समाचारं

“आश्रितमेजः कुर्सी च” परिसरं प्रविशन्ति निङ्गबो अस्मिन् वर्षे मध्याह्नभोजनविरामसाधनानाम् ४६,५०० सेट् पूर्णं करिष्यति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : "आश्रितमेजः कुर्सी च" परिसरे प्रवेशं करोति निङ्गबो अस्मिन् वर्षे मध्याह्नभोजनविरामस्य उपकरणानां ४६,५०० सेट् पूर्णं करिष्यति

बीजिंग-सामान्यविश्वविद्यालयस्य युयाओ-प्रयोगविद्यालयस्य छात्राः मध्यप्रातःकाले आलम्बितमेजकुर्सीषु विरामं गृह्णन्ति । सञ्चिकाचित्रम् ।

चीन निङ्गबो नेट् संवाददाता शेन् लिपिङ्ग्

नूतनसत्रस्य आरम्भे निङ्गबोनगरस्य बहवः विद्यालयाः "आश्रित" मेजकुर्सीः प्रारब्धाः, येन छात्राः मध्याह्नभोजनविरामसमये "स्वतन्त्रतया शयनं कृत्वा निद्रां कर्तुं" शक्नुवन्ति, यत् वास्तवतः ईर्ष्याजनकम् अस्ति

अद्यैव यिनझौ-मण्डलस्य द्वितीयप्रयोगात्मकप्राथमिकविद्यालयशिक्षासमूहस्य दक्षिणपरिसरस्य मध्याह्नभोजनानन्तरं बालकाः मध्याह्नभोजनविरामस्य सज्जतां कुर्वन्ति स्म कक्षायां नूतनानां मेजकुर्सीनां पङ्क्तयः सन्ति, ये साधारणमेजकुर्सी इव दृश्यन्ते । स्विचं स्पृशन्, डेस्कबोर्डं उत्थापयन्, लघु-अल्मारीं बहिः आकृष्य, कुर्सीम् पृष्ठतः निपीडयन्... बालकैः केषाञ्चन सरलसमायोजनानां अनन्तरं डेस्क-कुर्सी च तत्क्षणमेव "लघुशय्यासु" परिणताः बालकाः लघुकम्बलैः आवृत्य नेत्रे निमील्य शीघ्रं शान्ततया निद्रां गतवन्तः ।

यिन्झौ क्रमाङ्कस्य २ प्रयोगात्मकप्राथमिकविद्यालयस्य उपप्रधानाध्यापकः हू चुन्यङ्गः अवदत् यत् - "एतादृशानां डेस्क-कुर्सीनां बृहत्तमं कार्यं बालकानां सीमितस्थाने शयनं कर्तुं भवति, येन तेषां मस्तिष्कं विश्रामं प्राप्नोति, यत् बालकानां कृते सहायकं भवति शारीरिकविकासः।"

नूतनसत्रे विद्यालयेन पूर्वपरिसरस्य, पश्चिमपरिसरस्य, दक्षिणपरिसरस्य च उपयोगाय "आश्रितानां" डेस्क-कुर्सीनां २,८०० सेट् क्रीतवान् । सम्प्रति प्रथमतः चतुर्थश्रेणीपर्यन्तं बालकाः "आश्रित" मेजकुर्सी च उपयुज्यन्ते ।

अवगम्यते यत् यिनझौ जिलाशिक्षाब्यूरो अस्मिन् वर्षे "मध्याह्नभोजनविरामसमये शयनं कृत्वा निद्रां" परियोजनायाः प्रचारं कृतवान् अस्ति तथा च 4 विद्यालयेषु तस्य प्रायोगिकरूपेण "आश्रितानां" डेस्कानाम्, कुर्सीनां, मध्याह्नभोजनविरामस्य चटाईनां च समूहः परिसरे प्रविष्टः अस्ति, येन अनुमतिः अस्ति प्रायः ७,००० छात्राः "शयनं कृत्वा स्वतन्त्रतया निद्रां कुर्वन्तु" " इति ।

अन्ये त्रयः पायलट् विद्यालयाः, निंग्बो कला प्रयोगात्मकविद्यालयः, मध्याह्नभोजनस्य अवकाशस्य समये छात्राणां कृते कुलम् १,९०० झपकी चटाई क्रीतवान्; विद्यालयस्य द्वितीयतः चतुर्थश्रेणीपर्यन्तं छात्राः सर्वे झपकीकुर्सीनां उपयोगं कृतवन्तः;

