समाचारं

मैक्रोन् यत् "प्रतिकारकं" अन्विष्यति तत् ७३ वर्षीयस्य दिग्गजस्य नूतनः फ्रांसदेशस्य प्रधानमन्त्री भवितुम् अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालीनविरामः क्रमेण समाप्तः भवति, अस्मिन् सप्ताहे अवकाशस्य अनन्तरं फ्रांसीसीजनाः पुनः कार्यं कर्तुं आरब्धवन्तः, परन्तु तेषां देशः ओलम्पिकक्रीडायाः पूर्वापेक्षया नूतनसर्वकारस्य समीपे न दृश्यते इति ज्ञातम्।

फ्रांसदेशस्य राष्ट्रियसभानिर्वाचनस्य प्रायः मासद्वयानन्तरं अपि फ्रांसदेशस्य राजनैतिकमण्डलानि नूतनप्रधानमन्त्रीपदं ग्रहीतुं कृष्णाश्वस्य उद्भवस्य प्रतीक्षां कुर्वन्ति। सम्भाव्यप्रत्याशिनः प्रायः अल्पायुषः लोकप्रियतां एव निर्वाहयन्ति, विगतदिनद्वये अभ्यर्थीनां नित्यं परिवर्तनं च अनुभविनो फ्रांसीसीराजनैतिकपर्यवेक्षकान् भ्रमितवन्तः।

स्थानीयसमये सितम्बरमासस्य ५ दिनाङ्कपर्यन्तं गतिरोधः अभवत् । तस्मिन् दिने प्रातःकाले फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् अन्ततः पुनः पुनः संघर्षं कृत्वा ७३ वर्षीयं दिग्गजं चयनं कृतवान् - मिशेल् बार्नियरं नूतनप्रधानमन्त्रीरूपेण नियुक्तवान्

७३ वर्षीयः बार्नियरः दक्षिणपक्षीयः दिग्गजः अस्ति यस्य दीर्घराजनैतिकवृत्तिः अस्ति, सः फ्रान्स्-देशे यूरोपीयसङ्घस्य च विभिन्नेषु वरिष्ठपदेषु कार्यं कृतवान् । ब्रेक्जिट्-काले यूरोपीयसङ्घस्य पूर्वमुख्य-ब्रेक्जिट्-वार्ताकारत्वेन सः "बहुवारं ब्रिटिश-सर्वकारेण सह विवादं कृत्वा कठिनतमं संकेतं प्रेषयितुं" प्रसिद्धः आसीत्

अधुना १९५८ तमे वर्षे फ्रांसदेशस्य पञ्चमगणराज्यस्य स्थापनायाः अनन्तरं सः प्राचीनतमः प्रधानमन्त्री अभवत् ।

अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालये नेशनल् इन्स्टिट्यूट् फ़ॉर् ओपनिंग अप इत्यस्य शोधकः पेरिस्नगरस्य सोर्बोन् विश्वविद्यालये डॉक्टरेट् पर्यवेक्षकः च झाओ योङ्गशेङ्गः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् सः पारम्परिकः दक्षिणपक्षीयः अस्ति अर्थात् डी गॉल विद्यालयः ."

झाओ योङ्गशेङ्गः अपि व्याख्यातवान् यत् अस्मिन् समये मैक्रों इत्यस्य चयनम् अतीव रोचकम् अस्ति “अर्थात् फ्रान्सदेशस्य कनिष्ठात् आरभ्य वर्तमानकाले ज्येष्ठतमपर्यन्तं द्वौ चरमविकल्पौ स्तः” इति ।