समाचारं

चीनस्य उत्तमपारम्परिकसंस्कृतेः महाविद्यालयस्य छात्राणां वैचारिकराजनैतिकशिक्षायाः च एकीकरणरणनीतयः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□ली ज़िकिन (हुनान संचार व्यावसायिक एवं तकनीकी महाविद्यालय)
देशस्य राष्ट्रस्य च समृद्धिः उत्तमपरम्परासंस्कृतेः समर्थनात् पृथक् कर्तुं न शक्यते । चीनीराष्ट्रस्य महत् कायाकल्पं उत्तमपारम्परिकसंस्कृतेः उत्तराधिकारात् विकासात् च अविभाज्यम् अस्ति । महासचिवः शी जिनपिङ्गः अवदत् यत् - "चीनस्य उत्तमः पारम्परिकः संस्कृतिः चीनीयराष्ट्रस्य आध्यात्मिकप्राणः अस्ति, मूलसमाजवादीमूल्यानां संवर्धनस्य महत्त्वपूर्णः स्रोतः, विश्वसंस्कृतेः उफाने अस्माकं कृते दृढः आधारः च अस्ति पारम्परिकसंस्कृतिः चीनीराष्ट्रस्य आधारः अस्ति "मूलम्" "आत्मा" च चीनीयराष्ट्रस्य निरन्तरविकासस्य विकासस्य च आध्यात्मिकप्राणम् अस्ति ।
शी जिनपिङ्गस्य सांस्कृतिकविचाराः “चीनसांस्कृतिकसन्दर्भं निर्वाहयितुम् प्रयतन्ते तथा च चीनस्य उत्तमपारम्परिकसंस्कृतेः रचनात्मकपरिवर्तनं अभिनवविकासं च प्रवर्धयितुं प्रस्तावन्ति युगः । महाविद्यालयाः विश्वविद्यालयाः च "पक्षस्य कृते प्रतिभानां शिक्षणं देशस्य कृते प्रतिभानां शिक्षणं च" इति मुख्यः मोर्चा अस्ति, ये संस्कृतिसहितं जनान् संवर्धयन्ति, साहित्येन सह आत्मानां निर्माणं कुर्वन्ति च तथा चीनस्य उत्तमपारम्परिकसंस्कृतेः अभिनवविकासः। महाविद्यालयस्य छात्राः चीनीयलक्षणयुक्तसमाजवादस्य कार्यस्य निर्मातारः उत्तराधिकारिणः च सन्ति, तेषां वैचारिकराजनैतिकगुणवत्ता च चीनीयलक्षणयुक्तसमाजवादस्य कारणस्य सफलतायाः असफलतायाः वा प्रत्यक्षसम्बन्धः अस्ति चीनस्य उत्तमपारम्परिकसंस्कृतेः महाविद्यालयस्य छात्राणां वैचारिकराजनैतिकशिक्षायाः सह एकीकरणेन महाविद्यालयेषु विश्वविद्यालयेषु च वैचारिकराजनैतिकशिक्षायाः प्रभावशीलतां सुधारयितुम्, महाविद्यालयेषु विश्वविद्यालयेषु च वैचारिकराजनैतिकशिक्षायाः सामग्रीं समृद्धं कर्तुं, महाविद्यालयस्य छात्राणां राष्ट्रियगौरवं सांस्कृतिकस्वयं च वर्धयितुं साहाय्यं भविष्यति -विश्वासः, तथा च तान् उत्तमरीत्या बोधयितुं साहाय्यं करोति, बुद्धिः हृदयस्य पोषणं करोति, नैतिकतां स्थापयति, जनान् च संवर्धयति, तथा च बेकनः आत्मानं निर्माति, "युगस्य नवीनजनानाम् कृते आत्मा-निक्षेपण-परियोजनायाः" कार्यान्वयनस्य निर्माणस्य च प्रचारं करोति, आध्यात्मिकं च स्थापयति चीनीराष्ट्रस्य महतः कायाकल्पस्य देशस्य समृद्धेः च आधारः।
