समाचारं

म्यान्चेस्टर युनाइटेड् आधिकारिकतया यूरोपालीग्-दलस्य घोषणां कृतवान्, ये मुख्यौ खिलाडयः चयनं न कृतवन्तः ते अद्यापि भागं ग्रहीतुं शक्नुवन्ति! टेन् हग् इत्यस्य लक्ष्यं वर्षत्रयेषु त्रीणि उपाधिः अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

म्यान्चेस्टर-युनाइटेड्-संस्थायाः पुष्टिः अस्ति यत् अस्मिन् सत्रे यूरोपा-लीग्-क्रीडायाः २५-जनानाम् पङ्क्तिः कोबे मेनो-गार्नाचो-योः मध्ये नास्ति, परन्तु यतः ते युवानां प्रशिक्षण-क्रीडकाः सन्ति, ते अद्यापि यथासाधारणं भागं ग्रहीतुं शक्नुवन्ति यदि ते अस्मात् सूचीतः न चयनिताः सन्ति |. दीर्घकालं यावत् क्रीडायाः बहिः स्थितः डच्-देशस्य वामपक्षीयः टेरेल् मलासिया इत्ययं सूचीयां समाविष्टः अस्ति, परन्तु तस्य पुनरागमनस्य तिथिः अद्यापि अस्पष्टा अस्ति ।

गतसीजनस्य प्रीमियरलीग्-क्रीडायां म्यान्चेस्टर-युनाइटेड् अष्टमस्थानं प्राप्तवान् तथापि एफए-कप-अन्तिम-क्रीडायां म्यान्चेस्टर-नगरं २-१ इति स्कोरेन पराजितवान्, येन टेन्-हग्-समूहः यूरोपा-लीग्-क्रीडायां प्रवेशं प्राप्तवान् गतसप्ताहे यूरोपालीग्-क्रीडायां म्यान्चेस्टर-युनाइटेड्-क्लबस्य गृहे ग्लास्गो-रेन्जर्स्, थेसालोनिकी, बोडे-शाइन, ट्वेन्टे-क्लबस्य च सामना कर्तुं नियुक्तः आसीत्, ततः परं गृहात् दूरं पोर्टो, फेनर्बाहसे, प्ल्जेन् विक्ट्री, बुखारेस्ट्-क्रीडाङ्गणानां च सामना करिष्यति

गुरुवासरे म्यान्चेस्टर-युनाइटेड्-क्लबः आधिकारिकतया २५ जनानां पञ्जीकरणसूचीं घोषितवान्, मलेशिया-देशस्य चयनं च अभवत् । २५ वर्षीयः मलासिया चोटकारणात् गतसीजनस्य सर्वं न त्यक्तवान्, तस्मात् द्वौ शल्यक्रियाः कर्तव्यौ । अनेन सः व्यजनैः प्रायः विस्मृतः अभवत्, भागं ग्रहीतुं पञ्जीकरणं कृत्वा तस्य पुनरागमनं दूरं नास्ति इति अर्थः भवितुम् अर्हति ।

ग्रीष्मकाले नवीनतया हस्ताक्षरितानां जिर्कजी, योरो, डी लिग्ट्, मजराउई, उगार्ट् च स्वाभाविकतया चयनिताः आसन् । अद्यतनकाले स्थानान्तरणस्य अफवासु संलग्नः कासेमिरो अपि पङ्क्तिसमूहे पञ्जीकरणं करोति सः दलेन सह तिष्ठति, क्रीडति च।