समाचारं

सांस्कृतिकविरासतां रक्षणार्थं सांस्कृतिकविनिमयस्य प्रवर्धनार्थं च बीजिंग-जियानोङ्गटान्-नगरस्य योजना अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् ५ (रिपोर्टरः जू जिंग्) पूर्वं अराजकानि आवासीयभवनानि निष्कासितानि, प्राचीनभवनानि प्राङ्गणानि च मरम्मतं कृतम्... बीजिंगप्राचीनवास्तुसङ्ग्रहालयः ("प्राचीनवास्तुसङ्ग्रहालयः" इति उच्यते ") 5 दिनाङ्के प्रवर्तयितवान् यत् बीजिंगस्य केन्द्रीयअक्षः आवेदनकालस्य कालस्य मध्ये xiannongtan qingcheng महलस्य सम्पूर्णं प्राङ्गणं सुरक्षितम् आसीत्। विभिन्नसुविधासु सुधारं कृत्वा परिस्थितयः परिपक्वाः भवन्ति ततः परं अयं क्षेत्रः सर्वेषां कृते उद्घाटयितुं योजना अस्ति ।
किङ्ग्चेङ्ग्-महलम् मूलतः क्षियानोङ्गटान्-उपवास-महलम् आसीत्, यत् श्वः शुन् (१४५८) इत्यस्य द्वितीयवर्षे निर्मितम् आसीत् । किङ्ग्-वंशस्य (१७५३-१७५४) किआन्लोङ्गस्य शासनस्य १८ तमे वर्षात् १९ वर्षपर्यन्तं क्षियानोङ्गतान्-नगरस्य पूर्णतया मरम्मतं कृत्वा पुनर्निर्माणं कृतम्, क्षियानोङ्गटान् झाई-महलस्य नाम "किङ्ग्चेङ्ग्-महलम्" इति अभवत् क्षियानोङ्गतान् राष्ट्रिय-मुख्यसांस्कृतिक-अवशेष-संरक्षण-एककानां पञ्चम-समूहेषु अन्यतमः अस्ति, तथा च किङ्ग्चेङ्ग-महलः क्षियानोङ्गतान्-नगरस्य मूलभवनेषु अपि अन्यतमः अस्ति
बीजिंगनगरस्य क्षियानोङ्गतान् किङ्ग्चेङ्ग्-महलस्य प्राङ्गणम् । xiong ran द्वारा फोटो
किङ्ग्चेङ्ग-महलस्य प्राङ्गणे दक्षिणतः उत्तरपर्यन्तं मध्य-अक्षः बाह्य-प्रासाद-द्वारं, अन्तः-प्रासाद-द्वारं, मुख्य-भवनं, एप्सः च अस्ति मुख्यभवनस्य एप्सभवनस्य च मध्ये पूर्वपश्चिमयोः सहायकभवनानि सन्ति ।
बीजिंग-प्राचीनवास्तुसङ्ग्रहालयस्य उपनिदेशकः पान वेइ इत्यनेन परिचयः कृतः यत् किङ्ग्चेङ्ग-महलस्य समग्रविन्यासः अन्तः प्राङ्गणयुक्तः प्राङ्गणः अस्ति, तथा च आन्तरिक-बाह्य-महलस्य द्वारं द्वौ बृहत्-आङ्गणौ निर्मान्ति अक्षस्य उत्तरदिशि, प्रासादभित्तिभिः च संयोज्यन्ते, निमीलितं च एप्स-भवनस्य वामदक्षिणयोः पार्श्वे सहायकभवनैः सह सम्बद्धाः भवन्ति, येन लघु प्राङ्गणं भवति, प्रासादभित्तिभागे द्वारं, तदनुरूपं भित्तिद्वारं च भवति प्राङ्गणस्य दक्षिणप्रासादभित्तिं प्रति। प्राङ्गणे सर्वाणि भवनानि भित्तिश्च हरितकाचयुक्तैः टाइलैः निर्मिताः सन्ति ।
गुआङ्ग्सु-राज्यस्य ३२ तमे वर्षे (१९०६) सम्राट् क्षियानोङ्ग्-नगरस्य पूजां त्यक्तवान्, ततः क्षियानोङ्ग्-वेदी क्रमेण परित्यज्य किङ्ग्चेङ्ग्-महलम् अपि परित्यक्तम् १९४९ तमे वर्षे युकाई-विद्यालयः क्षियानोङ्गटान्-नगरं गतः, चीनीय-चिकित्साविज्ञान-अकादमीयाः मटेरिया-मेडिका-संस्थानं च किङ्ग्चेङ्ग्-महलम् अगच्छत्, तदनन्तरं बहूनां आवासीयभवनानां निर्माणं जातम्
बीजिंगनगरस्य क्षियानोङ्गतान् किङ्ग्चेङ्ग्-महलस्य प्राङ्गणम् । xiong ran द्वारा फोटो
