समाचारं

उत्तरकोरियादेशः प्रायद्वीपे तनावं वर्धयति इति कारणेन अमेरिकी-दक्षिणकोरिया-सैन्य-अभ्यासस्य निन्दां करोति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः ५ दिनाङ्के ज्ञापितं यत् उत्तरकोरियादेशस्य राष्ट्रियरक्षामन्त्रालयस्य प्रेसकार्यालयस्य प्रमुखेन तस्मिन् दिने एकं वक्तव्यं दत्तं यत् प्रायद्वीपे सैन्यतनावं वर्धयितुं अमेरिका-दक्षिणकोरिया-योः संयुक्तसैन्य-अभ्यासस्य निन्दां कृत्वा उत्तरः इति उक्तम् कोरियादेशः राष्ट्रियसुरक्षायाः क्षेत्रीयशान्तिस्य च प्रभावीरूपेण गारण्टीं दातुं राष्ट्रियरक्षां समेकयिष्यति।
१९ अगस्त दिनाङ्के दक्षिणकोरियादेशस्य जनाः सियोल्-नगरस्य योङ्गसान-राष्ट्रपतिभवनस्य सम्मुखे विरोधसभां कृतवन्तः, तस्मिन् दिने दक्षिणकोरिया-अमेरिका-सैनिकैः आरब्धस्य संयुक्तसैन्य-अभ्यासस्य तत्क्षणं स्थगितस्य आग्रहं कृतवन्तः (चित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता याओ किलिन्)
वार्तालापे उक्तं यत् अमेरिका-दक्षिणकोरिया-देशयोः १९ तः २९ अगस्तपर्यन्तं अद्यपर्यन्तं बृहत्तमः "उल्ची फ्रीडम शील्ड्" इति संयुक्तसैन्य-अभ्यासः अभवत्, यत्र २०० तः अधिकाः युद्धविमानाः अमेरिकीसेनायाः रासायनिक-जैविक-रेडियोलॉजिकल-परमाणु-आक्रमण-प्रतिक्रिया-बलाः च भागं गृहीतवन्तः अभ्यासे । अमेरिका-दक्षिणकोरिया-देशयोः अपि अगस्त-मासस्य २६ दिनाङ्कात् आरभ्य "ssangyong" इति संयुक्त-अवरोहण-प्रशिक्षणं कृतम् अस्ति ।एषः अभ्यासः उत्तर-कोरिया-देशस्य आक्रमणस्य आधारेण "अत्यन्तं लापरवाहः अत्यन्तं खतरनाकः च" सैन्य-चरणम् अस्ति
कोरियाद्वीपसमूहे एतादृशानां धमकीकृतानां कार्याणां सञ्चयः सैन्यतनावं जनयिष्यति, क्षेत्रीयसुरक्षावातावरणं क्षीणं करिष्यति, अपरिवर्तनीयं विनाशकारीं च स्थितिं जनयिष्यति इति वार्तालापेन चेतावनी दत्ता। उत्तरकोरियादेशः स्वस्य रक्षाक्षमतां सुदृढं करिष्यति तथा च सशक्तशक्त्या व्यावहारिककार्याणि च कृत्वा राष्ट्रियसुरक्षायाः क्षेत्रीयशान्तिस्य च प्रभावीरूपेण रक्षणं करिष्यति।
स्रोतः सिन्हुआ न्यूज एजेन्सी
सम्पादक झांग लिआंगशेंग
द्वितीय परीक्षण यांग ताओ
मिन् जी इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया