समाचारं

बफेट् वास्तवमेव बैंक् आफ् अमेरिका इत्येतत् स्वच्छं कर्तुम् इच्छति? अस्मिन् सप्ताहे विक्रयणस्य त्रयः दिवसाः क्रमशः अभवन्, कुलम् ७६० मिलियन अमेरिकी-डॉलर्-रूप्यकाणि नगदं कृतवन्तः!

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 6 सितम्बर (सम्पादक हुआंग जुन्झी)जुलैमासस्य मध्यभागात् आरभ्य "स्टॉक् गॉड्" बफेट् अमेरिकादेशस्य द्वितीयबृहत्तमस्य बैंकस्य बैंक् आफ् अमेरिका इत्यस्य भागं विक्रयति, तस्य स्थानानि च स्वच्छं कुर्वन् इव दृश्यते क्रमिकविक्रयेषु बफेट् इत्यनेन प्रायः ६.९७ अब्ज अमेरिकीडॉलर्-रूप्यकाणि नगदीकृतानि, येन तस्य नेतृत्वे बर्कशायर-हैथवे-नगरस्य नगद-भण्डारः अपि अधिकः सुदृढः अभवत्

एसईसी-समित्याः समक्षं प्रदत्तस्य नवीनतमस्य नूतनदस्तावेजस्य अनुसारं बर्कशायर-हैथवे-कम्पनी २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३, ४, ५ दिनाङ्केषु क्रमशः त्रयः व्यापारदिनानि यावत् बैंक् आफ् अमेरिका-समूहस्य स्टॉक्स्-धारकाणां न्यूनीकरणं कृतवान्, यत्र कुलम् १८.७४६ मिलियनं भागाः अभवन्, येन प्रायः ७.६ अरब-डॉलर्-रूप्यकाणि नगदानि अभवन् बैंक् आफ् अमेरिका बर्कशायर हैथवे इत्यस्य तृतीयः बृहत्तमः होल्डिङ्ग् अस्ति ।

परन्तु बर्कशायर अद्यापि बैंक् आफ् अमेरिका इत्यस्य बृहत्तमः भागधारकः अस्ति ।

ज्ञातव्यं यत् यदि बफेट् द्वितीयबृहत्तमस्य अमेरिकीबैङ्कस्य भागविक्रयं निरन्तरं करोति तर्हि तस्य भागधारकता शीघ्रमेव १०% नियामकसीमायाः अधः पतति। सः इदानीं इव व्यावसायिकदिनद्वये व्यवहारान् प्रकटयितुं न प्रवृत्तः भविष्यति। बफेट् शीघ्रं सार्वजनिकप्रकाशनं विना स्टॉक् क्रयणं विक्रयं च प्राधान्येन करोति ।