गारण्टीतन्त्रे सुधारं कृत्वा एकीकरणस्य चालकशक्तिं निर्मातुम्। एकतः महाविद्यालयैः विश्वविद्यालयैः च महाविद्यालयस्य छात्राणां वैचारिकराजनैतिकशिक्षायां उत्तमचीनीपारम्परिकसंस्कृतेः समावेशस्य महत्त्वं तात्कालिकतां च पूर्णतया अवगन्तुं आवश्यकं, एतत् कार्यं च सर्वदा प्रमुखे महत्त्वपूर्णे च स्थाने स्थापयितव्यम्। अपरपक्षे पूंजीनिवेशस्य, संस्थागतप्रतिश्रुतिस्य, शिक्षकविकासस्य च दृष्ट्या व्यवस्थितनियोजनस्य आवश्यकता वर्तते। उदाहरणार्थं, महाविद्यालयस्य छात्राणां कृते वैचारिक-राजनैतिक-शिक्षायां चीनीय-उत्कृष्ट-पारम्परिक-संस्कृतेः एकीकरणे अनुसन्धानं, सम्मेलनानि, आदान-प्रदानं च अन्यव्ययस्य च कृते विशेष-निधिं आवंटयितुं प्रासंगिकानां कृते संस्थागत-नीति-समर्थनं प्रदातुं मूल्याङ्कनं, मूल्याङ्कनं, प्रोत्साहनं, अन्यप्रबन्धन-प्रणालीं च प्रवर्तयितुं वैज्ञानिकसंशोधनं व्यावहारिकक्रियाकलापं च शिक्षकनियुक्तिप्रक्रियायां साहित्यिकपृष्ठभूमियुक्तानां अधिकान् शिक्षकाणां परिचयः भविष्यति, प्रशिक्षणप्रक्रियायां महाविद्यालयस्य छात्राणां वैचारिकराजनैतिकशिक्षायाः सह एकीकृतस्य उत्तमपारम्परिकचीनीसंस्कृतेः क्षमताप्रशिक्षणस्य च सामग्रीः योजितः भविष्यति, तथा च शिक्षकाणां पारम्परिकसांस्कृतिकसाक्षरतायां उन्नयनार्थं वैचारिकराजनैतिकशिक्षायाः च एकीकरणार्थं प्रयत्नाः क्रियन्ते। गारण्टीतन्त्रे सुधारं कृत्वा चीनस्य उत्तमपारम्परिकसंस्कृतेः वैचारिकराजनैतिकशिक्षायाः च जैविकसमायोजनं प्राप्तुं सशक्तं चालकशक्तिं निर्मितं भविष्यति।
प्रबन्धनप्रतिमानानाम् नवीनतां कृत्वा एकीकरणं तालमेलं च वर्धयन्तु। चीनस्य उत्तमपारम्परिकसंस्कृतेः महाविद्यालयस्य छात्राणां वैचारिकराजनैतिकशिक्षायां समावेशस्य कार्यं केवलं एकेन वा कतिपयैः विभागैः वा प्राप्तुं न शक्यते। इयं व्यवस्थिता परियोजना अस्ति यस्मिन् महाविद्यालयाः विश्वविद्यालयाः च शीर्षस्तरीयनिर्माणं सुदृढं कर्तुं, अभिनवप्रबन्धनप्रतिमानद्वारा स्पष्टाधिकारैः उत्तरदायित्वैः च सह संगठनात्मकसंरचनानां स्थापनां कर्तुं, एकं कार्यं निर्मातुं च आवश्यकं भवति यस्मिन् दलसमितिः एकीकृतनेतृत्वस्य नेतृत्वं करोति, दलं सर्वकारं च मिलित्वा कार्यं कुर्वन्ति प्रबन्धनार्थं प्रासंगिकविभागाः स्वस्वदायित्वं निर्वहन्ति, समग्रः समाजः च प्रतिमानस्य समन्वयं सहकार्यं च करोति। समग्रनियोजनस्य संसाधनसमायोजनस्य च माध्यमेन वयं सामाजिकसंसाधनानाम् परिसरसंसाधनानाञ्च मध्ये द्विपक्षीयं अन्तरक्रियां प्रवर्धयामः, येन अस्मिन् कार्ये सम्बद्धाः सर्वे पक्षाः समन्वयं कृत्वा नवीनतां सफलतां च कर्तुं शक्नुवन्ति, येन एकीकरणस्य समन्वयः प्रभावीरूपेण वर्धते।
