समाचारं

"जलान्तरवने" इत्यस्य हैडियनसंस्करणम् अत्र अस्ति! बीजिंग-नगरस्य देशीयः मत्स्यः अतीव “चिकित्सकः” अस्ति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:46
अस्मिन् वसन्तऋतौ हैडियन-मण्डलेन बीजिंग-नगरस्य देशी-मत्स्य-जनसंख्या-पुनर्स्थापन-कार्यं प्रारब्धम्, युडोङ्ग-देश-उद्यानस्य च अन्येषु स्थानेषु च दशसहस्राणि तलानि मुक्ताः अभवन् कॅमेरा भवन्तं "जलान्तरवनस्य" हैडियनसंस्करणस्य अन्वेषणार्थं नेति ।
एकदा नद्यः सरोवराः च स्फुटाः आसन्, जलवनस्पतयः डुलन्ति स्म, मत्स्याः, झींगाः च समूहेषु आसन्, एतानि जनानां हृदयेषु सुन्दराणि स्मृतयः आसन् । परन्तु द्रुतगतिना नगरीकरणेन पर्यावरणपरिवर्तनेन च नद्यः सरोवराणां च पारिस्थितिकसन्तुलनं आव्हानं जातम्, जैवविविधता नष्टा अभवत्, अनेके सामान्यमत्स्याः क्रमेण जनानां दृष्ट्या अन्तर्धानं कृतवन्तः
उथले तले उड्डीयमानानां मत्स्यानां सुन्दरं चित्रं पुनः निर्मातुं तथा च त्रिपर्वतपञ्चउद्यानक्षेत्रस्य पारिस्थितिकवातावरणं सुधारयितुम् हैडियनजिल्लाभूदृश्यब्यूरो इत्यनेन अस्मिन् वसन्तऋतौ बीजिंगस्य देशीयमत्स्यानां जनसंख्यापुनर्स्थापनकार्यं प्रारब्धम्, यत्र "व्यापकत्रयस्य" उपयोगः कृतः -आयामी जैविकविमोचन" उच्च-मात्रायां उपयोगाय रणनीतिः बृहत्-कैटफ़िशः (सामान्यतया "अग्नि-परिमाणः" इति नाम्ना प्रसिद्धः) मुख्यं पुनर्स्थापनलक्ष्यं भवति, यस्य पूरकं विविधजीवानां विमोचनं भवति यथा स्क्विड्, गोधूम-कर्ण-मत्स्यः, लोच्, छड़ी-मत्स्यः, गुम्बद-मोती clam इत्यादीनां क्षेत्रीयजैवविविधतायाः पारिस्थितिकीतन्त्रस्य च सुधारं प्रवर्तयितुं अखण्डतायां सुधारः।
अधुना एव हैडियन-मण्डलस्य भूदृश्य-हरितीकरण-ब्यूरो-संस्थायाः जलान्तरस्य वन-स्थितेः अन्वेषणार्थं जलान्तर-कैमराणां उपयोगः कृतः । यथा भवन्तः दृश्यात् द्रष्टुं शक्नुवन्ति, लिआङ्गशान् उद्याने सरोवरेषु स्पष्टजलं भवति, "रङ्गिणः मत्स्यानां" समूहाः, बिल्लीमत्स्यानां च समूहाः समूहेषु स्वतन्त्रतया तरन्ति, डुलन्तः जलीयवनस्पतयः मध्ये भ्रमणं कुर्वन्ति, यत् अतीव "चिकित्सा" अस्ति
"'व्यापकत्रि-आयामी जैविक-विमोचन' इत्यादीनां पारिस्थितिकी-पुनर्स्थापन-उपायानां श्रृङ्खलायाम् अन्तर्गतं लिआङ्गशान्-उद्यानम्, बेइवु-उद्यानम् इत्यादीनां त्रि-पर्वत-पञ्च-उद्यानानां क्षेत्रीय-उद्यानानां जल-पारिस्थितिकी-वातावरणं जैव-विविधता च सुधरितवती अस्ति charge of haidian district landscaping and greening bureau परिचयस्य अनुसारं पञ्चमासानां पारिस्थितिकनिरीक्षणस्य माध्यमेन नवनिर्मिताः लम्बशरीरयुक्ताः कैटफ़िशः अन्ये च देशीजीवाः नूतनवातावरणे सम्यक् अनुकूलतां प्राप्तवन्तः, तेषां जीवितस्य दरः अपि उच्चः अस्ति
तदतिरिक्तं जलपिण्डे पुनर्स्थापिताः बहु-आलाप-मत्स्याः, स्थूल-तल-पशवः च खाद्यजालस्य जैविक-संरचनां समृद्धयन्ति, येन खाद्य-जाल-संरचना अधिका स्थिरा भवति, जलपक्षिणां कृते खाद्य-सम्पदां च प्राप्यते अद्यत्वे त्रिपर्वतपञ्चउद्यानक्षेत्रे न केवलं उत्तमनिवासस्थानानि सन्ति, अपितु समृद्धानि भोजनानि अपि सन्ति, येन अत्र अधिकानि जलपक्षिणः आकर्षयन्ति, यथा शिखायुक्ताः ग्रेब्स्, लेसरग्रेब्स्, पोण्ड् हेरोन्, ग्रेट् एग्रेट्, नाइट् हेरोन् इत्यादयः जलपक्षिणः नित्यं भ्रमणेन सह , सम्पूर्णस्य प्रदेशस्य जैवविविधतायां सुधारः अभवत् तथा च पारिस्थितिकीतन्त्रे क्रमेण सुधारः अभवत् ।
फोटो हैडियन जिला भूनिर्माण ब्यूरो के सौजन्य से
प्रतिवेदन/प्रतिक्रिया