समाचारं

अन्तर्जालस्य प्रसिद्धस्य क्षियाओ यिंगमो इत्यस्य शवः प्राप्तः सा आच्छादितसेतुषु वस्त्राणि शोषयन्ती अकस्मात् जले पतिता।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सेप्टेम्बर् दिनाङ्के सिचुआन्-नगरस्य लेशान्-नगरे हृदयविदारकघटना अभवत् । वस्त्रं शोषयन्ती नदीयां पतित्वा त्रयः दिवसाः यावत् लापता आसीत् "xiao yingmo" इत्यस्याः शवः प्राप्तः, सा केवलं ३० वर्षीयः आसीत्, तस्याः गृहे द्वौ बालकौ आस्ताम्। कथ्यते यत् "लघु यिंगमो" आच्छादितसेतुस्थे वस्त्राणि शोषयन् यदृच्छया जले पतित्वा अन्तर्धानं जातः । घटनायाः अनन्तरं महिलायाः परिवारस्य शतशः बन्धुजनाः मित्राणि च स्वेच्छया हस्तेन हस्तेन नदीं गत्वा मानवभित्तिं निर्माय "लघु यिंगमो" इत्यस्य मृत्योः कारणात् व्यापकचिन्ता, शोकसंवेदना च उत्पन्ना

अनेके नेटिजन्स् अपि "लिटिल् यिंग्मो" इत्यस्य कृते स्वस्य खेदं आशीर्वादं च प्रकटयितुं सन्देशान् त्यक्तवन्तः यत् "सुयात्रा भवतु। एतादृशरीत्या भवन्तं मिलित्वा अतीव दुःखदम्। यथार्थतः दुःखदः अस्ति तथा च भवान् अतितरुणः अस्ति। आशासे यत् सर्वं सम्यक् भविष्यति बालकद्वयम्।" आकस्मिकमृत्युः जनानां हृदयविदारणं, अनिच्छुकतां च जनयति।

निगरानीयदृश्यानि उजागरितानि! राष्ट्रवेषधारिणी महिला आच्छादितसेतुषु वस्त्राणि शोषयति स्म, तदा सा सहसा पादं त्यक्त्वा नदीयां पतिता । कथ्यते यत् अस्याः महिलायाः नाम "xiao yingmo" अस्ति, तस्याः लघु-वीडियो-मञ्चे ७०,००० तः अधिकाः प्रशंसकाः सन्ति, जातीय-वस्त्र-भण्डारं चालयति, पारम्परिक-वस्त्र-प्रचारार्थं च प्रसिद्धा अस्ति