समाचारं

comment丨यदि भवन्तः परिसरे भोजनं न आदेशयन्ति तर्हि भोजनार्थं क्रीडाङ्गणं गच्छन्तु विद्यालयं बहु कुरूपं मा कुरुत।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

येषु विद्यालयेषु छात्राणां टेकअवे-क्रयणं निषिद्धं कृत्वा परिसरात् बहिः भोजनसंस्थानां विद्यालये भोजनं वितरितुं निषेधं कृत्वा नियमाः प्रवर्तन्ते, तेषां छात्रैः अभिभावकैः च विद्यालयस्य भोजनालयस्य मूल्याङ्कनं स्वीकारं च कर्तुं आवश्यकता वर्तते।
यदि भवान् परिसरे भोजनं न आदेशयति तर्हि छात्राः केवलं क्रीडाङ्गणे एव भोजनं कर्तुं शक्नुवन्ति? समाचारानुसारं निजीविद्यालये एषा घटना अभवत्। अन्तर्जालद्वारा प्रकाशिताः भिडियाः बहवः छात्राः क्रीडाङ्गणे कूपं कृत्वा बक्सायुक्तं मध्याह्नभोजनं खादन्ति इति दृश्यते स्म, एकः छात्रः च कॅमेरा-सम्मुखं कृत्वा "विद्यालयं ताडयितुम् इच्छति" इति निष्कपटतया अवदत्
५ सितम्बर् दिनाङ्के स्थानीयशिक्षाब्यूरो इत्यनेन मीडियाभ्यः उक्तं यत् सत्यापनानन्तरं केचन अभिभावकाः खाद्यसुरक्षाप्रबन्धनविचारानाम् आधारेण वर्तमानकाले परिसरात् बहिः खानपानकम्पनीनां कृते न्यस्तं कृतवन्तः the school विद्यालयस्य छात्राणां भोजनसमस्या सम्यक् कृता अस्ति।
यद्यपि शिक्षाब्यूरो विद्यालयं सुधारं कर्तुं आग्रहं कृत्वा सर्वेषां छात्राणां मध्याह्नभोजनाय कक्षायां प्रवेशस्य व्यवस्थां कृत्वा विषयस्य समाप्तिः अभवत् तथापि खाद्यस्वच्छतायाः सुरक्षायाश्च आधारेण छात्राणां तेषां मातापितृणां च टेकआउट् आदेशं दातुं न अनुमतिः आसीत्, तथा च परिसरात् बहिः भोजनसंस्थाः विद्यालयं भोजनं वितरितुं न अनुमताः आसन्, यस्य परिणामः अभवत् यत् छात्राणां, अभिभावकानां, विद्यालयस्य अधिकारिणां च मध्ये विविधाः मताः अद्यापि महत् ध्यानं दातुं प्रवृत्ताः सन्ति।
विद्यालये अयं दृश्यः अत्यन्तं उपचारस्य विशिष्टं उदाहरणं भवितुम् अर्हति । यदि भवान् परिसरे भोजनस्य आदेशं न ददाति तर्हि भवान् केवलं क्रीडाङ्गणे उपविश्य भोजनं कर्तुं शक्नोति यत् भोजनस्य एषः प्रकारः जनान् अनिवार्यतया प्रश्नं जनयिष्यति यत् छात्रान् मातापितरौ च परिसरे भोजनस्य आदेशं दातुं बाध्यं करणीयम् इति। वयं न जानीमः यत् सम्बद्धाः पक्षाः पूर्वं कथं वार्तालापं कृतवन्तः, परन्तु यदा छात्रान् क्रीडाङ्गणे भोजनार्थं कूपं कर्तुं प्रार्थ्यते तदा न्यूनातिन्यूनं ज्ञायते यत् केचन मातापितरः वास्तवतः परिसरे भोजनस्य आदेशं दातुं न इच्छन्ति अतः तेषां चिन्ता, असन्तुष्टिः च काः सन्ति? स्पष्टतया विद्यालयस्य केन्द्रबिन्दुः भवितुमर्हति, न तु छात्रान् अभिभावकान् च अधीनतां कर्तुं बाध्यं कर्तुं केनचित् प्रकारेण बलात्कारस्य वा वेषधारितस्य वा प्रयोजनस्य।
विद्यालयेन दावितं यत् एतत् कदमः खाद्यस्वच्छतायाः सुरक्षाविचारणानां च कारणेन अभवत् तथापि यदि छात्राः परिसरे भोजनस्य आदेशं न ददति तर्हि ते केवलं क्रीडाङ्गणे एव खादितुम् अर्हन्ति वा। मध्याह्नभोजनपेटिकाः तलस्य उपरि स्थापिताः सन्ति, तत्र च बहवः मशकाः पिपीलिकाश्च सन्ति ये जानुभ्यां न्यस्तं कृत्वा नितम्बं बहिः कृत्वा खादन्ति। यदा छात्राः अभिभावकाः च परिसरे भोजनस्य आदेशं न ददति तदा विद्यालयः तेषां प्रति भिन्नरूपेण व्यवहारं करिष्यति, दण्डस्य भावेन अपि विद्यालयस्य भोजनरूपम् अतीव कुरूपम् अस्ति एतत् छात्राणां स्वस्थशारीरिकमानसिकविकासस्य चिन्तायाः विरुद्धं गच्छति विद्यालयस्य शैक्षिकप्रतिबिम्बस्य क्षतिं करोति।
