समाचारं

2025 volkswagen id.3 स्मार्ट कार क्रयणमार्गदर्शिकायाः ​​अत्यन्तं बुद्धिमान् संस्करणं अनुशंसितम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम विश्वासः अस्ति यत् सर्वे volkswagen id.3 इत्यनेन परिचिताः सन्ति यत् एतत् saic volkswagen इत्यस्य तृतीयं मॉडलं meb मञ्चे निर्मितम् अस्ति । स्वस्य स्टाइलिशरूपस्य डिजाइनेन, समृद्धेन बुद्धिमान् विन्यासेन, "vw" ब्राण्ड् आशीर्वादेन च, फोक्सवैगन id.3 एकवारं प्रक्षेपणं कृत्वा उत्तमं विपण्यप्रदर्शनं प्राप्तवान् अस्ति यथा यथा नवीन ऊर्जावाहनविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा saic volkswagen इत्यनेन अद्यैव 2025 volkswagen id.3 स्मार्ट मॉडलम् आनयत् नूतनकारेन स्वस्य रूपविवरणं समायोजितम् अस्ति तथा च तस्य बुद्धिमान् विन्यासः अपि बहुधा सुधारितः अस्ति, येन इदं अधिकं product प्रतिस्पर्धात्मकं भवति। अतः नूतनं कारं कथं चिनोति, "car buying guide" इत्यस्य एषः अंकः भवन्तं उत्तरं दास्यति।

उपर्युक्तं निर्मातुः मार्गदर्शकमूल्यं केवलं 11 अगस्त 2024 दिनाङ्के मूल्यं प्रतिनिधियति यदि किमपि परिवर्तनं भवति तर्हि कृपया आधिकारिकजालस्थलं पश्यन्तु।

२०२५ तमे वर्षे फोक्सवैगन id.3 स्मार्ट मॉडल् ५ मॉडल् मध्ये प्रक्षेपणं कृतम् अस्ति, यस्य आधिकारिकमूल्यं १२९,८८८ तः १४७,८८८ युआन् पर्यन्तं भवति । तस्मिन् एव काले अधिकारी नूतनकारस्य अधिकारान् हितं च घोषितवान्, यत्र सीमितसमयस्य लेनदेनमूल्यं, स्मार्टकारस्य उपहारपैकेज्, सैण्डेन् मनःशान्तिवारण्टी इत्यादयः (विवरणार्थं कृपया स्वस्थानीयविक्रेतुः परामर्शं कुर्वन्तु)।

1. वाहनस्य आदर्शानां संक्षिप्तं वर्णनम्

रूपस्य दृष्ट्या २०२५ तमस्य वर्षस्य फोक्सवैगन id.3 स्मार्ट मॉडल् मूलतः पुरातनस्य मॉडलस्य डिजाइनस्य अनुसरणं करोति, परन्तु विवरणं समायोजितम् अस्ति । तेषु extreme intelligent edition तथा extreme intelligent oxygen edition इति "प्रकाश-प्लेटेड् अग्रमुखं" स्वीकुर्वन्ति ।

पार्श्वे बहु परिवर्तनं नास्ति, अद्यापि सरलं फैशनयुक्तं च डिजाइनशैली अस्ति । शरीरस्य आकारस्य दृष्ट्या अस्य लम्बता, विस्तारः, ऊर्ध्वता च ४२६१मि.मी.*१७७८मि.मी.*१५६८मि.मी., चक्रस्य आधारः २७६५मि.मी. पृष्ठभागस्य पुच्छद्वारं कृष्णवर्णं कृतम् अस्ति, सुन्दरशरीरवर्णेन सह मिलित्वा क्रीडावातावरणं अतीव सुन्दरं निर्मितम् अस्ति । पुच्छप्रकाशः विभक्तं डिजाइनं स्वीकुर्वति प्रकाशगुहायाः संरचना अतीव जटिला भवति, समग्ररूपेण प्रकाशितस्य च अतीव ज्ञातुं शक्यते ।

