समाचारं

जापानस्य समुद्रीयस्वरक्षाबलं स्वस्य नौसैनिकयुद्धक्षमतां अधिकं सुदृढं कर्तुं प्रमुखं बेडापुनर्गठनं करिष्यति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापान समुद्री आत्मरक्षाबलं सुधारं पुनर्गठनं च कर्तुं सज्जा अस्ति, तथा च जापानस्य समुद्रीय आत्मरक्षाबलस्य वर्तमानस्थापनस्य पूर्णतया सुधारं करिष्यति यत् ६० वर्षाणाम् अधिकं कालम् अस्ति।
अमेरिकी "नेवी न्यूज" इति जालस्थलस्य उद्धृत्य ६ सितम्बर् दिनाङ्के "ग्लोबल टाइम्स्" इति प्रतिवेदनानुसारं यथा यथा जापानस्य रक्षाबजटं नूतनं उच्चतमं स्तरं प्राप्नोति तथा तथा रक्षामन्त्रालयः जापानस्य समुद्रीयस्वरक्षाबलस्य वर्तमानस्थापनस्य पूर्णतया सुधारं करिष्यति यत् स्थास्यति ६० वर्षाणाम् अधिकं यावत् तत् परित्यज्य "अष्टाशीति-बेडानां" स्थापना ।
समाचारानुसारं समुद्रीय-आत्मरक्षा-बलस्य पुनर्गठनस्य समये १९६१ तमे वर्षे स्थापितं ६३ वर्षीयं "गार्ड-बेडा" समाप्तं कृत्वा तस्य स्थाने नवनिर्मितं "जल-बेडा" स्थापितं भविष्यति प्रतिवेदनानुसारं जापानदेशेन एतत् "दशकैः जापानस्य समुद्रीय-अग्रपङ्क्तौ सक्रियम् अस्ति" इति बेडा-सङ्गठनं समाप्तुं निर्णयः कृतः, यत् तस्य कदमस्य परिमाणं दर्शयति
२०२४ तमस्य वर्षस्य एप्रिल-मासस्य ७ दिनाङ्के स्थानीयसमये जापान-समुद्री-आत्म-रक्षा-बलस्य "इजुमो"-वर्गस्य हेलिकॉप्टर-विध्वंसकं "कागा" जापानस्य हिरोशिमा-प्रान्तस्य कुरे-नगरे आसीत् । दृश्य चीन डेटा मानचित्र
सम्प्रति समुद्रीयस्वरक्षाबलस्य चत्वारः प्रमुखाः "रक्षकसमूहाः" सन्ति, यथा योकोसुकानगरे प्रथमः रक्षकसमूहः, सासेबोनगरे द्वितीयः रक्षकसमूहः, मैजुरुनगरे तृतीयः रक्षकसमूहः, कुरेबन्दरे चतुर्थः रक्षकसमूहः च प्रत्येकं अनुरक्षणसमूहे हेलिकॉप्टरवाहकं ("hyuuga" वर्गः अथवा "izumo" वर्गः, "izumo" वर्गः विमानवाहकपोतरूपेण परिणतः अस्ति तथा च f-35b युद्धविमानानि वहति), 5 सामान्यप्रयोजनविध्वंसकाः, द्वौ "izumo" च । वर्गविनाशकाः ।
"गार्ड-बेडा" इत्यस्य अतिरिक्तं "आत्म-रक्षा-बेडा" इत्यत्र पुरातन-कालीन-सामान्य-उद्देश्य-विध्वंसकैः, क्षेपणास्त्र-फ्रीगेटैः च निर्मिताः पञ्च "स्थानीय-अनुरक्षण-दलाः" अपि सन्ति ये द्वितीय-रेखायां अवरोहिताः सन्ति, तथैव " sea sweeping team" यत् खानिषु खानिप्रतिकारेषु च केन्द्रितम् अस्ति। ". अस्मिन् सुधारणे एतानि यूनिट्-आदयः अपि समाप्ताः भूत्वा उभयचर-खान-युद्ध-समूहेषु, गस्ती-चेतावनी-समूहेषु च पुनर्गठिताः ।
समुद्रीयस्वरक्षाबलस्य मुख्याधिकारी (सेनापतिः) सैटो सातोशी इत्यनेन सितम्बर्-मासस्य ३ दिनाङ्के उक्तं यत् सतह-जहाज-बलस्य एकीकरणस्य उद्देश्यं बलस्य कार्याणि अधिकं कुशलं कर्तुं, प्रशिक्षणं, शिक्षणं च अधिकं फलप्रदं कर्तुं, तथा च समर्थः भवितुम् अस्ति अल्पकाले एव शक्तिशालिनः कार्याणि सम्पन्नं कुर्वन्तु सेनायाः स्थापनायाः कारणात् एकीकृता आदेशव्यवस्था प्राप्ता भविष्यति।
प्रतिवेदनानुसारं जापानस्य आत्मरक्षाबलस्य प्रवक्ता अवदत् यत्, "एतत् अस्माकं पृष्ठीयजहाजानां पूर्णतया पुनर्गठनम् अस्ति अपेक्षा अस्ति यत् सर्वाणि पुनर्गठनयोजनानि २०२६ तमस्य वर्षस्य मार्चमासे सम्पन्नानि भविष्यन्ति।
विश्लेषकाः मन्यन्ते यत् जापानस्य समुद्रीयस्वरक्षाबलस्य बृहत्परिमाणस्य सुधारस्य पुनर्गठनस्य च उद्देश्यं नौसैनिकयुद्धक्षमतां अधिकं वर्धयितुं मुख्ययुद्धपोतानां संख्यायां वृद्धिः आक्रामकशस्त्राणां योजनम् इत्यादीनां नूतनपरिवर्तनानां अनुकूलनं च अस्ति सैन्यसामान्यीकरणस्य अन्वेषणे जापानस्य महत्त्वपूर्णेषु कार्येषु अन्यतमम् अस्ति तथा च क्षेत्रीयं अपि च दुर्गतिम् अकुर्वत् वैश्विकसुरक्षास्थितिः महत् ध्यानं अर्हति।
द पेपर रिपोर्टर नान बोयी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया