समाचारं

जियांग्सु-नगरस्य एकस्य मध्यविद्यालयस्य अभिभावकाः उच्चविद्यालयस्य छात्राः १५ युआन्-रूप्यकाणां भोजनेन सन्तुष्टाः न इति अवदन्, शिक्षाब्यूरो च प्रतिक्रियाम् अददात्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् जियांग्सू-प्रान्तस्य जूझौ-नगरस्य जिउली-मध्यविद्यालये प्रदत्तस्य भोजनस्य मूल्यं १५ युआन्-प्रत्येकं भवति, परन्तु छात्राः पूर्णाः न आसन्, तेषां कृते सूपं तण्डुलं च खादितव्यम् इति मातापितरः अवदन् यत् सुधारणानां अनन्तरं अपि एतत् एवम् अस्ति .

४ सितम्बर् दिनाङ्के इकोनॉमिक व्यू लाइव् इत्यस्य एकः संवाददाता जूझौ नगरपालिका शिक्षा ब्यूरो इत्यनेन सह सम्पर्कं कृतवान् । कर्मचारिणः अवदन् यत् सेप्टेम्बर्-मासस्य ३ दिनाङ्के मातापितृभ्यः सूचनाः प्राप्ताः यत् भोजन-कम्पनीयाः भोजन-मानकः प्रतिभोजनं १५ युआन्-रूप्यकाणि न प्राप्नोति इति। तस्मिन् अपराह्णे ते भोजनसंस्थायाः साक्षात्कारं कृत्वा भोजनस्य गुणवत्तां वर्धयितुं पृष्टवन्तः । यदि कम्पनी प्रासंगिकमानकान् न पूरयति तर्हि सा खानपानात् अयोग्यतां प्राप्स्यति तथा च वैकल्पिकभोजनकम्पनीयाः उपयोगः भविष्यति। कर्मचारिभिः पत्रकारैः उक्तं यत् अस्मिन् वर्षे जूझौ नगरपालिकाशिक्षाब्यूरो इत्यस्य प्रत्यक्षतया अन्तर्गतं विद्यालयानां परिसरात् बहिः भोजन-एकक-क्रयण-परियोजनायाः बोलीं कुलम् चत्वारि कम्पनयः जितवन्तः। विद्यालयस्य अभिभावकसमितेः प्रतिनिधिभिः विद्यालयनेतृभिः च खाद्यस्वादनस्य, कारखानस्य भ्रमणस्य च माध्यमेन निरीक्षणं कृतम्, अन्ततः ते xuzhou suji industrial park development co., ltd. "समग्रं बोलीप्रक्रिया औपचारिकं भवति, भोजनस्य मूल्यं प्रकारं च अभिभावकसमित्या विद्यालयेन च सहमताः सन्ति।"

xuzhou suji industrial park development co., ltd. इत्यस्य एकः कर्मचारी economic tv live इति संवाददातृभ्यः अवदत् यत् सम्प्रति, तेषां कम्पनी भोजने सुधारं कृतवती अस्ति तथा च छात्राः पूर्णाः न सन्ति इति समस्या नास्ति। चतुर्थे दिनाङ्कस्य अपराह्णे इकोनॉमिक व्यू लाइव् इत्यस्य एकः संवाददाता अवलोकितवान् यत् छात्रस्य मातापिता याङ्गमहोदयेन लघुः भिडियो स्थापितः। सामग्री दर्शयति यत् बहुपक्षीयसञ्चारस्य अनन्तरं बालभोजनवितरणस्य समस्यायाः समाधानं जातम् अस्ति मातापितरौ भवतः अवगमनाय समर्थनाय च। (इकोविजन लाइव रिपोर्टर जू रुई)