समाचारं

सिंघुआ एरोनॉटिक्स एण्ड् एस्ट्रोनॉटिक्स इत्यस्य पीएच.डी

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फुजियान् प्रान्तस्य झाङ्गझौ नगरपालिकापरिवहनब्यूरो इत्यस्य "सरकारीनेतृत्वम्" इति वेबसाइटतः नवीनतमसूचनाः दर्शयति यत् लान् लेइ इत्यस्य नियुक्तिः पार्टी नेतृत्वसमूहस्य सदस्यत्वेन, झाङ्गझौ नगरपालिकापरिवहनब्यूरो इत्यस्य उपनिदेशकत्वेन च नियुक्ता अस्ति।
आधिकारिकं जीवनवृत्तं दर्शयति यत् lan lei, पुरुषः, she nationality,१९९२ तमे वर्षे मेमासे जन्म, चीनस्य साम्यवादीदलस्य सदस्यः, डॉक्टरेट्-उपाधिः, अभियांत्रिकीशास्त्रे च डॉक्टरेट्-उपाधिः च अस्ति ।
२०१० तमस्य वर्षस्य सितम्बरमासतः २०१४ तमस्य वर्षस्य जुलैमासपर्यन्तंलन् लेइबेइहाङ्ग विश्वविद्यालयस्य एयरोनॉटिक्स एण्ड् एस्ट्रोनॉटिक्स स्कूल् इत्यत्र विमानस्य डिजाइनं अभियांत्रिकी च अध्ययनं कृतवान् ।२०१४ तमस्य वर्षस्य सितम्बरमासात् २०१९ तमस्य वर्षस्य जुलैमासपर्यन्तं सः सिङ्घुआविश्वविद्यालयस्य एयरोनॉटिक्स एण्ड् एस्ट्रोनॉटिक्स् विद्यालये एरोस्पेस् विज्ञानं प्रौद्योगिक्याः च अध्ययनं कृतवान्(अस्मिन् अवधिः : २०१७ तमस्य वर्षस्य सितम्बरमासात् २०१८ तमस्य वर्षस्य सितम्बरमासपर्यन्तं सः अमेरिकादेशस्य एरिजोनाविश्वविद्यालये चन्द्रग्रहविज्ञानविभागे आगन्तुकविद्वान्रूपेण चयनितः)।
अगस्त २०१९ तमे वर्षे सः फुजियान् प्रान्ते झाङ्गझौ उच्चप्रौद्योगिकी औद्योगिकविकासक्षेत्रस्य प्रबन्धनसमितेः विज्ञानप्रौद्योगिक्याः उपनिदेशकः नियुक्तः, २०२२ तमस्य वर्षस्य सितम्बरमासे सः हुआआन्-मण्डलस्य विज्ञान-प्रौद्योगिक्याः उप-काउण्टी-दण्डाधिकारीरूपेण नियुक्तः । तथा पश्चात् हुलिन्-नगरस्य पार्टी-समितेः सचिवत्वेन अपि कार्यं कृतवान् ।
अस्मिन् वर्षे अगस्तमासस्य २८ दिनाङ्के लान् लेइ इत्यनेन हुआआन्-मण्डले विज्ञान-प्रौद्योगिक्याः उप-काउण्टी-दण्डाधिकारीपदं त्यक्त्वा अद्यैव स्वस्य नूतनं पदं स्वीकृतम्

स्रोतः राजनैतिककार्याणि

प्रतिवेदन/प्रतिक्रिया