समाचारं

आङ्ग्लाः एतत् स्वस्य उपरि आनयन्ति स्म, अन्यः कोऽपि दोषी नास्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ब्रिटिश-देशस्य "इवेनिन् स्टैण्डर्ड्" इति पत्रिकायाः ​​सूचना अस्ति यत् यूके-देशस्य यूरोपीयसङ्घतः निवृत्तेः कारणात् यदा ते यूके-देशात् निर्गच्छन्ति, यथा फ्रान्स्-देशं वा अन्ये यूरोपीय-सङ्घस्य देशं वा गन्तुं, तदा देशे प्रवेशे पङ्क्तौ प्रतीक्षितुम् आवश्यकम्

मुख्यकारणं अस्ति यत् यूरोपीयसङ्घः नवम्बरमासे डिजिटलसीमानियन्त्रणव्यवस्थां कार्यान्वयिष्यति।

यदा यूरोपीयसङ्घः लाभप्रदः भवति तदा यूके-देशः तस्मिन् सम्मिलितुं इच्छति यदा यूरोपीयसङ्घः लाभप्रदः न भवति तदा यूके पलायितुं इच्छति।

एषा ब्रिटेनस्य महाद्वीपीयनीतिः, ऐतिहासिकदृष्ट्या च एतादृशी एव अभवत् । अतः यूके-देशस्य यूरोपीयसङ्घतः निवृत्तेः अनन्तरं अन्ये यूरोपीयसङ्घस्य देशाः यूके-देशेन असन्तुष्टाः भविष्यन्ति ।

एतत् दृष्ट्वा भविष्ये यूरोपीयसङ्घदेशेषु प्रवेशार्थं ब्रिटिशजनाः दीर्घकालं यावत् पङ्क्तिं स्थापयितुं सामान्यं भविष्यति।

————————————

लेखकस्य परिचयः "झी गे जून इज मे": मम देशस्य उच्चस्तरीयसैन्यचिन्तनदलेन प्रशिक्षितः संयुक्तसञ्चालनकमाण्डस्य वैद्यः सः जनमुक्तिसेनायाः वायुसेनायुद्धसेनायाः पूर्वविद्यालयस्तरीयः अधिकारी अस्ति, सेवां च कृतवान् अस्ति २२ वर्षाणि यावत् । अधुना सः स्थानीयविश्वविद्यालयेषु सैन्यसिद्धान्तपाठ्यक्रमस्य प्राध्यापकः अस्ति, सैन्यज्ञानस्य लोकप्रियीकरणाय, महाविद्यालयस्य छात्राणां राष्ट्ररक्षासंकल्पनानां वर्धनाय, तेषां देशभक्तिसंवर्धनाय च प्रतिबद्धः अस्ति तस्य सार्वजनिकलेखः: "अहं झीगे सेना" नवीनतमसैन्यसूचनायाः विश्लेषणं सैन्यज्ञानस्य प्रसारणं च केन्द्रीक्रियते भवतः तस्य अनुसरणं कर्तुं स्वागतम्।