समाचारं

गुआङ्गक्सी जनान् समृद्धीकर्तुं वनहरित-उद्योगानाम् विकासं करोति, "वृक्षान् न कटयित्वा धनं प्राप्तुं" नूतनान् उपायान् अन्वेषयति च ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, नानिंग, सितम्बर 6 (हुआंग लिंगियन) कै झोंगपिंग, पार्टी सचिव तथा गुआंगक्सी झुआंग स्वायत्त क्षेत्र के वन ब्यूरो, 5 दिनाङ्के परिचयं कृतवान् यत् गुआंगक्सी जनान् समृद्धीकर्तुं वानिकी हरित उद्योगान् विकसितवान् अस्ति वनसंसाधनं पारिस्थितिकीपर्यावरणं च, जनकल्याणकारीवनेषु समुचितरूपेण विकसितुं शक्यते।

तस्मिन् एव दिने "गुआंगक्सीनगरे सामूहिकवनाधिकारव्यवस्थायाः सुधारस्य गभीरीकरणस्य कार्यान्वयनयोजना" इति विषये पत्रकारसम्मेलनं आयोजितम् ।

डेटा मानचित्रम् : guangxi baise camellia camellia उद्योगप्रदर्शनक्षेत्रस्य पक्षिनेत्रदृश्यम्। तस्बिरं गुआङ्ग्क्सी वन ब्यूरो इत्यस्य सौजन्येन

कै झोङ्गपिङ्ग इत्यनेन पत्रकारसम्मेलने परिचयः कृतः यत् गुआंगक्सी दक्षिणे महत्त्वपूर्णः सामूहिकः वनक्षेत्रः अस्ति तथा च एषः प्रथमः आधुनिकः वानिकीउद्योगप्रदर्शनक्षेत्रः अस्ति यः केन्द्रीय-स्थानीय-सरकारैः संयुक्तरूपेण निर्मितः अस्ति वर्षाणां सुधारस्य, अन्वेषणस्य, अभ्यासस्य च अनन्तरं गुआंगक्सी-नगरस्य प्रमुखाः सूचकाः यथा वन-आच्छादनं, जैव-विविधता-समृद्धिः, वन-पारिस्थितिकीतन्त्रस्य कार्यात्मक-सेवानां कुल-मूल्यं, वन-कार्बन-भण्डारः च देशे प्रथमस्थाने सन्ति timber production, artificial panel production, forest the total output value of the grass industry देशे प्रथमस्थाने अस्ति, तथा च देशे महत्त्वपूर्णं वनसंसाधनसमृद्धं क्षेत्रं, वनपारिस्थितिकीलाभक्षेत्रं, वनउद्योगस्य एकाग्रताक्षेत्रं च अभवत्

गुआंगक्सी-अधिकारिणः अद्यैव "गुआंगक्सी-नगरे सामूहिक-वन-अधिकार-व्यवस्थायाः सुधारस्य गभीरीकरणाय कार्यान्वयन-योजना" जारीकृतवन्तः सुन्दरपारिस्थितिकीशास्त्रस्य, सशक्तस्य उद्योगस्य, धनिकजनानाम् उत्तमशासनस्य च जैविकवातावरणस्य।