चक्राणां दृष्ट्या २०२५ तमस्य वर्षस्य सर्वे फोक्सवैगन-id.3 स्मार्ट-माडलाः १८-इञ्च्-एल्युमिनियम-मिश्रधातु-द्वि-रङ्ग-चक्राणां सह मानकरूपेण आगच्छन्ति, येषां दृश्य-प्रभावाः उत्तमाः सन्ति तदतिरिक्तं सर्वेषु मॉडल्-मध्ये २०-इञ्च्-सर्जिंग्-हरिकेन्-चक्राणि स्थापयितुं शक्यन्ते, येन पार्श्वे आभां अधिकं वर्धयितुं शक्यते । extreme edition तथा extreme oxygen edition इत्येतयोः २०-इञ्च् phantom hot wheels कृष्ण/पीतयोः द्विवर्णीयचक्रैः अपि सुसज्जितं भवितुम् अर्हति, येषां दृश्यप्रभावः अधिकः उत्कृष्टः भवति

शरीरस्य वर्णस्य दृष्ट्या २०२५ तमस्य वर्षस्य फोक्सवैगन id.3 स्मार्ट मॉडल् उपभोक्तृभ्यः चयनार्थं आयन ग्रे, फ़्योर्ड ब्लू, स्टार व्हाइट् इति त्रयः शरीररङ्गाः प्रदाति। एतेषु त्रयेषु वर्णेषु अहं व्यक्तिगतरूपेण fjord blue इत्यस्य अनुशंसा करोमि, यत् तस्य यौवनस्य, फैशनस्य च रूपस्य डिजाइनं बहु सम्यक् उपयुज्यते ।

आन्तरिकस्य दृष्ट्या २०२५ तमस्य वर्षस्य फोक्सवैगन-id.3 स्मार्ट-माडलस्य पुरातन-माडलस्य तुलने बहु परिवर्तनं न जातम्, अद्यापि च अस्य अतीव सरल-डिजाइन-शैली अस्ति अन्तरं तु अस्ति यत् शिफ्ट-तन्त्रं घूर्णन-इलेक्ट्रॉनिक-गियरशिफ्ट्-रूपेण परिवर्तितम् अस्ति, तथा च सुगति-चक्रस्य दक्षिणभागे बटन-विन्यासः अपि अनुकूलितः अस्ति, यत्र सुगति-चक्र-तापन-कार्य-बटनं योजितम् अस्ति तदतिरिक्तं उच्चस्तरीययोः मॉडलयोः अग्रे आसनस्य तापनं वायुप्रवाहकार्यं च योजितम् अस्ति, अपि च अग्रे पङ्क्तौ १५w मोबाईलफोन वायरलेस् चार्जिंग् पैड् इत्यनेन अपि सुसज्जितम् अस्ति, यत् दैनन्दिनप्रयोगस्य सुविधां सुदृढं करोति

शक्तिस्य दृष्ट्या सम्पूर्णे २०२५ तमस्य वर्षस्य फोक्सवैगन-id.3 स्मार्ट-मॉडेल्-मध्ये पृष्ठभागे स्थापितं एकल-मोटरं उपयुज्यते यस्य कुल-मोटर-शक्तिः १२५kw, कुल-मोटर-टोर्क् ३१०n·m च अस्ति बैटरी catl इत्यस्य त्रिगुणात्मकलिथियमबैटरीतः आगच्छति, तथा च cltc शुद्धविद्युत्क्रूजिंग्-परिधिः ४५०कि.मी.

