समाचारं

कारविपण्ये सङ्ख्याः丨स्वतन्त्राः पारम्परिकाः च कारकम्पनयः अगस्तमासे प्रत्येकस्य स्वकीयाः सामर्थ्याः सन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाल जाल क्षण समाचार सितम्बर ५(रिपोर्टरः लाङ्ग जेन्) अद्यत्वे नूतनकारनिर्माणशक्तयः प्रभाविताः पारम्परिकाः कारकम्पनयः पूर्वं पूर्वं च विक्रयदत्तांशं प्रकाशयन्ति। यतः सेप्टेम्बरमासः अधुना एव प्रविष्टः अस्ति, अनेके स्वतन्त्राः ब्राण्ड्कारकम्पनयः अगस्तमासस्य विक्रयदत्तांशं घोषितवन्तः ।
यथा byd, chery, geely automobile इत्येतयोः विषये पारम्परिकस्वतन्त्रब्राण्ड्कारकम्पनीनां प्रतिनिधित्वेन अगस्तमासे विक्रयस्य दृष्ट्या तेषां भिन्नाः प्रदर्शनाः के सन्ति।
byd इत्यस्य अप्रतिम प्रदर्शनम्
घरेलुनवीनऊर्जावाहनविपण्ये अग्रणीरूपेण byd महता गतिना स्वस्य विस्तारं त्वरयति। अगस्तमासे byd इत्यस्य विक्रयः पुनः नूतनं अभिलेखं स्थापितवान्, येषु ३७०,८५४ यात्रीकाराः आसन्, यत् २०२४ तमे वर्षे यात्रीकारानाम् सञ्चितविक्रयः २,३१८,७९८ यूनिट् भविष्यति
प्रत्येकं ब्राण्ड् कृते विशिष्टं byd automobile dynasty and ocean इत्यनेन ३५५,६७९ यूनिट् विक्रीतम्, वर्षे वर्षे ३५.५% वृद्धिः अभवत्;
विक्रयस्य निरन्तरवृद्ध्या अपि byd वर्षस्य प्रथमार्धे सुन्दरं वित्तीयप्रतिवेदनं प्रदातुं शक्नोति स्म । घोषणया ज्ञायते यत् वर्षस्य प्रथमार्धे byd इत्यस्य राजस्वं ३०१.१२७ अरब युआन् आसीत्, यत् वर्षे वर्षे १५.७६% शुद्धलाभः १४.११३ अरब युआन् आसीत्, यत् वर्षे वर्षे २३.३७% शुद्धलाभस्य वृद्धिः अभवत् मूलकम्पनीं प्रति १३.६३१ अरब युआन् आसीत्, सकललाभमार्जिनं २०.०१% आसीत्, वर्षे वर्षे १.६८% वृद्धिः , वर्धितं राजस्वं प्राप्तुं लाभं च वर्धयितुं।
चेरी पूर्णरूपेण
byd इत्यस्य नूतन ऊर्जावाहनस्य विक्रयात् भिन्नं यत् बहुवारं नूतनं उच्चतमं स्तरं प्राप्तवान्, चेरी "चतुर्पट्टिकासु" व्यापकवृद्धिं निरन्तरं निर्वाहयति तथा च उद्योगे एकमात्रं कम्पनी अभवत् यस्याः नूतन ऊर्जावाहनस्य ईंधनवाहनस्य च पटलेषु "द्विगुणवृद्धिः" अभवत् तस्मिन् एव काले, आन्तरिक-विदेशीय-विपण्येषु "द्विगुणवृद्धि-युक्ता" वाहन-कम्पनी ।
तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे चेरी इत्यनेन २११,८७९ वाहनानि विक्रीताः, येन वर्षे वर्षे २३.७% वृद्धिः अभवत् । तेषु ४६,५२६ नवीन ऊर्जावाहनानि विक्रीताः, वर्षे वर्षे १५८.५% वृद्धिः अभवत्, ९७,८६६ नवीन ऊर्जावाहनानां निर्यातः, वर्षे वर्षे १२.७% वृद्धिः अभवत् जनवरीतः अगस्तमासपर्यन्तं सञ्चितविक्रयः १,५०८,२५९ वाहनानां अभवत्, यत् वर्षे वर्षे ४१.९% वृद्धिः अभवत् ।
२०२४ तमे वर्षे प्रवेशात् आरभ्य चेरी इत्यस्य समग्रविक्रयः स्थिरः अस्ति, यत्र वसन्तमहोत्सवस्य अवकाशस्य कारणेन केवलं १४३,००० वाहनानां विक्रयः आसीत्, अन्येषु मासेषु विक्रयः १८०,००० वाहनानां अतिक्रमणं कृतवान् तेषु जनवरीमासे २०१,००० वाहनानि विक्रीताः, मार्चमासे १८२,००० वाहनानि विक्रीताः, एप्रिलमासे १८२,००० वाहनानि विक्रीताः, मेमासे १८९,००० वाहनानि विक्रीताः, जूनमासे २,००,००० वाहनानि विक्रीताः, जुलैमासे १९६,००० वाहनानि विक्रीताः अगस्तमासे २१२,००० वाहनानां विक्रयः अभवत्, अस्मिन् वर्षे प्रथमवारं इतिहासे च द्वितीयवारं २१०,००० वाहनानां विक्रयः अतिक्रान्तवान् ।
गीली गृह्णाति
तदतिरिक्तं जीली ऑटोमोबाइलः बहु-ब्राण्ड्-नवीन-ऊर्जा-बुद्धिमान्-विन्यासेन, विदेश-रणनीत्या च नूतन-ऊर्जा-वृद्धि-चक्रस्य नूतन-चक्रं अपि त्वरयति अगस्तमासे जीली आटोमोबाइल इत्यनेन १८१,२२९ वाहनानि विक्रीताः, येन वर्षे वर्षे २१% वृद्धिः अभवत्, नूतनानां ऊर्जावाहनानां विदेशनिर्यातानां च अभिलेखस्य उच्चतमं स्तरं प्राप्तम्
विशेषतः अगस्तमासे नवीन ऊर्जावाहनानां विक्रयः ७५,४८४ यूनिट् आसीत्, यत् कुलविक्रयस्य ४२% भागः अभवत्, विदेशेषु निर्यातविक्रये वर्षे वर्षे ४५,०४५ यूनिट् वृद्धिः अभवत्, वर्षे वर्षे ९८% वृद्धिः अभवत्
पारम्परिककारकम्पनीनां प्रतिनिधित्वेन जीली आटोमोबाइलस्य नूतन ऊर्जारूपान्तरणस्य प्रारम्भिकफलं प्राप्तम् इति वक्तुं शक्यते, विदेशेषु विपण्येषु अपि प्रगतिः अभवत् जीली ऑटोमोबाइलः नवीन ऊर्जारूपान्तरणस्य पारम्परिककारकम्पनीनां प्रतिरूपः अपि अस्ति
प्रतिवेदन/प्रतिक्रिया