समाचारं

२५,००० अंकं प्राप्तवान् परन्तु चॅम्पियनशिपं न प्राप्तवान् एनबीए इतिहासे केवलं ८ जनाः एव सन्ति, सम्प्रति २ जनाः सक्रियः सन्ति ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनबीए-मञ्चे ये २५,००० अंकं प्राप्तुं शक्नुवन्ति ते सर्वोत्तमाः इति ज्ञायते । तेषां कृते अद्यापि द्वौ तत्त्वौ सङ्गृहीतव्यौ स्तः एकं सुपर स्कोरिंग् क्षमता च दीर्घकालं यावत् दलस्य नेतृत्वस्य क्षमता च। अन्यत् यत् येषां दीर्घकालं यावत् करियरं भवति, ते दीर्घकालं न क्रीडन्ति ते कियत् अपि बलवन्तः २५,००० अंकं प्राप्तुं न शक्नुवन्ति । एतेषु अधिकांशः खिलाडयः चॅम्पियनशिपं जित्वा इतिहासे केवलं ८ क्रीडकाः सन्ति येषां अद्यापि चॅम्पियनशिपः नास्ति, मेलोन् एकमात्रः अस्ति ।

हार्डेन् & वेस्टब्रूक

अद्य लीगस्य सुपर-गार्डद्वयं हार्डेन् वेस्ट्ब्रूक् च सर्वतोमुखयोः योद्धौ स्तः, उभौ क्रीडकौ थण्डर्-क्लबस्य सह स्वस्य करियरस्य आरम्भं कृतवन्तौ तेषां चरमसमये ते सर्वे सुपरस्टारः आसन् ये नियमितसीजनस्य एमवीपी + स्कोरिंग् उपाधिं + असिस्ट्स् उपाधिं जित्वा तेषां स्कोरिंग् क्षमता प्रथमश्रेणी च आसीत् । न केवलं तौ चिरकालात् चरमसीमायां स्तः, अधुना ३५ वर्षे श्रान्ततायाः लक्षणं दृश्यते । वेस्ट्ब्रूक् स्वस्य करियर-जीवने २५,२११ अंकं प्राप्तवान्, हार्डेन् च २५,८८५ अंकं प्राप्तवान् ।