परिसरस्य खाद्यसुरक्षां सुनिश्चित्य विद्यालयेषु केन्द्रीकृतभोजनप्रावधानस्य कार्यान्वयनम् उत्तरदायित्वस्य स्पष्टीकरणाय अनुकूलं भवति तथापि केन्द्रीकृतभोजनप्रावधानस्य कार्यान्वयनेन छात्राणां अभिभावकानां च चयनस्य अधिकारस्य सम्मानः अपि आवश्यकः, उच्चप्रदानेन च छात्रान् आकर्षयितुं आवश्यकम् -गुणवत्तायुक्ता तथा न्यूनलाभयुक्ता केन्द्रीकृतभोजनसेवाः , मातापितरः विद्यालये भोजनस्य आदेशं ददति।
एकः मूलभूतः सामान्यः ज्ञानः अस्ति यत् यदि परिसरे भोजनस्य आदेशः विद्यालयात् बहिः भोजनस्य आदेशात् सस्ताः भवति, भोजनं च अधिकं स्वादिष्टं भवति तर्हि मातापितरः विद्यालयात् बहिः भोजनं किमर्थं आदेशयितव्याः? सामान्यतया येषु विद्यालयेषु छात्राणां टेकअवे-क्रयणं निषिद्धं कृत्वा परिसरात् बहिः भोजनसंस्थानां विद्यालये भोजनं प्रदातुं निषेधं कृत्वा नियमाः प्रवर्तन्ते, तेषु छात्रैः अभिभावकैः च विद्यालयस्य भोजनालयस्य मूल्याङ्कनं स्वीकारं च कर्तुं आवश्यकता वर्तते। यदि उपरिष्टात् उक्तं यत् खाद्यस्वच्छतायाः सुरक्षायाश्च महत्त्वं ददाति, परन्तु वस्तुतः व्यापारे केन्द्रितः अस्ति, तर्हि एतादृशी भोजनस्य आदेशसेवा अधिकान् मातापितरौ सन्तुष्टुं असफलः भविष्यति, सहजतया विरोधाभासान् विग्रहान् च सृजति।
सम्प्रति स्थानीयशिक्षाब्यूरो इत्यनेन उक्तं यत् विद्यालयस्य छात्रभोजनसमस्यायाः निवारणं कृत्वा सर्वेषां छात्राणां मध्याह्नभोजनाय कक्षायां प्रवेशस्य व्यवस्था कृता अस्ति। रिपोर्ट्-अनुसारं परिसरे भोजनस्य आदेशं दातुं न इच्छन्तीनां अल्पसंख्याकानां छात्राणां अभिभावकानां च समस्यायाः समाधानं न जातम् इति दृश्यते। सर्वथा एषा घटना एकः स्मारकः अस्ति यत् विद्यालयाः छात्रान् भिन्नरूपेण व्यवहारं कर्तुं न शक्नुवन्ति, अथवा तान् बलात् कर्तुं उपायान् अपि अन्वेष्टुं न शक्नुवन्ति, परन्तु विद्यालये भोजनस्य आदेशविषये मातापितृणां मतं श्रोतव्यं तथा च परिसरे भोजनस्य सेवागुणवत्तां सुधारयितुम् अर्हति मातापितृणां चिन्तानां निवारणं कुर्वन्तु।
वस्तुतः केन्द्रीकृतविद्यालयभोजनस्य विषये २०१९ तमे वर्षे जारीकृते "विद्यालयखाद्यसुरक्षा, पोषण, स्वास्थ्यप्रबन्धनविनियमाः" स्पष्टतया उक्ताः यत् विद्यालयैः विद्यालयकेन्द्रीकृतभोजनं यथा खाद्यक्रयणं, कैंटीनप्रबन्धनं, भोजनस्य चयनं च इत्यादिषु प्रमुखेषु विषयेषु समुचितपद्धतीनां उपयोगः करणीयः providers. केवलं नियमानाम् सख्यं कार्यान्वयनेन गृहस्य विद्यालयस्य च मध्ये सुचारुसञ्चारतन्त्रं स्थापयित्वा एव वयं परिसरे खाद्यसुरक्षाप्रबन्धने उत्तमं कार्यं कर्तुं शक्नुमः तथा च प्रत्येकस्य छात्रस्य स्वस्थशारीरिकमानसिकविकासं प्रवर्धयितुं शक्नुमः।
रेड स्टार न्यूज विशेष टिप्पणीकार जियांग ली
सम्पादक वांग यिन्ताओ
रेड स्टार टिप्पणी प्रस्तुतीकरण ईमेल: [email protected]
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया