समाचारं

९०० गोलानां अनन्तरं शुभसमाचारः! रोनाल्डो १+१ अनुबन्धं स्वीकृत्य नूतने सत्रे चॅम्पियन्स् लीग्-क्रीडायां स्पर्धां कृतवान्, प्रशंसकाः च हसन्ति स्म

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गोलं कृत्वा सः मुखं आच्छादयित्वा जानुभ्यां न्यस्तवान् । इतिहासे प्रथमः खिलाडी यः व्यावसायिकक्रीडायां ९०० तः अधिकानि गोलानि कृतवान् एतादृशी उपलब्धिः यथार्थतया विलक्षणः अस्ति । विशेषतः यदा सः ३९ वर्षे एतादृशी उपलब्धिम् अवाप्तवान् तदा तस्य करियरस्य सुपर सहनशक्तिः दृश्यते स्म क्रीडायाः अनन्तरं रोनाल्डो प्रमुखमाध्यमेन बहिः प्रशंसकैः च प्रशंसितः ।

तस्मिन् एव काले रियलमेड्रिड्, रियाद्विक्ट्री, स्पोर्टिङ्ग् सीपी इत्यादीनां क्लबानां अभिनन्दनं प्रेषितम् । रोनाल्डो इत्यस्य व्यक्तिगत-अद्यतन-अन्तर्गतं मार्सेलो, डी गेया इत्यादयः केचन पुरातनाः सङ्गणकस्य सहचराः अपि सन्देशान् त्यक्त्वा अन्तरक्रियां कृतवन्तः । रोनाल्डो इत्यस्य कृते एषः गौरवपूर्णः क्षणः अस्ति । न्यूनातिन्यूनम् वर्तमानस्थितेः आधारेण रोनाल्डो इत्यस्य कृते फुटबॉल-क्रीडायां स्वस्य ऐतिहासिक-स्थितिं निरन्तरं सुधारयितुम् कठिनं भवेत्, परन्तु ऐतिहासिक-शीर्ष-स्कोरर-रूपेण स्वस्य स्थितिं स्थिरीकर्तुं अद्यापि आशा वर्तते तथा च शुभसमाचारः तत्रैव न स्थगयति क्रीडायाः अनन्तरं ब्रिटिशमाध्यमानां टाइम्स् स्पोर्ट्स् इत्यस्य नवीनतमवार्तानुसारं यूरोपीयदलः अग्रे रोनाल्डो इत्यस्य हस्ताक्षरं कर्तुं आशास्ति।