समाचारं

हाङ्गकाङ्ग-नगरस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्क-प्रवृत्तयः विचलिताः सन्ति, यत्र अचल-सम्पत्त्याः, बीमा-क्षेत्राणि च अग्रणीः सन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 5 (सम्पादक हू जियारोंग)अद्य त्रयः प्रमुखाः हाङ्गकाङ्ग-शेयर-सूचकाङ्काः मिश्रितरूपेण प्रदर्शनं कृतवन्तः, समग्रतया च कालात् समेकनस्य गतिं निरन्तरं कृतवन्तः । समापनपर्यन्तं हैङ्ग सेङ्ग् सूचकाङ्कः ०.०७% न्यूनीभूतः भूत्वा १७४४४.३० बिन्दुषु समाप्तः अभवत्;

नोटः- hang seng index इत्यस्य प्रदर्शनम्

त्रयाणां प्रमुखानां हाङ्गकाङ्ग-स्टॉक-सूचकाङ्कानां अस्थिर-प्रवृत्तीनां तुलने, कालः दक्षिण-दिशि-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-सूचकाङ्के हाङ्ग-सेङ्ग-सूचकाङ्क-कम्पनीयाः नूतन-द्रुत-समावेश-नियमानां विषये मार्केट् अधिकं चिन्तितः अस्ति घोषणायाः अनुसारं यदि कश्चन प्रतिभूतिः माध्यमिकसूचीतः प्राथमिकसूचीतः प्राथमिकसूचीतः अथवा द्वयप्राथमिकसूचीं प्रति परिवर्तनस्य कारणेन साउथबाउण्ड् स्टॉक कनेक्ट् व्यापाराय पात्रः भवति तर्हि हैङ्ग सेङ्ग इंडेक्स्स् लिमिटेड् सुरक्षायाः द्रुतसमावेशसमीक्षां करिष्यति।

स्टॉक कनेक्ट् कृते योग्यतायाः प्रथमदिने यदि पात्रसुरक्षायाः कुलसमापनविपण्यमूल्यं शीर्ष १० विद्यमानघटकसमूहेषु भवति तर्हि सुरक्षा अग्रिमे नियमितमासिकसमायोजने अथवा अन्यथा उक्ते सूचकाङ्के समाविष्टा भविष्यति।

सम्बद्धेषु प्रतिवेदनेषु सूचितं यत् अगस्तमासस्य अन्ते हाङ्गकाङ्ग-देशे एव स्वस्य द्वय-प्राथमिक-सूचीकरणं सम्पन्नं कृतवान् अलीबाबा-समूहः नियमानाम् प्रथमः लाभार्थी भविष्यति, तस्य शीघ्रमेव हैङ्ग-मध्ये हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-सूचकाङ्के समाविष्टः भविष्यति इति अपेक्षा अस्ति सेङ्ग अनुक्रमणिका श्रृङ्खला।

अद्यतनं विपणम्

विपण्यप्रदर्शनस्य दृष्ट्या अचलसम्पत्, बीमाक्षेत्रं च सर्वोत्तमं प्रदर्शनं कृतवान्, यदा तु तैलस्य, जहाजयानक्षेत्रस्य च पतनं निरन्तरं भवति स्म । तदतिरिक्तं अद्य सार्वजनिकोपयोगितानां भण्डारः वर्धितः।

हाङ्गकाङ्ग-नगरस्य अचल-सम्पत्त्याः स्टॉक्स् पुनः उत्थापिताः, झोङ्गलियाङ्ग-होल्डिङ्ग्स्-संस्थायाः प्रायः ५% वृद्धिः अभवत् ।

रियल एस्टेट् स्टॉक्स् मध्ये झोङ्गलियाङ्ग होल्डिङ्ग्स् (02772.hk), ग्रीनटाउन चाइना (03900.hk), तथा वैन्के इन्टरप्राइज (02202.hk) इत्येतयोः क्रमेण ४.८२%, ४.७९%, २.५२% च वृद्धिः अभवत् ।

नोटः- अचलसम्पत्त्याः स्टॉकस्य प्रदर्शनम्

वार्तानां दृष्ट्या अद्यतन-विपण्य-अफवाः सन्ति यत् विद्यमान-बंधक-व्याज-दराः अधिकं न्यूनीभवन्ति इति अपेक्षा अस्ति । तस्य प्रतिक्रियारूपेण नोमुरा सिक्योरिटीजस्य मुख्यः चीन-अर्थशास्त्री लु टिङ्गः कालमेव अवदत् यत् अर्थव्यवस्थायां वर्धमानस्य अधोगतिदबावस्य मध्यं ते काश्चन नीतयः प्रवर्तयितुं प्रतीक्षन्ते। वर्षस्य उत्तरार्धे केन्द्रीयबैङ्कस्य व्याजदरेषु कटौतीं कर्तुं अद्यापि किञ्चित् स्थानं वर्तते इति अपेक्षा अस्ति यत् वर्षस्य उत्तरार्धे अपि केन्द्रीयबैङ्कः वाणिज्यिकबैङ्कानां मार्गदर्शनं करिष्यति यत् ते विद्यमानं बंधकव्याजदरं ४० बीपी न्यूनीकर्तुं शक्नुवन्ति .अस्य सम्भावना तुल्यकालिकरूपेण अधिका अस्ति यत् मौजूदा बंधकव्याजदरेषु 40 बी.पी.