अभिभावकाः परिसरे "आश्रित" डेस्क-कुर्सी-प्रवर्तनस्य प्रशंसाम् अकरोत् । यिनझौ-मण्डले निवसन्ती ली-महोदया अवदत् यत् पूर्वं तस्याः बालकाः सर्वदा विश्रामार्थं मेजस्य उपरि शयनं कुर्वन्ति स्म यदि ते दीर्घकालं यावत् एतादृशे स्थाने तिष्ठन्ति स्म तर्हि तेषां नेत्रयोः उपरि सहजतया दबावः भवति स्म, तेषां बाहूनां वेदना भवति स्म तथा जड।सा स्वसन्ततिभ्यः विशेषतया झपकी तकिया क्रीतवति स्म। "आश्रित" मेजकुर्सीभिः सह बालकाः अपराह्णे अधिकं ऊर्जावानाः भवन्ति ।

बेलुन्-मण्डलस्य क्षियापु-विद्यालयस्य छात्राः मध्याह्नभोजनविरामसमये डेस्क-कुर्सीषु निद्रां कर्तुं प्रयतन्ते स्म । सञ्चिकाचित्रम् ।

छात्राणां स्वस्थमध्याह्नभोजनविरामार्थं सर्वाणि मण्डलानि (काउण्टी, नगराणि) परिश्रमं कुर्वन्ति इति अवगम्यते। अस्मिन् वर्षे फेङ्गहुआ-मण्डलेन सार्वजनिकनिविदाद्वारा झपकी-लाउन्ज-कुर्सीनां २,१८२ सेट् क्रीतवान्, तथा च फेङ्गहुआ-मण्डलस्य चतुर्षु विद्यालयेषु तान् पायलट्-रूपेण कृतवान्: जिशान-प्राथमिक-विद्यालयः, बन्क्सी-प्राथमिक-विद्यालयः, किउकुन्-केन्द्रीय-प्राथमिक-विद्यालयः, बैडु-प्राथमिक-विद्यालयः च वर्षद्वयात् पूर्वमेव बेलुन्-मण्डलस्य ज़ियापु-विद्यालये षट् तृतीय-श्रेणी-वर्गाः, गुओहे-मध्यविद्यालये च षट् प्रथमश्रेणी-वर्गाः समायोज्य-मध्याह्नभोजन-विराम-डेस्क-कुर्सीनां उपयोगस्य प्रायोगिकतां आरब्धवन्तः, येन ५०० छात्राः अग्रतां प्राप्तुं समर्थाः अभवन् मध्याह्नभोजनविरामं गृहीत्वा। अस्मिन् वर्षे प्रान्ते अनिवार्यशिक्षायाः उच्चगुणवत्तायुक्ते संतुलितविकासाय च स्थले एव प्रचारसभायां मण्डलेन उक्तं यत् प्रथमश्रेणीयाः छात्राः मूलतः शयनं कृत्वा निद्रां कर्तुं शक्नुवन्ति इति क्रमेण "आश्रित" डेस्क-कुर्सी च अद्यतनं करिष्यति मध्याह्नभोजनविरामसमये।

उपभोक्तृवस्तूनाम् बृहत्-परिमाणेन उपकरण-अद्यतन-प्रवर्धनस्य, व्यापार-प्रवर्धनस्य च विषये निङ्गबो-संस्थायाः नीतेः विषये हाले एव आयोजिते नगर-शिक्षा-ब्यूरो-प्रभारी प्रासंगिक-व्यक्तिः उल्लेखितवान् यत् “मध्याह्नभोजनविरामः, निद्रा” परियोजनायाः कृते उपकरणानां उपकरणानां च दृष्ट्या जनानां आजीविका, नगरं २०२४ तमे वर्षे मध्याह्नभोजनविरामस्य उपकरणं ४६,५०० यूनिट् पूर्णं करिष्यति। २०२७ तमे वर्षे यावत् "मध्याह्नभोजनविरामः निद्रा च" इति परियोजना नगरस्य प्राथमिकमाध्यमिकविद्यालयेषु कार्यान्वितं प्रचारितं च भविष्यति ।

प्रतिवेदन/प्रतिक्रिया