शिक्षणसंसाधनानाम् समृद्धीकरणं, एकीकरणमार्गाणां विस्तारः च। एकतः अस्माभिः "प्रथमकक्षा" अध्यापनस्य मुख्यस्थानस्य रक्षणं कर्तव्यम्। उत्तमपारम्परिकचीनीसंस्कृतौ समृद्धशिक्षणसंसाधनं समावेशयति, यथा "विश्वः सामान्यहिताय अस्ति" तथा "मनुष्यस्य प्रकृतेः च एकता" इति मानवतावादी भावना, "अपेक्षया जेडस्य एकः खण्डः भवितुं श्रेयस्करम्" इति राष्ट्रिय अखण्डता नष्टः भवितुम्", "देशस्य उदयपतनयोः उत्तरदायी प्रत्येकः पुरुषः" इति उक्तिः च ।कुटुम्बदेशादिभावनाः सर्वे जीवजलस्य अक्षयः स्रोतः अपरपक्षे "द्वितीयकक्षा" इत्यत्र समृद्धाः रङ्गिणः च सामाजिकाभ्यासक्रियाकलापाः, स्वयंसेवीसेवाः, इण्टर्नशिपप्रशिक्षणं, संग्रहालयाः, ऐतिहासिकस्थलानि, लालशिक्षामूलानि, पारम्परिकसांस्कृतिकलक्षणैः समृद्धाः अन्ये शैक्षिकसंसाधनाः च सन्ति, ये चीनस्य उत्तमपारम्परिकस्य आधाराः सन्ति संस्कृतिः तथा महाविद्यालयस्य छात्राणां वैचारिकराजनैतिकशिक्षा च फ्यूजन अधिकानि चैनलानि प्रदाति।
कालेन सह उन्नतिं कुर्वन् एकीकरणस्य गतिं वर्धयन्तु। एकतः कालस्य विकासेन सह नूतनमाध्यमप्रौद्योगिकी प्रत्येकं दिवसे परिवर्तमानं वर्तते, यस्य विश्वविद्यालयेषु महाविद्यालयेषु च छात्रेषु शिक्षायां, अध्यापनेषु च महत्त्वपूर्णः प्रभावः अभवत् अस्य कृते अस्माभिः समयेन सह तालमेलं स्थापयितुं, कालेन सह प्रतिध्वनितुं, महाविद्यालयस्य छात्राणां मनोवैज्ञानिकलक्षणानाम् आयुःलक्षणानाञ्च अनुसरणं, वैचारिकराजनैतिकशिक्षायां उत्तमपारम्परिकसंस्कृतेः प्रचारार्थं सहायतार्थं नूतनमाध्यमप्रौद्योगिक्याः उपयोगः च आवश्यकः अस्ति। अध्यापकाः शिक्षणरूपेषु पद्धतीषु च नवीनतां कर्तुं, कक्षायाः मज्जां अनुभवं च सुधारयितुम्, तथा च महाविद्यालयस्य छात्राणां कृते वैचारिकराजनैतिकशिक्षां यथार्थतया सजीवं कर्तुं कक्षाशिक्षायाः परिसरसंस्कृतेः च निर्माणेन सह नूतनमाध्यमजालमञ्चानां एकीकरणं कर्तुं अन्तर्जालस्य उपरि अवलम्बन्ते। अपरपक्षे परम्परायाः आधुनिकतायाः च सम्बन्धे अस्माभिः ध्यानं दातव्यम् । चीनीशैल्याः आधुनिकीकरणं संस्कृतिं विना न भवितुम् अर्हति आधुनिकीकरणस्य सारः आधुनिकतायाः परम्परायाः च द्विपक्षीयपरस्परक्रियायाः एकीकरणस्य च प्रक्रिया अस्ति।
चीनस्य उत्तमपारम्परिकसंस्कृतेः महाविद्यालयस्य छात्राणां वैचारिकराजनैतिकशिक्षायां एकीकरणं नूतनयुगे चीनस्य उत्तमपारम्परिकसंस्कृतौ निहितानाम् समृद्धानां दार्शनिकविचारानाम्, मानवतावादीनां भावनानां, नैतिकमान्यतानां इत्यादीनां महाविद्यालयस्य छात्राणां मध्ये एकीकरणम्। वैचारिक-राजनैतिक-शिक्षा, तथा च एकं उत्तमं "बृहत् विश्वविद्यालयं" उद्घाटयन् "वैचारिक-राजनैतिक-पाठ्यक्रमाः" महाविद्यालयस्य छात्रान् स्वसांस्कृतिक-आत्मविश्वासं सुदृढं कर्तुं मार्गदर्शनं कुर्वन्ति तथा च चीनस्य उत्तम-परम्परागत-संस्कृतेः कट्टर-प्रवर्तकाः उत्तराधिकारिणः च भवितुम् प्रयतन्ते तथा च योग्य-निर्मातारः उत्तराधिकारिणः च भवितुं प्रयतन्ते चीनीलक्षणयुक्तसमाजवादस्य कारणम्।
प्रतिवेदन/प्रतिक्रिया