यदि विद्यमानं बंधकव्याजदराणि यथानिर्धारितरूपेण न्यूनीकृतानि भवन्ति तर्हि तत् प्रत्यक्षतया निवासिनः बंधकदबावस्य न्यूनीकरणे सहायकं भविष्यति, येन उपभोगे पुनः उछालः उत्तेजितः भविष्यति तथा च अर्थव्यवस्थायाः उन्नयनं भविष्यति। तत्सह, एतेन स्थावरजङ्गमविपण्यस्य स्थिरतां गृहक्रेतृणां विश्वासः च वर्धयितुं साहाय्यं भविष्यति ।

बीमा-भण्डारः सर्वत्र सुदृढः अभवत्, चीन-संपत्ति-अपघात-बीमा-संस्थायाः ४% अधिकं वृद्धिः अभवत्

बीमा-समूहेषु चीन-सम्पत्त्याः दुर्घटना-बीमा-कम्पनी (02328.hk), चीन-देशस्य जनबीमा-कम्पनी (01339.hk), चाइना-प्रशांत-बीमा-कम्पनी (02601.hk) च क्रमशः ४.१०%, ३.७३%, २.७२% च वर्धिताः

नोटः- बीमा-स्टॉकस्य प्रदर्शनम्

समाचारस्य दृष्ट्या हैटोङ्ग इन्टरनेशनल् इत्यस्य मतं यत् सूचीकृतबीमाकम्पनीनां वार्षिक एनबीवी मार्जिनस्य वृद्धिः वर्षे वर्षे भविष्यति, मुख्यतया उत्पादसंरचनायाः सुधारस्य, मध्यम-दीर्घकालीन-प्रीमियमस्य अनुपातस्य वृद्धिः, न्यूनीकरणस्य कारणम् पूर्वनिर्धारितव्याजदरेषु, तथा च बैंकाश्वासनमार्गेषु "बैङ्कानां बङ्कानां च एकीकरणं" कारकं प्रभावितं करोति । तदतिरिक्तं, निवासिनः बचतस्य वर्तमानमागधा अद्यापि प्रबलं वर्तते, बैंकनिक्षेपव्याजदराणां पतनस्य पृष्ठभूमितः, बीमाउत्पादाः अद्यापि तुल्यकालिकरूपेण आकर्षकाः सन्ति, तथा च वयं अद्यापि दायित्वपक्षे सुधारस्य सामान्यप्रवृत्तेः विषये आशावादीः स्मः।

पेट्रोलियमस्य भण्डारस्य न्यूनता निरन्तरं अभवत्, चीन पेट्रोलियम एण्ड् केमिकल कार्पोरेशनस्य ६% अधिकं न्यूनता अभवत्

तेलस्य भण्डारेषु चीन-पेट्रोलियम-रसायन-निगमः (00386.hk), चीन-राष्ट्रीय-पेट्रोलियम-निगमः (00857.hk), चीन-राष्ट्रीय-पेट्रोलियम-निगमः (00702.hk) च क्रमशः ६.०८%, २.९२%, १.५९% च न्यूनाः अभवन्

नोटः- तैलस्य भण्डारस्य कार्यप्रदर्शनम्

समाचारस्य दृष्ट्या अमेरिकी डब्ल्यूटीआई कच्चे तेलस्य वायदा मूल्यं बुधवासरे १.५५% न्यूनीकृत्य प्रति बैरल् ७० डॉलरस्य चिह्नात् अधः पतित्वा नवमासेषु न्यूनतमं स्तरं प्राप्तवान्। तेलस्य मूल्यस्य न्यूनतायाः सम्बन्धः अस्याः सम्भावनायाः सह भवितुम् अर्हति यत् पेट्रोलियमनिर्यातदेशानां संगठनं तस्य मित्रराष्ट्राणि च (ओपेक+) आगामिमासे आरभ्यमाणं योजनाकृतं उत्पादनवृद्धिं स्थगयितुं शक्नुवन्ति।

