समाचारं

pricewaterhousecoopers, अनुबन्धस्य गहनसमाप्तिः!

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[परिचयः] pwc इत्यत्र परिच्छेदस्य तरङ्गः प्रसरति, अनेके सार्वजनिकप्रस्तावेषु अनुबन्धसमाप्तेः घोषणा कृता

चीनकोषसमाचारस्य संवाददाता झाङ्ग यान्बेई

सार्वजनिकनिधिक्षेत्रे विश्वप्रसिद्धस्य लेखासंस्थायाः प्राइसवाटरहाउसकूपर्स् इत्यस्य निष्कासनस्य तरङ्गः अद्यापि प्रसरति । अधुना एव अनेकाः निधिकम्पनयः घोषणां कृतवन्तः यत् तेषां केचन उत्पादाः लेखासंस्थाः प्राइसवाटरहाउसकूपर्स् इत्यस्मात् अन्यसंस्थासु परिवर्तयिष्यन्ति इति।

अनेकाः निधिकम्पनयः पीडब्ल्यूसी इत्यस्य निष्कासनं कृतवन्तः

५ सितम्बर् दिनाङ्के ई फण्ड् इत्यनेन घोषितं यत् तस्य ई फण्ड् हेङ्ग्गु १८ मासस्य बन्द-अन्त-बाण्ड्-निधिस्य लेखा-संस्था pricewaterhousecoopers zhongtian इति तः ernst & young hua ming इति परिवर्तिता, परिवर्तनस्य तिथिः च सितम्बर-मासस्य ३ आसीत् उपर्युक्तपरिवर्तनानां विषये ई फण्ड् इत्यनेन उक्तं यत् कम्पनीयाः निदेशकमण्डलेन तेषां समीक्षा कृता, अनुमोदनं च कृतम्, तथा च निधिसंरक्षकं प्रासंगिकविनियमानाम्, कोषसन्धिस्य च अनुसारं सूचितम् अस्ति।

ई फण्ड् इत्यस्य अतिरिक्तं अनेके फण्ड् कम्पनीभिः अद्यैव एतादृशी घोषणाः कृताः सन्ति ।

तियानहोङ्ग फण्ड् इत्यस्य घोषणानुसारं सितम्बर् २ दिनाङ्कात् आरभ्य एकस्मिन् समये स्वस्य शतशः निधिषु लेखासंस्थाः परिवर्तयिष्यति, केचन प्राइसवाटरहाउसकूपर्स् इत्यस्मात् केपीएमजी हुआझेन् इत्यस्मै, अन्ये च प्राइसवाटरहाउसकूपर्स् इत्यस्मात् अर्नस्ट् एण्ड् यंग हुआ मिंग इत्यनेन प्रतिस्थापिताः इति