समाचारं

सिचुआन्-नगरस्य एकः मेयरः जनान् उद्धारयन् आकस्मिकजलप्रलया वाहितः, तस्य शवः ४४ दिवसाभ्यन्तरे प्राप्तः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन दैनिक सर्वमीडिया रिपोर्टर वांग पान व्यापक सूक्ष्म काला जल

हेइशुई काउण्टी, आबा तिब्बती, किआङ्ग स्वायत्तप्रान्तयोः प्रासंगिकविभागेभ्यः संवाददाता ज्ञातवान् यत् २०६८ तमस्य वर्षस्य सितम्बरमासस्य ५ दिनाङ्के मध्याह्नसमये ।दलसमितेः उपसचिवस्य, हेइशुई-मण्डलस्य शाशिडुओ-नगरस्य मेयरस्य च तान लेइ इत्यस्य शवः प्राप्तः यः आकस्मिकजलप्रलयेन पङ्कस्खलने च नष्टः अभवत्

२४ जुलै दिनाङ्के प्रातःकाले आपदा-उद्धारस्य, सामूहिक-स्थानांतरण-कार्यस्य च आयोजनं कुर्वन् तान लेइ इत्यस्य आकस्मिकजलप्रलयस्य, पङ्कस्खलनस्य च सामना अभवत्, ततः सः व्याप्तः अभवत्, सम्पर्कः अपि नष्टः

४४ दिवसेभ्यः क्रमशः सर्वाधिक-अन्वेषण-उद्धारस्य अनन्तरं ५ सितम्बर्-दिनाङ्के ११:१० वादने अन्वेषण-उद्धार-कर्मचारिणः माओल्गाई-जलविद्युत्-स्थानकस्य जलाशय-क्षेत्रस्य पुच्छ-जलस्य मध्ये एकस्य शङ्कितस्य लापता-व्यक्तिस्य अवशेषान् प्राप्नुवन् हेइशुई काउण्टी तत्क्षणमेव अग्निशामक, आपत्कालीन, जनसुरक्षा इत्यादीनां विभागानां आयोजनं कृत्वा शुरोङ्गचुआन् आपत्कालीन उद्धारबलैः सह मिलित्वा उद्धारकार्यं कृतवान् १२:३५ वादने शवः तटे उद्धारितः । स्वयं तान लेइ इति पुष्टिः अभवत् ।

सम्प्रति प्रासंगिकं पश्चात्तापकार्यं व्यवस्थितरूपेण क्रियते।

कुटुम्बस्य मेरुदण्डः, कुटुम्बस्य सुरक्षितः आश्रयः

"अम्ब, पिता अद्यापि किमर्थं न आगतः? ग्रीष्मकालीनावकाशः प्रायः समाप्तः। किं त्वं न सहमतः यत् त्वं मां ग्रीष्मकालीनावकाशस्य समये उद्धृतवान्?" तस्याः नेत्राणि, बालकानां पुनः पुनः जिज्ञासानां सम्मुखीभवन्ति स्म उत्तरं दातुं न जानामि।

"जुलाई-मासस्य २३ दिनाङ्के अपराह्णे पञ्चषड्वादनम् एव आसीत् यदा सः काउण्टी-मध्ये एकां सभां समाप्तवान् । अहं तं रात्रिभोजार्थं गृहं गच्छतु इति अवदम्।"परन्तु सः समयः जलप्लावनस्य ऋतुः आसीत्, सः समयस्य अपव्ययस्य भीतः आसीत्, अतः सः वीथिकायां नूडल-दुकानम् अवाप्तवान् ।"याङ्ग मेई इत्यस्य नेत्राणि अश्रुभिः प्रकाशन्ते स्म, सा च गलाघोटं कृत्वा अवदत् - "तस्मिन् समये मया अधिकं आग्रहः करणीयः आसीत्, भोजनार्थं गृहं गन्तुं च पृष्टव्यम् आसीत् । "याङ्ग मेई तस्य उत्तरदायित्वस्य भावम् अवगच्छत्, यतः सा तं त्यक्तवती, तस्मात् सा तस्य सह गन्तुं नूडल-दुकानं गत्वा तं त्वरया नूडल्स्-कटोरां समाप्तं पश्यति स्म

तान लेइ इत्यस्य गृहे एकः लघुः पेटी अस्ति, यस्य याङ्ग मेई सर्वदा निधिं कृतवान् अस्ति, तस्मिन् सः स्वयमेव स्वस्य बालकस्य कृते ज़ान्थोक्सिलम् बन्जेनम् काष्ठात् निर्मितः एकः लघुः "स्वीकारपत्रः" अस्ति, तथा च याङ्ग मेइ इत्यस्य कृते लिखितः एकः लघुः "स्वीकारपत्रः" यदा सा गर्भवती आसीत् याङ्ग मेइ इत्यस्य स्मृतौ तान लेइ इत्यस्य समयः सर्वदा कार्यैः परिपूर्णः आसीत्, सः प्रतिदिनं अतीव व्यस्तः आसीत् । परन्तु स्वपरिवारस्य प्रति तस्य प्रेम कदापि न स्थगितम्, तेषां कृते स्वस्य परिचर्या, उष्णतां च अनुभवितुं उपायान् अन्विष्यति सः प्रतिदिनं गृहं आह्वयति, वीडियो-कॉलं च आरभेत। "प्रतिवर्षं मम जन्मदिने सः मम कृते जन्मदिनस्य उपहारं पुष्पाणि च सज्जीकरोति, अपि च स्वयं भोजनस्य मेजं पचति। मित्राणि वदन्ति यत् सः उष्णः रोमान्टिकः च व्यक्तिः अस्ति।

tan lei इत्यस्य wechat इति मित्रमण्डले वयं प्रायः सुखिनः परिवारं पश्यामः । सः स्वपत्न्याः बालकानां च विषये अतीव चिन्तयति, मातापितृणां कृते अपि अधिकं पुत्रवत् अस्ति । तान लेइ इत्यस्य मातापितरौ दुजियाङ्ग्यान्-नगरे निवसतः विशेषविचाराः तस्य मातुः प्रति पूर्णं प्रेम्णः चिन्ता च बोधयति।

