समाचारं

ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-देशयोः लघुमध्यम-उद्यमानां व्यापकबौद्धिकसम्पत्त्याः क्षमतां वर्धयितुं गुआङ्गडोङ्ग-नगरस्य झोङ्गशान्-नगरे आयोजितं व्याख्यानम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, झोंगशान, 6 सितम्बर (रिपोर्टर सन किउक्सिया) 2024 ग्वांगडोंग-हांगकांग बौद्धिक संपदा तथा लघु तथा मध्यम उद्यम विकास व्याख्यान 5 तारीख को झोंगशान में आयोजित किया गया था इस व्याख्यान के शीर्षक "अभिनव विकास रणनीतियों: बौद्धिक संपदा प्रबन्धन तथा बाजार" था of small and medium-sized enterprises in the greater bay area" """ इति विषयः आसीत्, बौद्धिकसम्पत्त्याः जागरूकतां सुधारयितुम् उद्दिश्य ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-देशयोः लघु-मध्यम-उद्यमानां २०० तः अधिकाः प्रतिनिधिः भागं ग्रहीतुं आमन्त्रितः लघुमध्यम-उद्यमानां मध्ये अधिकारान् प्राप्तुं तेषां व्यापकबौद्धिकसम्पत्त्यक्षमतां वर्धयितुं च।

"गुआंगडोङ्ग-हाङ्गकाङ्ग बौद्धिकसंपत्तिः लघुमध्यम-उद्यमानां च विकासः" इति व्याख्यानश्रृङ्खला २००३ तमे वर्षात् २४ वारं आयोजिता अस्ति ।इयं गुआङ्गडोङ्ग-हाङ्गकाङ्ग बौद्धिकसंपत्तिसंरक्षणसहकार्यकार्यद्वारा कृता दीर्घकालीनसहकार्यपरियोजना अस्ति बलं तथा गुआङ्गडोङ्ग-हाङ्गकाङ्ग-आर्थिकव्यापारसहकार्यस्य महत्त्वपूर्णा क्रियाकलापः।

अस्य व्याख्यानस्य सहप्रायोजकत्वं ग्वाङ्गडोङ्गप्रान्तीयबाजारनिरीक्षणब्यूरो, झोङ्गशाननगरसर्वकारः, हाङ्गकाङ्गबौद्धिकसम्पत्तिविभागः, हाङ्गकाङ्गव्यापारविकासपरिषदः च आसीत् सहभागिनः विशेषज्ञाः मानकानां, सहकारिणां नवीनचिन्तनस्य, परिवर्तनस्य च माध्यमेन अभिनवमूल्यं साकारं कर्तुं केन्द्रीकृतवन्तः of chinese ip in the greater bay area इति निगमस्य बौद्धिकसम्पत्त्याः प्रबन्धनस्य मूल्यवर्धनस्य च विषये विषयगतं साझेदारी कृता, तथा च बौद्धिकसम्पत्त्याः संरक्षणस्य जागरूकतां सुधारयितुम् लघुमध्यम-आकारस्य उद्यमानाम् प्रतिनिधिभिः सह अन्तरक्रियाशील-आदान-प्रदानं कृतम्

विश्वबौद्धिकसम्पत्तिसङ्गठनेन प्रकाशिते "वैश्विकनवाचारसूचकाङ्कप्रतिवेदने २०२४" इत्यस्मिन् "शेन्झेन्-हाङ्गकाङ्ग-गुआङ्गझौक्षेत्रम्" पञ्चवर्षेभ्यः क्रमशः वैश्विकप्रौद्योगिकीसमूहेषु द्वितीयस्थानं प्राप्तवान् अस्ति

अस्मिन् वर्षे प्रथमार्धपर्यन्तं गुआङ्गडोङ्ग-प्रान्ते लघुमध्यम-उद्यमैः ५३,००० आविष्कार-पेटन्ट-अधिकारः कृतः, यत् प्रान्ते उद्यमैः प्रदत्तानां आविष्कार-पेटन्ट-सङ्ख्यायाः ६७.९९% भागः अस्ति, यत् वर्षे वर्षे 63.14% वृद्धिः;आविष्कारपेटन्टप्राधिकरणयुक्तानां लघुमध्यम-उद्यमानां संख्या प्रान्ते उद्यमैः अधिकृतानां कुल-आविष्कार-पेटन्ट-सङ्ख्यायाः 67.99% भवति ” इत्यस्य प्रायः ३७,००० वैध आविष्कारपेटन्ट् सन्ति, यत् वर्षे वर्षे २८.१४% वृद्धिः अस्ति । (उपरि)