समाचारं

के वेन्झे किमर्थं निरुद्धः ?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजाल वांग yiwei / पाठ ५ सितम्बर् दिनाङ्के सायं ५ वादने के वेन्झे इत्यस्य ताइपे-जिल्लान्यायालयेन (अतः परं ताइपे-जिल्लान्यायालयः इति उच्यते) अनुमतिं विना निरोधस्य निर्णयः अभवत्

यद्यपि द्वीपस्य अधिकांशमाध्यमेन, विद्वांसैः, प्रसिद्धैः च एतत् परिणामम् अपेक्षितम् आसीत् तथापि यदा वार्ता बहिः आगता, बूट्-पतत् च तदापि ताइवान-देशस्य सर्वान् जीवनवर्गान् आश्चर्यचकितं कृतवान्

लेखकः ताइवान-माध्यमेन प्रतिवेदितानां प्रासंगिकसामग्रीणां संक्षेपेण जाँचं कृत्वा ताइपे-जिल्लान्यायालयेन दत्तस्य निरोधस्य कारणानि बहु पर्याप्ताः न सन्ति, केभ्यः अपि अयुक्तानि प्रतीयन्ते इति ज्ञातवान्

लेखकस्य मतेन के वेन्झे इत्यस्य निरोधस्य प्राथमिककारणं राजनैतिककारणानि आसन् तथापि सः स्वस्य मुकदमानां रणनीत्यां द्वौ घातकौ त्रुटिं कृतवान्, ये अद्यत्वे सः निरुद्धस्य महत्त्वपूर्णकारणानि अपि सन्ति

प्रथमं ८४०% तलक्षेत्रस्य अनुपातः वैधानिकः अस्ति वा इति विषये चर्चा नास्ति ।

जिंग्हुआ-नगरस्य प्रकरणस्य प्रकोपस्य अनन्तरं किउ यी इत्यनेन वार्ता भग्नवती यत् काओहसिउङ्ग-नगरस्य गुओबिन्-होटेलस्य तलस्थानस्य अनुपातः ११४२% अस्ति, यत् जिंगहुआ-नगरस्य अपेक्षया अधिकम् अस्ति

किउ यी इत्यस्य कदमः लाई किङ्ग्डे इत्यस्य सर्वकारेण सह तारं जनयति स्म । अस्य कारणात् डीपीपी स्वस्य रक्षणं कृतवान् ।

डीपीपी-रक्षणेन एतत् तथ्यं उजागरितम् यत् महानगरीयभवनानां तलक्षेत्रानुपातस्य कृते, ८४०% किमपि न, काओहसिउङ्ग-नगरस्य एम्बेस्डर-होटेलस्य १,१४२% भागः अपि तावत् अधिकः नास्ति काओहसिउङ्ग् होटेल् इत्यस्य पार्श्वे स्थितयोः भवनयोः तलक्षेत्रस्य अनुपातः क्रमशः २०५०.७%, १७०२% च अस्ति, यत् एम्बेस्डर होटेल् इत्यस्य अपेक्षया अधिकम् अस्ति

अस्य कृते काओहसिउङ्ग् लोकनिर्माणब्यूरो इत्यनेन ताइवानदेशस्य षट् बृहत्नगरेषु १,०००% अधिकं तलक्षेत्रानुपातयुक्ताः बहवः भवनाः सन्ति इति बोधितम्

यतो हि के वेन्झे इत्यस्य पक्षेण जिंगहुआ-नगरस्य ८४०% तलक्षेत्रस्य अनुपातः कानूनी अस्ति वा इति रक्षणं न कृतम्, तस्मात् ताइवानस्य न्यायविभागेन अन्यस्य सनसनीभूतस्य आकङ्क्षायाः गणना कृता, यत् २० अरब एनटी डॉलर इति अन्येषु शब्देषु, यतः जिंगहुआ-नगरस्य तलक्षेत्रस्य अनुपातः अवैधरूपेण वर्धितः आसीत्, अतः अवैधवृद्धेः लाभः २० अरब एनटी-डॉलर् यावत् अधिकः आसीत्

एतादृशः अनुमानः अवश्यमेव पक्षस्य दोषं वर्धयति।

द्वितीयं, “अज्ञात” इति मुकदमानां रणनीतिरूपेण उपयोगः अन्यः त्रुटिः अस्ति ।

एषः के वेन्झे इत्यस्य व्यक्तित्वलक्षणः यदा किमपि भवति तदा सः "न जानामि" इति व्यवहरति। ताइवान-माध्यमेन एकदा निष्कर्षः कृतः यत् जिंगहुआ-नगरस्य प्रकरणे के वेन्झे तस्य दलस्य च त्रीणि "न जानामि" इति, बहिः जगत् च न जानाति स्म यत् कः "अज्ञातः" सत्यः इति

प्रथमनिरोधन्यायालयस्य सुनवायीसमये के वेन्झे स्वस्य पुरातनं युक्तिं पुनः पुनः कृत्वा न्यायाधीशं प्रति बहुवारं बोधयति स्म यत् सः न जानाति इति । समस्या अस्ति यत् के वेन्झे वास्तवमेव न जानाति, अथवा विस्मृतवान् अपि, तस्य पूर्ववर्तीभिः प्रासंगिकैः एजेन्सीभिः प्रासंगिकदस्तावेजाः निर्मिताः, प्रासंगिकाः स्वीकाराः च कृताः, येन तस्य तथाकथितं "न ज्ञात्वा" रणनीतिः सहजतया उजागरः

उपर्युक्तौ दोषौ अतीव स्पष्टौ स्तः।

५ सेप्टेम्बर् दिनाङ्के सायं ५:५० वादने के वेन्झे हस्तकपाटेन कारागारस्य कारमध्ये स्थापितः । घटनास्थले समर्थकाः "आगच्छतु अध्यक्षः" इति उद्घोषयन्ति स्म, मीडिया-सम्वादकाः अपि उच्चैः प्रश्नान् पृष्टवन्तः, के वेन्झे गम्भीररूपेण दृष्टः, किमपि न अवदत् ।

जिङ्हुआ-नगरस्य प्रकरणम् एतावत्पर्यन्तं प्रगतम्, तस्य सारं च प्रकाशितम् अस्ति । इदं न केवलं सरलं नगरविकासप्रकरणं, अपितु लाई किङ्ग्डे, के वेन्झे इति द्वयोः राजनेतयोः मध्ये निराशाजनकः द्वन्द्वयुद्धः अपि अस्ति, अस्मिन् ताइवानस्य राजनैतिकपरिदृश्यस्य तीव्रविकासः अपि अन्तर्भवति, तस्य प्रभावः पार-जलसन्धिसम्बन्धेषु भविष्यति

अयं प्रकरणः कस्याः दिशि विकसितः भवति इति पश्यामः ।