समाचारं

बाइडेन् इत्यस्य पुत्रः ९ कर-आरोपान् स्वीकुर्वति अथवा १५ वर्षपर्यन्तं कारावासस्य सामनां करोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये ५ सितम्बर् दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्य पुत्रः हन्टर बाइडेन् स्वस्य संघीयकरप्रकरणे नव आरोपं स्वीकृतवान् । सः १६ दिसम्बर् दिनाङ्के दण्डं प्राप्स्यति, १५ वर्षपर्यन्तं कारावासः, ५,००,००० डॉलरतः १० लक्ष डॉलरपर्यन्तं दण्डः च भवितुम् अर्हति ।

हन्टर बाइडेन् अपराधं स्वीकुर्वति

हन्टर बाइडेन् इत्यस्य विरुद्धं दिसम्बरमासे नव संघीयकर-अपराधेषु आरोपः कृतः, यत्र कर-चोरी-एकः अपराध-गणना, मिथ्या-कर-पत्रं दातुं द्वौ अपराध-गणना, कर-प्रदानं न कृत्वा चत्वारि अपराध-गणना, कर-पत्रं दातुं असफलतायाः च द्वौ अपराध-गणना च । अपराध।

अभियोगपत्रे आरोपः अस्ति यत् हन्टर बाइडेन् २०१६ तः २०१९ पर्यन्तं विदेशेषु व्यापारव्यवहारात् ७ मिलियन डॉलरं अर्जितवान् । सः चिकित्सा, नर्सिंग-सेवा, विलासपूर्णहोटेल्, विलासिनीकाराः, वस्त्राणि च इत्यादीनां वस्तूनाम् अथवा सेवानां कृते प्रायः ५० लक्षं डॉलरं व्ययितवान्, तान् व्यापारव्ययम् इति दुर्लेबलं कृतवान्

परन्तु तेषु चतुर्षु वर्षेषु सः संघीयकररूपेण १४ लक्षं डॉलरं दातुं असफलः अभवत्, २०१८ तमस्य वर्षस्य करमूल्यांकनं परिहरितुं २०२० तमस्य वर्षस्य फेब्रुवरीमासे मिथ्यापत्रमपि दाखिलवान्

अभियोगपत्रे उक्तं यत् यस्मिन् वर्षे सः स्वकरं न दत्तवान् तस्मिन् वर्षे हन्टरस्य कृते पर्याप्तं धनं आसीत् यत् सः किञ्चित् वा सर्वं वा अदत्तकरं दातुं शक्नोति "किन्तु सः न दातुं चितवान्" इति