समाचारं

मौलिकतायां बलं न तु अनुकरणं! lynk & co इत्यस्य प्रथमं शुद्धं विद्युत् सेडान् z10 प्रक्षेपितम् अस्ति: 202,800 तः आरभ्य

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञातं यत् lynk & co ब्राण्ड् इत्यस्य नूतनं शुद्धं इलेक्ट्रिक् सेडान् z10 इत्येतत् अधुना एव आधिकारिकतया प्रक्षेपणं कृतम् अस्ति नूतनकारः कुलम् ५ विन्यासमाडलं प्रक्षेपितवान् अस्ति।मूल्य श्रेणी: 202,800-299,800 युआन, सीमितसमयसूचीमूल्यं 196,800-208,800 युआन् अस्ति तस्मिन् एव काले, अधिकारी अपि सूचीकरणस्य अधिकारं प्रकाशितवान्, विवरणं निम्नलिखितम् अस्ति।

जीली-श्रृङ्खलायाः शुद्धविद्युत्वाहनानां इव जिक्रिप्टन् ००१, जिक्रिप्टन् ००७ च इव लिङ्क् एण्ड् को जेड्१० अपि जीली एसईए इत्यस्य विशालवास्तुकलायां निर्मितम् अस्ति तथा च मध्यतः बृहत्पर्यन्तं सेडान् इति रूपेण स्थितम् अस्तिआयामाः ५०२८*१९६६*१४६८मि.मी., चक्रस्य आधारः ३००५मि.मी, यत् मूलतः xiaomi su7 इत्यस्य समानं भवति तथा च tesla model 3 इत्यस्मात् किञ्चित् बृहत्तरम् अस्ति ।

नवीन कार डिजाइनमौलिकतायाः उपरि बलं ददातु न तु अनुकरणम्, स्वरूपं lynk & co अवधारणाकारस्य the next day इत्यस्य सदृशं भवति, अग्रे मुखस्य विशिष्टा मेकाशैली अस्ति, यत्र lynk & co इत्यस्य y-आकारस्य प्रकाशपक्षप्रकाशाः सन्ति, शरीरे गुप्तद्वारस्य हस्तकं फ्रेमरहितद्वाराणि च स्वीक्रियते -पृष्ठभागस्य अन्तः तथा २१-इञ्च् बृहत् कास्टरचक्राणि।

z10 त्रयः वर्णाः उपलभ्यन्ते : fluid grey, dawn blue, तथा dawn red इति अन्तर्भागः daybreak तथा early morning शैल्याः, तथा च वैकल्पिकः अग्रे/पृष्ठभागस्य रडारः, लिडार्, इलेक्ट्रिकः पृष्ठभागः, गैर-गोपनीयता काचः, एकरङ्गशरीरः, च उपलभ्यते । तथा समानवर्णे अलङ्कारिकखण्डाः रिम् इत्यादयः उपसाधनाः।

पत्रकारसम्मेलने lynk & co इत्यनेन घोषितं यत्,५,००० युआन् मूल्यस्य z10 सक्रिय-उत्थापन-गुप्त-पृष्ठपक्षः अधुना सीमितसमयाय निःशुल्कविकल्परूपेण उपलभ्यते, अयं पृष्ठपक्षः सक्रिय-उत्थापन-विधिं स्वीकुर्वति, यत् स्वयमेव १५ डिग्री-पर्यन्तं विस्तारं कर्तुं शक्नोति यदा वाहनस्य गतिः ७०कि.मी./घण्टातः अधिका भवति तदा अधःबलं वर्धयितुं उच्चगति-वाहनस्य स्थिरतां च सुधारयितुं शक्नोति

काकपिट् इत्यस्य दृष्ट्या lynk & co z10 इत्यस्मिन् 12.3:1 संकीर्णं दीर्घं च पूर्णं lcd इन्स्ट्रुमेण्ट् पैनलम् अपि उपयुज्यते, एतत् केन्द्रकन्सोलस्य केन्द्रे 15.4-इञ्च् निलम्बित-मल्टीमीडिया-प्रदर्शनेन अपि सुसज्जितम् अस्ति, अपि च ए द्वि-स्पोक् बहु-कार्य-सुगति-चक्रं तथा च hud-शिरः-उपरि प्रदर्शनम् ।

ज्ञातव्यं यत् एतत् कारं amd s2000 चिप् इत्यनेन सुसज्जितम् अस्ति ।अधिकारिणः वदन्ति यत् अस्मिन् चिपे क्वालकॉम् स्नैपड्रैगन ८२९५ इत्यस्य कम्प्यूटिंग् शक्तिः १.८ गुणा अस्ति तथा च एएए कृतिः सुचारुतया क्रीडितुं शक्नोति, nvidia orin-x चिप् इत्यनेन अपि सुसज्जितम्, उच्चगतियुक्तेन च नगरीयेन noa नेविगेशनसहायेन सह ।तेषु उच्चगतियुक्तं एनओए प्रक्षेपणमात्रेण वितरितं भविष्यति।

आरामस्य विन्यासस्य दृष्ट्या नूतनकारस्य आसनानि चर्मसामग्रीणां निर्मिताः सन्ति, अग्रे आसनानि ८७ डिग्रीतः १५९ डिग्रीपर्यन्तं समायोजितुं शक्यन्ते, अग्रे पृष्ठे च आसनद्वयं तापनं, वायुप्रवाहः, मालिशं च समर्थयति तदतिरिक्तं नूतनकारे २३-स्पीकर-१६००w harman kardon audio system, wanos panoramic sound technology च अस्ति ।

नूतनकारः त्रयः प्रकाराः शक्तिं प्रदास्यति, यथा एक-मोटर-पृष्ठ-चक्र-चालन-संस्करणं यस्य अधिकतम-शक्तिः २०० किलोवाट् तथा ३१० किलोवाट्, तथा च द्वय-मोटर-चतुश्चक्र-चालक-संस्करणं यस्य अग्रे २७० किलोवाट्, पृष्ठतः ३१० किलोवाट् चतेषु चतुश्चक्रचालकस्य संस्करणं ० तः १०० कि.मी./घण्टापर्यन्तं ३.५ सेकेण्ड् मध्ये त्वरितम् अस्ति ।

बैटरी-जीवनस्य दृष्ट्या नूतन-कारस्य सुवर्ण-इष्टका-बैटरी-युक्ता भविष्यति, यस्य क्षमता 71kwh, 95kwh च भवति अधिकतमं चार्जिंगशक्तिः ४६० किलोवाट्, पुनः चार्जिंगसमयः १५ निमेषाः च द्रुतचार्जिंग् अस्य ५७३ किलोमीटर् यावत् व्याप्तिः अस्ति ।

तदतिरिक्तं नूतनकारस्य केचन मॉडल् सिलिकॉन् कार्बाइड् मोटर्, द्वयकक्षीयवायुनिलम्बनम्, सीडीसी आघातशोषणप्रणाल्याः च सन्ति ।शरीरस्य ऊर्ध्वता अनुकूलतया समायोजितुं शक्यते प्लस् अथवा माइनस् ३० मि.मी, भिन्न-भिन्न-वाहनचालन-परिदृश्यानां अनुकूलतां कुर्वन्ति ।