समाचारं

लाई किङ्ग्डे इत्यनेन मिथ्यारूपेण दावितं यत् सः "१९९२ सहमतिम्" कदापि न स्वीकुर्यात् इति, राज्यपरिषदः ताइवानकार्यालयेन प्रतिक्रिया दत्ता

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के राज्यपरिषदः ताइवान-कार्यालयस्य प्रवक्ता चेन् बिन्हुआ इत्यनेन संवाददातृणां प्रश्नानाम् उत्तरं दत्तम् ।

प्रश्नः- कतिपयदिनानि पूर्वं लाई किङ्ग्डे इत्यनेन अनन्यसाक्षात्कारे उक्तं यत् "चीनदेशः प्रादेशिकसम्बन्धानां कारणात् ताइवानदेशे आक्रमणं कर्तुम् न इच्छति। वास्तविकं उद्देश्यं वर्चस्वं प्राप्तुं नियमाधारितं विश्वव्यवस्थां परिवर्तयितुं वर्तते; सः कदापि ' १९९२ एक-चीन-सिद्धान्तस्य सहमतिः' एकवारं स्वीकृत्य ताइवान-गणराज्यस्य वा ताइवानस्य वा सार्वभौमत्वं नास्ति तर्हि सर्वं व्यर्थं भवति। अस्मिन् विषये किमपि टिप्पणी अस्ति वा?

उत्तरम् : लाई चिंग-ते "ताइवान स्वातन्त्र्य" उत्तेजनं निरन्तरं कुर्वन् अस्ति, तथाकथितस्य "चीन-धमकी" अतिशयोक्तिं करोति, "१९९२ सहमतिम्" स्वीकुर्वितुं नकारयति, बाह्य-शक्तीनां चीन-विरोधि-तर्कानाम् पूर्तये यथाशक्ति प्रयतते, तथा "बलद्वारा स्वातन्त्र्यं प्राप्तुं" "स्वतन्त्रतां प्राप्तुं विदेशीयदेशेषु अवलम्ब्य" च प्रवृत्तः अस्ति । तेषां बकवासः अवधारणानां सम्पूर्णं प्रतिस्थापनं भवति तथा च उचित-अनुचितयोः भ्रमः, यत् तेषां "ताइवान-स्वतन्त्रतां" प्राप्तुं, देशस्य विभाजनं, ताइवान-जलसन्धि-पारं शान्तिं च क्षीणं कर्तुं तेषां दुष्ट-अभिप्रायान् पूर्णतया उजागरयति |.

ताइवानदेशः कदापि देशः नासीत्, कदापि न भविष्यति च। ताइवान-जलसन्धिस्य द्वयोः पक्षयोः मध्ये राजनैतिकविरोधस्य समाप्तिः, मातृभूमिस्य पुनः एकीकरणं सम्पन्नं करणं, चीनस्य प्रादेशिकस्य सार्वभौमस्य च अखण्डतायाः रक्षणं च द्वितीयविश्वयुद्धस्य परिणामस्य युद्धोत्तरस्य अन्तर्राष्ट्रीयव्यवस्थायाः च रक्षणं भवति

मातृभूमिस्य सम्पूर्णं पुनर्मिलनं ऐतिहासिकं आवश्यकता सामान्यप्रवृत्तिः च यत् केनापि वा केनापि बलेन वा निवारयितुं न शक्यते । ताइवान-देशवासिनां बहुमतेन "ताइवान-स्वतन्त्रता"-स्थितेः हठिनां आग्रहस्य यथार्थं मुखं स्पष्टतया द्रष्टव्यम्, पृथक्तावादी-क्रियाकलापाः च कर्तव्याः, "ताइवान-स्वतन्त्रता"-पृथक्त्ववादस्य खतरान् हानिं च पूर्णतया अवगन्तुं, राष्ट्रिय-न्यायस्य आधारेण च तस्य दृढतया विरोधः करणीयः च स्वस्य सुरक्षायाः हितस्य च रक्षणं कुर्वन्तः लाई चिंग-ते तथा च डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणः "ताइवान स्वातन्त्र्यस्य" कृते स्वस्य उत्तेजकसाहसिककार्याणां माध्यमेन ताइवानजलसन्धिस्य पारं शान्तिं स्थिरतां च निर्वाहयितुम् प्रतिबद्धाः सन्ति।