2. वाहनस्य आदर्शविन्यासानां प्रकाशनानि अनुशंसाः च

१२९,८८८ मूल्यस्य प्योर् स्मार्ट एडिशन इत्यस्य श्रृङ्खलायां सर्वाधिकं प्रवेशस्तरीयं मॉडलं यद्यपि एतत् प्रवेशस्तरीयं संस्करणम् अस्ति तथापि अस्य समृद्धाः मूलभूतविन्यासाः सन्ति, यथा एलईडी उच्च/निम्नपुञ्जप्रकाशाः, स्वचालितहेडलाइट्स्, प्लास्टिकमल्टी- । function steering wheel, automatic वातानुकूलन इत्यादीनि व्यावहारिककार्यं सुसज्जितं भवति, तथा च समृद्धसक्रिय/निष्क्रियसुरक्षाविन्यासैः अपि सुसज्जितम् अस्ति परन्तु प्रवेशस्तरीयं मॉडलं अस्मिन् समये मुख्यं मॉडलं नास्ति प्रथमं, अग्रे आसनानि विद्युत् समायोजनं तथा तापन/वायुप्रवाहकार्यं न कुर्वन्ति, तथा च आरामस्य अभावः अस्ति द्वितीयं, सुगतिचक्रम् अद्यापि प्लास्टिकेन निर्मितम् अस्ति तथा च दुर्बलः भावः अस्ति, चीनीयजनानाम् मध्ये लोकप्रियः अस्ति अत्र विहङ्गम-सूर्य-छतम् अपि नास्ति ।

3. अनुशंसितवाहनमाडलस्य विन्यासेषु भेदानाम् विश्लेषणम्

अस्मिन् समये वयं यत् अनुशंसयामः तत् अल्ट्रा स्मार्ट एडिशनस्य मूल्यं १४७,८८८ युआन् इति विन्यासतुलनातः वयं द्रष्टुं शक्नुमः यत् प्रवेशस्तरीयमाडलस्य तुलने, यद्यपि सुपीरियर एडिशनस्य केचन अतिरिक्तविन्यासाः सन्ति यथा अ-उद्घाटनीयः विहङ्गम-सनरूफः, तथापि सुधारस्य स्थानं सीमितम् अस्ति। श्रेष्ठसंस्करणस्य तुलने अनुशंसितं मॉडलं केवलं ९,५०० युआन् अधिकं महत् अस्ति, परन्तु एतत् मैट्रिक्स एलईडी उच्च/निम्नपुञ्जप्रकाशं, अनुकूली उच्चनिम्नपुञ्जं, अग्रपङ्क्ति-मोबाइलफोन-वायरलेस्-चार्जिंग-कार्यं, अग्रपङ्क्ति-सीट-तापन/वायुप्रवाह-कार्यं च योजयति , इत्यादीनि दैनन्दिनकारप्रयोगस्य सुरक्षां सुविधां च प्रभावीरूपेण सुधारयितुम् अर्हति, तथा च अतीव व्यय-प्रभावी अस्ति । तथा च अनुशंसितं मॉडलं आरम्भे उल्लिखितेन "ग्लोस्-प्लेटेड् अग्रमुखेन" अपि सुसज्जितम् अस्ति, यस्य अधिकं प्रौद्योगिकी-अनुभूतिः अस्ति ।

इंटेलिजेण्ट् ऑक्सीजन संस्करणस्य मूल्यं अनुशंसितस्य मॉडलस्य समानं मूल्यं १४७,८८८ युआन् अस्ति, तस्य विन्यासः च अनुशंसितस्य मॉडलस्य समानः एव अस्ति, अद्वितीयं उज्ज्वलचन्द्रशुक्रस्य आन्तरिकवर्णं विहाय तथापि अनुशंसितमाडलाः त्रयः आन्तरिकरङ्गाः उपलभ्यन्ते: अरोरा ग्रीन, मैजिक नाइट् ब्लैक राइड, तथा च फ़्जोर्ड मिंग, ये चयनार्थं अधिकं स्थानं प्रदास्यन्ति तथा च विभिन्नानां उपभोक्तृणां कारक्रयणस्य आवश्यकतां पूरयितुं शक्नुवन्ति

अतः 2025 volkswagen id.3 स्मार्ट मॉडलस्य क्रयणसूचनानां कृते सम्पादकः 147,888 युआन् मूल्यस्य extreme smart edition इत्यस्य अनुशंसायां केन्द्रितः अस्ति, तथा च उपभोक्तृभ्यः क्रयणकाले प्राथमिकताम् अददात् इति अनुशंसति।