समाचारं

जोसेफ् रोथः - एकः विश्वनगरीयः यः गृहं त्यक्त्वा स्वदेशं त्यक्तवान्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रोथः मूलतः जर्मनीदेशं आस्ट्रियादेशं वा स्वगृहं न आह्वयत् । सः पेरिस्-नगरे निवसति, तस्य भार्यायाः आस्पतेः अनन्तरं नूतनां सखीं प्राप्तवान्, यद्यपि सः वृद्धः, दरिद्रः च अस्ति, सः शिष्टः, सुवेषः च अस्ति, अराजकतायां व्यवस्थायाः भावः स्थापयितुं स्वस्य इच्छां दर्शयति जगत् विघटितम् अस्ति, जातीयसमूहाः परस्परं वैरिणः सन्ति वा लाभाय गठबन्धनं कुर्वन्ति, परन्तु लोटः विघटनस्य प्रतिरोधाय लेखनस्य उपयोगं करोति सः एकस्मिन् हस्ते दृढं मद्यस्य काचम् आदाय अन्यस्मिन् हस्ते लिखति मेजस्य उपरि एकं विशालं अग्रभागं त्यक्तुं न विस्मरन्तु . ] .

रूस-युक्रेन-देशयोः द्वन्द्वः अविस्मयकरूपेण एतावत्पर्यन्तं कर्षितः अस्ति । प्रथमेषु कतिपयेषु मासेषु येषु स्थानेषु युद्धेन सह किमपि सम्बन्धः नासीत्, तत्र जनाः अद्यापि युद्धस्य कारणानां विषये चर्चां कुर्वन्ति स्म, न्यायस्य नैतिकतायाश्च विषये चर्चां कुर्वन्ति स्म, विवादं कुर्वन्ति स्म च अधुना गहनतमाः सम्बद्धाः विषयाः विषये एव दृश्यन्ते युद्धे मानवानाम् अभावः भविष्यस्य युद्धानि कीदृशानि भविष्यन्ति इति पूर्वानुमानार्थं यन्त्ररणनीतिः केसविश्लेषणस्य उपयोगः भवति ।

पश्चिमे युक्रेनदेशे ऐतिहासिकनगरस्य ल्विव्-नगरस्य समीपे ब्रोडी-नामकं लघुनगरं अस्ति , अन्येषां युक्रेननगरानां इव सैनिकानाम् समाधयः अपि शान्ततया वर्धमानः अस्ति । १३० वर्षाणि पूर्वं १८९४ तमे वर्षे ब्रॉडी अद्यापि आस्ट्रिया-हङ्गरी-साम्राज्यस्य आसीत्, तस्य वर्षस्य सेप्टेम्बर्-मासस्य द्वितीये दिने पश्चात् यदा सः वर्धमानः आसीत् तदा तस्य नगरस्य विशालः क्षेत्रे यहूदीजनाः निवसन्ति स्म up to be a यदा सः प्रसिद्धः संवाददाता आसीत् तदा सः स्वस्य अल्पज्ञातस्य गृहनगरस्य विषये एकं लघु अवलोकनं लिखितवान् यत्:

"इदं लघुनगरं विशालस्य समतलस्य मध्ये स्थितम् अस्ति। तस्य परितः पर्वताः, वनानि, नद्यः च नास्ति। केवलं मुक्तभूमौ एव अस्ति। नगरस्य किनारेः सर्वे ग्राम्यगृहाणि सन्ति, ततः संक्रमणं भवति गृहाणि, ततः वीथीः प्रादुर्भूतुं आरभन्ते । a उत्तर-दक्षिणतः एकः पूर्व-पश्चिमं च गच्छति प्रतिदिनं आगच्छन्ती यात्रिकयानं प्रतिदिनं प्रस्थानं च गच्छति......"