समाचारं

वर्षस्य प्रथमार्धे सक्रिय-इक्विटी-निधिषु अवलोकनम् : प्रमुख-निङ्गडे-टाइम्स्-संस्थायाः प्रबन्धन-शुल्के २० अरब-युआन्-अधिकं योगदानं कृतम् अस्ति तथा च त्रयाणां सार्वजनिक-प्रस्तावानां लाभः १ अरब-युआन्-अधिकः अभवत्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकनिधिनां २०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदनस्य खुलासाः कृतः अस्ति यत् निरन्तरबाजारस्य उतार-चढावस्य कारणात् वर्षस्य प्रथमार्धे सक्रिय-इक्विटी-निधिनां प्रदर्शने महत्त्वपूर्णः भेदः अभवत् जियान् जिन्क्सिन् कोषमूल्यांकनकेन्द्रस्य आँकडानि दर्शयन्ति यत् सक्रियइक्विटीनिधिषु प्रायः एकतृतीयभागः सकारात्मकं प्रतिफलं निर्वाहितवान्, तेषु ३१ मध्ये २०% अधिकं शुद्धमूल्यवृद्धिः अस्ति

tianxiang investment consulting इत्यस्य आँकडानुसारं वर्षस्य प्रथमार्धे सक्रिय-इक्विटी-निधिनां प्रदर्शनं निराशाजनकम् आसीत्, यत्र समग्र-हानिः १८० अरब-युआन्-अधिकः आसीत्, तथा च आंशिक-स्टॉक-मिश्रित-निधिः विशेषतया गम्भीरः आसीत् स्पष्टं, उद्योगस्य धारणा च अत्यन्तं एकाग्रता आसीत्;निङदे युगविपण्यसमायोजनस्य समये भारी धारणानां सूचीयां निरन्तरं शीर्षस्थाने स्थित्वा, निधिधारकाणां वृद्धिः न्यूनता च प्रवृत्तयः स्पष्टतया भेदिताः सन्ति;औद्योगिक fiiज़िजिन खननधारणासु महती वृद्धिः।

यद्यपि सक्रिय-इक्विटी-निधिनां समग्र-प्रदर्शनं वर्षस्य प्रथमार्धे मन्दं आसीत्, तथा च आंशिक-स्टॉक-संकर-निधिषु प्रबन्धनशुल्केषु प्रायः ४०% तीव्र-क्षयस्य दुविधायाः सामना अभवत्, यत् तेषां विशाल-परिमाण-आधारस्य उपरि अवलम्ब्य, प्रथमार्धे २०२४, आंशिक स्टॉक संकर निधिः अद्यापि पर्याप्तं प्रबन्धनशुल्कं आयं प्राप्तवान्, कुलम् १२.६९५ अरब युआन् ।

जियान् जिन्क्सिन् कोषमूल्यांकनकेन्द्रस्य निदेशकः वाङ्ग टिएनिउ इत्यनेन चाइना टाइम्स् इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् वर्षस्य प्रथमार्धे सक्रियइक्विटीनिधिदराणां न्यूनता, शेयरमोचनं, स्केलस्य न्यूनता च इत्यादीनां कारकानाम् राजस्वस्य लाभस्य च उपरि निश्चितः दबावः अभवत् केचन निधिकम्पनयः।

आंशिक स्टॉक संकरनिधिनां प्रबन्धनशुल्कं ६०% भवति ।

कार्यप्रदर्शनस्य दृष्ट्या वर्षस्य प्रथमार्धे सक्रिय-इक्विटी-निधिनां समग्रहानिः गम्भीरा आसीत्, यत्र कुलहानिः १८३.३६१ अरब-युआन् आसीत्, येषु आंशिक-स्टॉक-संकर-निधिनां हानिः विशेषतया प्रमुखा आसीत्, यत् ११३.६०९ अरब-युआन्-रूप्यकाणि यावत् अभवत्

न्यू बौद्धिकसम्पत्त्याः नवीनगुणवत्ता उत्पादकताभवनस्य संस्थापकः प्रवर्तकः च युआन् शुआई चाइना टाइम्स् इति पत्रिकायाः ​​समीपे अवदत् यत् ए-शेयर-विपण्ये हिंसक-उतार-चढावस्य निकटतया सम्बन्धः अस्ति। निराशावादी विपण्यभावना, अनिश्चिताः आर्थिकापेक्षाः, तरलतासमस्याः च संयुक्तरूपेण विपण्यप्रदर्शनस्य मन्दतां जनयन्ति, तथा च निधिनिवेशप्रतिफलने सामान्यतया विघ्नाः अभवन् परन्तु वर्षस्य प्रथमार्धे निराशाजनकप्रदर्शनस्य अभावेऽपि निवेशकाः दीर्घकालीनदृष्टिकोणं निर्वाहयितुम्, निधिकम्पनीनां दीर्घकालीनप्रदर्शनस्य प्रबन्धनक्षमतायां च ध्यानं दातव्याः, जोखिमानां न्यूनीकरणाय विविधनिवेशरणनीतयः अभ्यासं कुर्वन्तु च