समाचारं

"black myth: wukong" इति ताइवानदेशे प्रदर्शितं भविष्यति वा? ताइवान-अधिकारिणः अवदन् यत् केचन संचालकाः केचन आवेदनदस्तावेजाः अपलोड् कर्तुं आरब्धाः सन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] ताइवानस्य "केन्द्रीयसमाचार एजेन्सी" इत्यस्य अनुसारं ६ सितम्बर् दिनाङ्के प्रकाशितस्य मुख्यभूमिचीनस्य प्रथमः एएए-क्रीडा "ब्लैक् मिथ्: वूकोङ्ग" इति विश्वे उत्तमरीत्या विक्रीयते, परन्तु ताइवानदेशे अद्यापि तस्य प्रारम्भः न कृतः, येन... बहिः जगत्। ताइवान-अधिकारिणः "डिजिटल-विकास-मन्त्रालयस्य डिजिटल-उद्योग-प्रशासनेन" अद्य (6th) उक्तं यत् (ताइवान) उद्योगस्य खिलाडयः केचन आवेदन-दस्तावेजाः अपलोड् कर्तुं आरब्धाः सन्ति।

"central news agency" इत्यनेन उक्तं यत् ताइवानस्य "digital entertainment software rating inquiry network" इत्यस्य अनुसारं "black myth: wukong" इत्यस्य प्रतिनिधित्वं ताइवानदेशे "titan education" इति कम्पनीद्वारा भवति तथा च समीक्षायै ३ संस्करणाः प्रदत्ताः सन्ति, यथा pc, ps5 तथा psn (अर्थात् सोनी प्लेस्टेशन ऑनलाइन स्टोर) संस्करणं, स्तरः "सहायक १५" स्तरः अस्ति, वेबसाइट् "समीक्षाधीनम्" दर्शयति, अद्यापि तस्य विपण्यां सूचीकृत्य विज्ञापनं विपणनं च अन्यव्यापारक्रियाकलापं च कर्तुं अनुमतिः नास्ति।

समाचारानुसारं ताइवान-अधिकारिणां "डिजिटल-विकास-मन्त्रालयस्य डिजिटल-उद्योग-प्रशासनेन" केवलं ६ दिनाङ्के एव उक्तं यत् पूर्वं किमपि प्रस्तुतीकरण-आवेदनं न प्राप्तम्, अधुना उद्योगेन केचन दस्तावेजाः अपलोड् कर्तुं आरब्धाः

"केन्द्रीयसमाचार एजेन्सी" इत्यनेन अपि उल्लेखः कृतः यत् "ब्लैक मिथ्: वूकोङ्ग" इति मुख्यभूमिक्रीडाविकासकेन गेम साइंस इत्यनेन विकसितः क्रीडा प्रासंगिकविनियमानाम् अनुसारं ताइवानदेशस्य एजेण्ट्-जनाः सूचीकरणात् पूर्वं एजेन्सी-अनुबन्धं प्रस्तूयन्ते ., एजेन्सी संचालन कथनम्, कम्पनीसूचनाविवरणं तथा सर्वरप्रवाहपरिचयप्रतिवेदनम्।

ताइवान-माध्यमानां वार्तानां प्रतिक्रियारूपेण द्वीपे केचन नेटिजनाः ऑनलाइन-मञ्चे पीटीटी-इत्यत्र सन्देशान् त्यक्तवन्तः यत् "इदं महान्" "अन्ततः अहं प्रतीक्षितवान्" इति

"ब्लैक् मिथ्: वूकोङ्ग" इत्यस्य प्रकाशनानन्तरं ताइवान-समाजः अपि तस्मिन् महत् ध्यानं दत्त्वा ताइवान-देशः एतादृशं क्रीडां किमर्थं कर्तुं न शक्नोति इति उष्णतया चर्चां कृतवान् ।

विगतदिनेषु ताइवानदेशस्य बहवः माध्यमाः "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य आकर्षणस्य विषये वदन्ति । लियान्हे न्यूज नेटवर्क् इत्यनेन अगस्तमासस्य २४ दिनाङ्के प्रकाशितेन लेखेन उक्तं यत् "ब्लैक् मिथ्: वुकोङ्ग" इत्यत्र एकस्य पश्चात् अन्यस्य आश्चर्यजनकदृश्यानि दृश्यन्ते भवेत् तत् रहस्यमयं प्राचीनं मन्दिरं वा भव्यं प्रासादं वा, एतत् जनान् यथार्थजगति इव अनुभूयते विश्वम्‌। सन वुकोङ्ग् इत्यस्य रुयी गोल्डन् कड्गेल्, फीनिक्स विङ्ग्स् पर्ल् गोल्ड क्राउन्, लॉक्ड् गोल्डन् आर्मर इत्यादीनि उपकरणानि सन्ति "एते शास्त्रीयतत्त्वानि क्रीडायां सम्यक् पुनरुत्पादितानि सन्ति, येन जनानां मनसि सन वुकोङ्गस्य प्रतिबिम्बं निष्ठया पुनर्स्थापितं भवति लेखे उक्तं यत् तू तु गोङ्ग, तथागता, ज़िटियनबोधिसत्व इत्यादीनां क्लासिक-अमर-प्रतिमानां अतिरिक्तं, अस्मिन् क्रीडने अनेके मौलिक-पात्राः, ८० तः अधिकाः प्रकाराः राक्षसाः च सन्ति, यथा लिङ्ग-जूजी, दाओलाङ्ग-कोच्, टाइगर-पायनियर् इत्यादयः एतेषां पात्राणां डिजाइनं स्थानीयचीनीमिथकैः आख्यायिकाभिः च प्रेरितम् अस्ति, तेषां रूपं, कौशलं, क्रियाः इत्यादयः प्रबलेन "चीनीस्वादेन" परिपूर्णाः सन्ति

ताइवानदेशे एतस्य क्रीडायाः अलमार्यां स्थापयितुं स्वागतं भवति वा इति विषये ताइवान-मुख्यभूमिकार्यपरिषदः उपाध्यक्षः लिआङ्ग वेन्जी इत्यनेन २९ अगस्तदिनाङ्के पत्रकारसम्मेलने प्रतिक्रियारूपेण उक्तं यत् यावत्कालं यावत् क्रीडा अलमार्यां स्थापिता भवति तावत्कालं यावत् यथा प्रक्रियाः पारयति तथा मुख्यभूमिकार्यपरिषदः विशेषं मतं नास्ति, " अहं व्यक्तिगतरूपेण तत् क्रीत्वा क्रीडितुं इच्छामि यतोहि अहं ps क्रीडाप्रेमी अस्मि।