समाचारं

थाईलैण्ड्देशस्य सुवर्णनिर्यातस्य परिमाणं जुलैमासे वर्धितम्, येन कुलनिर्यातमूल्ये तीव्रवृद्धिः अभवत्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बैंकॉक्, ५ सितम्बर् (रिपोर्टरः ली यिंगमिन्) थाईलैण्डस्य कासिकोर्न् शोधकेन्द्रेण ५ दिनाङ्के एकं प्रतिवेदनं प्रकाशितं यत् थाईलैण्ड्देशस्य सुवर्णनिर्यातस्य परिमाणं निर्यातमूल्यं च जुलाईमासे वर्धितम्, येन थाईलैण्डस्य कुलनिर्यातमूल्ये वर्षे १५.२% वृद्धिः अभवत् -वर्ष।
प्रतिवेदनानुसारं थाईलैण्ड्देशस्य सुवर्णनिर्यातमूल्ये जुलैमासे वर्षे वर्षे ४३४.१% वृद्धिः अभवत् एतस्य कारणं मध्यपूर्वे निरन्तरं तनावः, प्रमुखवैश्विककेन्द्रीयबैङ्कानां विशेषतः फेडरल् रिजर्वस्य व्याजदराणां न्यूनीकरणस्य प्रवृत्तिः च अभवत् अल्पकालीनरूपेण सुवर्णस्य हेजिंग-मूल्य-संरक्षण-कार्यस्य कृते विपणेन स्वागतं कृतम् अस्ति । मे-मासात् आरभ्य थाईलैण्ड्-देशस्य सुवर्णनिर्यातस्य तीव्रवृद्धिः अभवत् ।
थाईलैण्ड्देशस्य वाणिज्यमन्त्रालयस्य व्यापारनीतिरणनीतिकार्यालयस्य प्रतिवेदनेन ज्ञायते यत् थाईलैण्डस्य कुलनिर्यातमूल्यं २०२४ तमस्य वर्षस्य जुलैमासे २५.७२ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे १५.२% वृद्धिः अभवत्, येन २८ मासेषु सर्वाधिकवृद्धिः निर्धारिता थाई-उत्पादानाम् वैश्विक-बाजार-माङ्गल्याः पुनरुत्थानस्य पृष्ठभूमितः, विशेषतः सुवर्णस्य इलेक्ट्रॉनिक-उत्पाद-निर्यातस्य च पर्याप्तवृद्धेः पृष्ठभूमितः समग्रनिर्यात-वृद्धिः वर्धिता अस्ति यद्यपि प्रतिवेदने सुवर्णनिर्यातस्य विशिष्टमूल्यं प्रत्यक्षतया न उक्तं तथापि एतत् अनुमानं कर्तुं शक्यते यत् सुवर्णनिर्यातस्य "स्थूलवृद्धेः" कारणात् समग्रनिर्यातवृद्धौ तस्य योगदानं महत्त्वपूर्णम् अस्ति
यद्यपि जुलैमासे थाईलैण्डस्य कुलनिर्यातमूल्ये वर्षे वर्षे महती वृद्धिः अभवत् तथापि थाईलैण्डस्य निर्यातः अद्यापि वैश्विक आर्थिकमन्दतायाः, व्यापारिकसाझेदारदेशेषु उपभोक्तृणां क्रयशक्तेः दुर्बलतायाः च कारणेन दबावकारकाणां सामनां करोति जुलाई-अगस्त-मासेषु प्रायः सर्वेषां प्रमुखव्यापारसाझेदारानाम् विनिर्माणक्रयणप्रबन्धकानां सूचकाङ्कः (pmi) ५० तः न्यूनः आसीत्, यत् अग्रिमे चरणे थाईलैण्डस्य निर्यातं प्रभावितं कुर्वन् नकारात्मकः कारकः भविष्यति
कासिकोर्न्-संशोधनकेन्द्रस्य मतं यत् अग्रिमे चरणे थाईलैण्ड्-देशस्य निर्यातेषु उत्पादप्रतिस्पर्धायाः न्यूनतायाः कारणेन दबावकारकाणां सामना अपि भविष्यति, तथैव जलवायुपरिवर्तनस्य प्राकृतिक-आपदानां च कारणेन वर्धितानां जोखिमानां सामना भविष्यति, येन कृषि-उत्पाद-उत्पादनस्य हानिः भवितुम् अर्हति |. अतः कासिकोर्न्-संशोधनकेन्द्रम् अद्यापि स्वस्य पूर्वानुमानं धारयति यत् थाईलैण्ड्-देशस्य कुलनिर्यातमूल्यं २०२४ तमे वर्षे वर्षे वर्षे १.५% वर्धते इति । परन्तु यदि सुवर्णनिर्यातस्य मूल्यं महत्त्वपूर्णतया वर्धते तर्हि वर्षे पूर्णे कुलनिर्यातमूल्ये वृद्धिः उपर्युक्तापेक्षाभ्यः अधिका भविष्यति इति अपेक्षा अस्ति
(स्रोतः चीन न्यूज नेटवर्क्)
प्रतिवेदन/प्रतिक्रिया