समाचारं

यूरोपीयसङ्घस्य एजेन्सी : अस्मिन् वर्षे अगस्तमासः अभिलेखेषु सर्वाधिकं उष्णः अगस्तमासः आसीत्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[यूरोपीयसङ्घस्य एजेन्सी: अस्मिन् वर्षे अगस्तमासः अभिलेखेषु अगस्तमासस्य सर्वाधिकं उष्णः आसीत्] वित्तीयसमाचारसंस्था, सितम्बर् ६ दिनाङ्के यूरोपीयसङ्घस्य जलवायुनिरीक्षणसंस्थायाः कोपर्निकसजलवायुपरिवर्तनसेवा इत्यनेन स्थानीयसमये ६ सितम्बर् दिनाङ्के प्रतिवेदनं प्रकाशितं यत् विगत अष्टमासाः अगस्तमासाः बद्धाः इति १९४० तमे वर्षे एजन्सी-संस्थायाः अभिलेखान् रक्षितुं आरब्धस्य अगस्तमासस्य २०२३ तमस्य वर्षस्य उष्णतमः अगस्तमासः इति । प्रतिवेदने उक्तं यत् अस्मिन् वर्षे अगस्तमासे वैश्विकसरासरीपृष्ठतापमानं १६.८२ डिग्री सेल्सियसः आसीत्, यत् औद्योगिकपूर्वस्तरात् (१८५० तः १९०० पर्यन्तं) १.५१ डिग्री सेल्सियसम् अधिकम् अस्ति तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासः विगत १४ मासेषु १३तमः मासः आसीत् यस्मिन् वैश्विकसमासे पृष्ठीयतापमानं औद्योगिकपूर्वस्तरं १.५ डिग्री सेल्सियसम् अतिक्रान्तम्। तदतिरिक्तं विगत १२ मासेषु वैश्विकसरासरीतापमानं अभिलेखेषु कस्यापि १२ मासस्य अवधितः सर्वाधिकं आसीत्, औद्योगिकपूर्वसरासरीतः १.६४ डिग्री सेल्सियसतः च अधिकम् आसीत् कोपर्निकस जलवायुपरिवर्तनसेवायाः उपनिदेशिका सामन्था बर्गेस् इत्यस्याः कथनमस्ति यत् विगतत्रिमासेषु पृथिव्यां सर्वाधिकं उष्णं जून-अगस्त-मासेषु, उत्तरगोलार्धे सर्वाधिकं उष्णं दिवसं च अभिलेखितं अभिलेख-उच्चतापमानस्य एषा श्रृङ्खला २०२४ वर्षं अभिलेखेषु सर्वाधिकं उष्णं वर्षं भविष्यति इति संभावनां वर्धयति ।
प्रतिवेदन/प्रतिक्रिया