार्यकुशलं भवितुम् अर्हति कदाचित् अहं पञ्चनिमेषेषु भोजनं वितरति ग्राहकः अतीव सन्तुष्टः भवति यतोहि भोजनं अद्यापि उष्णम् अस्ति, ततः पञ्चतारकसमीक्षां ददाति।

२००० तमे वर्षे जन्म प्राप्यमाणानां आरामस्य भावः : तेषां रोचमानानि कार्याणि कर्तुं समयः भविष्यति

०० तमस्य दशकस्य अनन्तरं पीढीरूपेण हान यू समकालीनयुवानां कृते अद्वितीयं आरामस्य भावं धारयति । कार्यं कुर्वन् सः कदापि स्वस्य अन्तः सुखदशक्तिं प्रविष्टुं न विस्मरति । सः सर्वदा सूर्य्यस्मितं धारयति, उपरि अग्रे च पश्यति, जीवनस्य प्रत्येकं भागं व्याप्तं तारा-समुद्रं च अन्वेषयति ।

हान युः पत्रकारैः स्मरणं कृतवान् यत् कतिपयेभ्यः मासेभ्यः पूर्वं एकदा रात्रौ सः दमेइशा-समुद्रतटं प्रति भोजनं वितरितुं आदेशं प्राप्तवान् । तदा एव सः प्रथमवारं समुद्रं दृष्टवान्, ततः सः फोटोग्राफं गृहीत्वा मित्रैः सह साझां कर्तुं न शक्तवान् । भोजनं प्रदातुं सः अतीव प्रसन्नः सन् समुद्रतटे धावित्वा जयजयकारं कृतवान् ।

तदतिरिक्तं हान यू आदेशस्य परिमाणस्य अवधिस्य च कृते अन्धं युद्धं न करिष्यति। यतः सः निर्धारितं लक्ष्यं सम्पन्नं कृत्वा अपि स्वस्य रोचमानं किमपि कर्तुं समयं प्राप्स्यति, यथा संगीतं श्रुत्वा, अथवा भूमौ शयनं कृत्वा शेन्झेन्-आकाशस्य प्रशंसाम् नगररात्रिदृश्यम् ।

अहं गर्वितः अस्मि यत् मम भगिनी एकस्मिन् प्रमुखे उच्चविद्यालये प्रवेशं प्राप्तवती अस्ति

अहम् अपि आगामिवर्षे मम मातापितरौ स्वचालनयात्रायां नेतुम् योजनां करोमि।

यदा हान युः संवाददातृभ्यः स्वभगिन्याः विषये कथयति स्म तदा सः मुखस्य कोणान् उत्थापयितुं न शक्तवान्, तस्य मुखस्य उपरि गर्वः, गर्वः च आसीत् । तस्य मते तस्य भगिनी अस्मिन् वर्षे शान्क्सीप्रान्ते एकस्मिन् प्रमुखे उच्चविद्यालये प्रवेशं प्राप्तवती, आधिकारिकतया सेप्टेम्बरमासे उच्चविद्यालयस्य प्रथमवर्षे प्रवेशं करिष्यति। पितुः कृते एतां वार्ताम् ज्ञात्वा हान यू स्वभगिन्यै जीवनव्ययार्थं मासे २००० युआन् दातुं प्रस्तावम् अयच्छत् । न केवलं, सः सहकर्मचारिभिः सह शुभसमाचारं न साझां कर्तुं न शक्तवान्, सर्वे च स्वभगिन्याः कृते प्रसन्नाः आसन् ।

यदा हान यू स्वस्य भविष्यस्य योजनानां विषये कथयति स्म तदा सः पत्रकारैः अवदत् यत् सः ५०,००० युआन् इत्येव धनसञ्चयस्य अनन्तरं स्वमातापितरौ स्वयमेव वाहनचालनयात्रायां नेतुम् योजनां कृतवान् । एतेन पद्धतिः बहु परिवहनव्ययस्य रक्षणं कर्तुं शक्नोति, तेषां दीर्घकालं यावत् यात्रां कर्तुं, मातृभूमिस्य दृश्यानां आनन्दं च लब्धुं शक्नोति ।

हान यु

अहं मन्ये आगामिवर्षे चीनीय-नववर्षस्य कृते ५०,००० युआन्-रूप्यकाणि रक्षितुं शक्नुवन् अस्मि, गृहे चीनीय-नववर्षम् आयोजयित्वा वयं स्वयमेव प्रस्थास्यामः, यत्र यत्र नौकायानं नयति तत्र तत्र वाहनचालनं करिष्यामः |.

हान यु एकदा उक्तवान्

"जीवनं अवश्यमेव गन्तव्यम्।"

सः स्वस्य अल्पे लोके अस्ति

स्वजीवनस्य प्रबन्धनार्थं परिश्रमं कुर्वन्तु

हान युः स्वस्य तारायुक्तमार्गे निरन्तरं पदानि स्थापयतु

शेन्झेन्-नगरस्य “शाश्वतनगरे”

वसन्तस्य चतुः ऋतुः आलिंगयतु