तान लेइ इत्यस्य पिता पत्रकारैः उक्तवान् यत्, "वयं न इच्छामः यत् सः अस्माकं विषये विचलितः भवतु, चिन्तितः च भवतु। अहं तस्मै सर्वदा वदामि, अस्माकं चिन्ता मा कुरुत, परिश्रमं कुरु, सम्यक् खादतु च तस्य परिवारेण दत्तं समर्थनं प्रेरणा अभवत् for tan lei to move forward, allowing him to पूर्ण एकाग्रतायाः सह कार्यं कर्तुं कार्ये च ध्यानं दातुं क्षमता।

१७ वर्षाणि यावत् तृणमूलस्तरस्य मूलं कृत्वा जनसमूहस्य गहनविश्वासः

नैजिगौ ग्रामः प्रथमः ग्रामः आसीत् यस्य सम्पर्कः तान लेइ इत्यनेन शशिदुओ-नगरे कार्यं कर्तुं आगतः । ८२ वर्षीयः ग्रामवासी टोबा तस्य प्रेमी एर्मान्चु च प्राङ्गणजलबन्धे सूर्ये स्तम्भन्ते स्म, प्राङ्गणस्य जलबन्धस्य पार्श्वे पुष्पैः परिपूर्णः आसीत्, येन वृद्धयोः गृहं अतीव उष्णं सुन्दरं च दृश्यते स्म

अस्मिन् मासे यदा कदापि नगरस्य ग्रामस्य च कार्यकर्तारः वृद्धगृहे आगच्छन्ति तदा ते उत्सुकतापूर्वकं पृच्छन्ति यत् "किं मेयर तानः प्राप्तः?"

टोबायाः एकमात्रः पुत्रः आकस्मिकं मानसिकरोगं प्राप्नोत्, येन पूर्वमेव न्यूनावस्थायाः परिवारः विपत्तौ अभवत् । तान लेइ इत्यनेन एतत् ज्ञात्वा सः प्रायः वृद्धस्य टोबा इत्यस्य गृहं गच्छति स्म, अन्ततः सः टोबा इत्यस्य पुत्रं चिकित्सायै मानसिकचिकित्सालये प्रेषितवान्, येन वृद्धयोः बृहत्तमा समस्यायाः समाधानं कृतम्

"सः अस्मान् काले काले द्रष्टुं आगच्छति, आगत्य च तण्डुलं, पिष्टं, स्पष्टतैलं च इत्यादीनि कानिचन दैनन्दिनवस्तूनि आनयति। कदाचित् वयं यत् खादितुम् इच्छामः तत् क्रेतुं धनमपि ददाति। the two वृद्धस्य नेत्रेषु अश्रुपातः आसीत्, सः चीनीभाषायां तिब्बतीभाषायां च कियत् उत्तमः इति वदति स्म। "सः वस्तुतः उत्तमः कार्यकर्ता अस्ति। वयं वृद्धदम्पती तं बन्धुरूपेण मन्यामहे।"

एकस्मिन् एव ग्रामे ज़ेलाङ्ग्हामु-परिवारस्य कृते तान लेइ इति व्यक्तिः तेषां सर्वाधिकं विश्वासः भवति । ज़ेलाङ्ग् हामुस्य पतिः लियू युण्डे वर्षभरि बहिः कार्यं करोति, तस्य पुत्री ओमा श्रवणशक्तिहीनः अस्ति, सा स्वयं च दीर्घकालीनरोगैः पीडिता अस्ति । ज़ेलाङ्ग हामुः पूर्वं मद्यपानं बहु रोचते स्म यत् तान लेई ज़ेलाङ्ग् हामु इत्यस्य कृते वैचारिकं कार्यं वारं वारं करोति स्म सः ग्रामस्य नगरस्य च भोजनालयेषु गत्वा नमस्कारं कर्तुं तान् मद्यपानं न कर्तुं पृष्टवान् .

दीर्घकालं यावत् मिलित्वा ओमा टौ तान लेइ इत्यस्मै स्वस्य जैविकभ्राता इति मन्यते स्म, यतः सा तान लेइ इत्यस्मै स्वस्य पारिवारिकं बैंकपुस्तकं सुरक्षिततायै ददाति स्म प्राप्नुत इति । तान लेइ पञ्चवर्षेभ्यः बैंकपुस्तकस्य "गृहपालकः" अस्ति ।

"यदा अहं तस्मै मम बैंकपुस्तकं ददामि तदा अहं निश्चिन्ततां अनुभवामि यत् प्रत्येकं सा तान लेइ इत्यस्मै धनं निष्कासयितुं पृच्छति स्म, तदा तान लेइ धैर्यपूर्वकं पृच्छति स्म यत् तस्याः कियत् धनं निष्कासयितुं आवश्यकम्, किं क्रेतुं इच्छति, तस्याः आवश्यकता अस्ति वा इति तस्मात् प्रान्ते तत् क्रीत्वा तस्याः समीपम् आनयत्। "धन्यवादः, वास्तवमेव धन्यवादः। सः सर्वदा मां न पिबन्तु इति उपदेशं ददाति स्म यतोहि मम स्वास्थ्याय दुष्टम् अस्ति। अधुना अहं न पिबामि। अहं तस्य सह व्यक्तिगतरूपेण वार्तालापं कर्तुम् इच्छामि .