२०२० तमे वर्षे "विश्वविरासतस्थलरूपेण बीजिंगस्य केन्द्रीयअक्षस्य संरक्षणार्थं त्रिवर्षीयकार्ययोजना (जुलाई २०२०-जून २०२३)" इति अनुमोदनं प्राप्तम् कार्यं, यस्मिन् मुख्यतया तस्य रिक्तीकरणं भवति, निवासिनः, प्राङ्गणे असांस्कृतिकविरासतां भवनानि ध्वंसयन्ति, मरम्मतं प्रदर्शनं च कुर्वन्ति।
बीजिंग-नगरस्य ज़ीचेङ्ग-मण्डलस्य आवास-शहरी-निर्माण-आयोगस्य प्रभारी सम्बद्धेन व्यक्तिना परिचयः कृतः यत् प्रारम्भिक-अनुसन्धानस्य, संग्रह-प्रक्रियाणां, अभिनव-संग्रहण-क्षतिपूर्ति-नीतीनां च अन्यकार्यस्य च अनन्तरं किङ्ग्चेङ्ग-महल-संग्रह-परियोजनया आधिकारिकतया २०२३ तमस्य वर्षस्य अप्रैल-मासे संग्रहणस्य हस्ताक्षरस्य च कार्यस्य आरम्भः कृतः , तथा च ३५ दिवसेषु सर्वाणि ५३ गृहाणि १ यूनिट् च हस्तान्तरणं कृत्वा स्वच्छं कृतम् अस्ति, तथा च किङ्ग्चेङ्ग-महलस्य चत्वारि प्राङ्गणानि, यत्र मध्यप्राङ्गणं, पश्चिमाङ्गणं, पूर्वाङ्गणं, दक्षिणाङ्गणं च सन्ति, सर्वाणि रिक्तानि अभवन्, जीवितानां सुधारणकाले च निवासिनः वातावरणं कृत्वा राष्ट्रियनिधिस्तरस्य सांस्कृतिकावशेषाणां अद्भुतं रूपं अपि कृतवान् अस्ति ।
प्राङ्गणं स्वच्छं कृत्वा किङ्ग्चेङ्ग-महलस्य प्राङ्गणं, भवनस्य एव रक्षणं, मरम्मतं च कृतम् । प्राचीनभवनसङ्ग्रहालयः न्यूनतमहस्तक्षेपस्य सिद्धान्तस्य अनुसरणं करोति तथा च प्रत्येकस्य सांस्कृतिकावशेषभवनस्य वर्तमानस्थितौ विद्यमानानाम् वास्तविकरोगाणां आधारेण लक्षितमरम्मतपरिपाटान् स्वीकुर्वति: टाइलपृष्ठस्य मरम्मतकाले भवने कोऽपि लीकेजः नास्ति इति सुनिश्चितं भवति प्रासादस्य भित्तिस्य मरम्मते लुप्तभित्तिटोप्याः मरम्मतं भवति, प्लास्टरिंग्, ग्राउटिंग् च मरम्मतं भवति तथा च प्राङ्गणस्य आधारभूतसंरचनायाः निर्माणं विन्यासं च कुर्वन्ति।
अधुना किङ्ग्चेङ्ग-महलस्य प्राङ्गणे बीजिंग-नगरस्य केन्द्रीय-अक्ष-अनुप्रयोगस्य संरक्षण-कार्यस्य च परिणामानां प्रदर्शने “विश्वविरासतां: बीजिंगस्य केन्द्रीय-अक्षः”, “भूतकालस्य वर्तमानस्य च प्रतिबिम्बाः: अतीत-वर्तमान-जीवने केन्द्रीय-अक्षस्य पठनं” इति अन्तर्भवति । , “प्रकाशः छाया च मध्य-अक्षः: सहस्राणां दृश्यानां अवलोकनम्”, इत्यादि , बीजिंगस्य केन्द्रीय-अक्षस्य समीपे धरोहर-संरक्षणस्य मार्गं प्रस्तुतं कृत्वा महलस्य मध्ये स्थापिता किङ्ग्चेङ्ग-महलस्य ऐतिहासिकं सांस्कृतिकं च प्रदर्शनं क्षियानोङ्गतानस्य इतिहासं परिप्रेक्ष्यतः कथयति मध्याक्षे मौक्तिकस्य वास्तुकलानां सौन्दर्यस्य च।
सम्प्रति किङ्ग्चेङ्ग-महलः सक्रियरूपेण स्वस्य आधारभूतसंरचनायाः सुधारं कुर्वन् अस्ति । पान वी इत्यनेन उक्तं यत् किङ्ग्चेङ्ग-महलस्य अग्रिमः कदमः समग्र-पर्यावरण-सुधार-परियोजनां कर्तुं भविष्यति, संरक्षणस्य मरम्मतस्य च आधारेण, नगरीय-वास-कक्षस्य निर्माणार्थं, पारम्परिक-सांस्कृतिक-अनुभव-क्षेत्रस्य निर्माणार्थं, परिचय-करणाय अधिक-मुक्त-सामग्री-स्थापनं भविष्यति | academic exchange activities and other methods to build a सांस्कृतिक आदानप्रदानं उपलब्धिसाझेदारी च प्रवर्धयितुं विश्वसांस्कृतिकविरासतां विषये शैक्षणिकविनिमयस्य एकं व्यापकं मञ्चम्। (उपरि)
प्रतिवेदन/प्रतिक्रिया