नोटः- विगतदिनद्वये wti कच्चे तेलस्य वायदा प्रवृत्तिः

कंटेनर शिपिंग वायदा पतनं निरन्तरं भवति, cosco shipping holdings 3% अधिकं पतितम्

जहाजयानस्य स्टॉक्स् मध्ये कोस्को शिपिंग होल्डिङ्ग्स् (01919.hk), पॅसिफिक ओशन शिपिङ्ग् (02343.hk), तथा च ओरिएण्ट् ओवरसीज इन्टरनेशनल् (00316.hk) इत्येतयोः क्रमशः ३.०७%, १.४४%, १.२८% च न्यूनता अभवत्

नोटः- शिपिंग-स्टॉकस्य प्रदर्शनम्

समाचारस्य दृष्ट्या, अद्यतनकाले, कंटेनर-शिपिङ्ग-विपण्ये निराशावादः निरन्तरं किण्वनं कुर्वन् अस्ति, तथा च ईसी-वायदा-निकट-दूरमासस्य अनुबन्ध-मूल्यानां गुरुत्वाकर्षणकेन्द्रं निरन्तरं अधः गच्छति सितम्बर् ४ दिनाङ्के मुख्यः कंटेनरवायदा अनुबन्धः ec2412 ६.३% न्यूनः भूत्वा २०१०.० अंकं यावत् बन्दः अभवत्, अस्मिन् सप्ताहे सञ्चितरूपेण प्रायः १५% न्यूनता अभवत् । दूरमासस्य अनुबन्धे न्यूनता अपि अधिकं स्पष्टा आसीत्, यत्र ec2504 तथा ec2506 इत्येतयोः द्वयोः अपि ९% अधिकं न्यूनता अभवत् ।

दक्षिणदिशि निधिः

अद्य दक्षिणदिशि गच्छन्तीनि धनराशिः पुनः १.५९ अब्ज हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि यावत् प्रवहति स्म । अस्मिन् वर्षे आरभ्य सञ्चितप्रवाहः ४३८.३ अब्ज हाङ्गकाङ्ग डॉलरः अभवत् ।

नोटः दक्षिणदिशि गच्छन्तीनां निधिनां कार्यप्रदर्शनम्

व्यक्तिगत स्टॉक्स् मध्ये परिवर्तनम्

[बिलिबिली ३% अधिकं वर्धते, बैंक् आफ् अमेरिका लक्ष्यमूल्यं १४७ हॉगकॉग डॉलरं यावत् वर्धयति]।

बिलिबिली-डब्ल्यू (09626.hk) 3.50% वर्धमानः hk$121.30 इति मूल्ये समाप्तः। समाचारस्य दृष्ट्या बैंक् आफ् अमेरिका सिक्योरिटीज इत्यनेन एकं प्रतिवेदनं जारीकृतं यत् वर्षस्य उत्तरार्धे अपि कम्पनीयाः क्रीडायाः विज्ञापनव्यापारस्य च ठोसप्रवृत्तिः निरन्तरं भविष्यति इति अपेक्षा अस्ति निवेशकाः "त्रिषड्यंत्रस्य" अद्यतनीकरणे केन्द्रीभवन्ति। game, विज्ञापनव्यापारस्य स्वस्थप्रवृत्तिः, तथा च ई-वाणिज्यसम्बद्धव्यापाराणां वृद्धिः condition. तदतिरिक्तं, बैंकेन स्वस्य लक्ष्यमूल्यं hk$140 तः hk$147 यावत् वर्धयित्वा स्वस्य "क्रयणम्" इति रेटिंग् पुनः उक्तम् ।

[सार्वजनिकउपयोगितानां मूल्येषु २०% अधिकं वृद्धिः अभवत्, तथा च कैरोट् कुआइपाओ आगामिवर्षे ३ तः ५ नगरेषु बृहत्प्रमाणेन परीक्षणं कर्तुं शक्नोति]।

सार्वजनिकउपयोगिता (01635.hk) 21.14% वर्धमानः hk$1.49 इति यावत् समाप्तः। समाचारानुसारं बहवः नगराः लुओबो कुआइपाओ इत्यनेन सह सम्पर्कं कृतवन्तः, उत्तरस्य कृते पायलट् नगरं भवितुम् आशां कुर्वन्तः । आगामिवर्षे carrot run इति संस्था ३ तः ५ नगरेषु बृहत्प्रमाणेन परीक्षणं कर्तुं शक्नोति । पूर्वप्रतिवेदनानि सूचयन्ति यत् बैडु, दाझोङ्गपरिवहन इत्यादीनां सहकारीकम्पनीनां शङ्घाईनगरस्य जियाडिंग्मण्डलस्य केषुचित् क्षेत्रेषु चालकरहितवाहनानां परीक्षणसञ्चालनं कार्यान्वितम् अस्ति।

(हु जियारोंग, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया