समाचारं

चोङ्गकिङ्ग्-नगरस्य बहवः विश्वविद्यालयाः आधिकारिकतया घोषितवन्तः यत् पञ्जीकरणे विलम्बः भविष्यति!

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य चोङ्गकिंग-नगरस्य विज्ञान-प्रौद्योगिकी-विश्वविद्यालयेन एकं सूचना जारीकृतम् : हाल-दिनेषु चोङ्गकिंग-नगरे निरन्तरं उच्च-तापमानस्य कारणात्, शिक्षकाणां छात्राणां च स्वास्थ्यं सुरक्षां च सुनिश्चित्य, विद्यालयस्य वास्तविकस्थितेः आधारेण च प्रासंगिकम् २०२४ तमस्य वर्षस्य पतनसत्रस्य आरम्भस्य व्यवस्थाः शोधस्य अनन्तरं समायोजिताः भविष्यन्ति। पुरातनछात्राणां (२०२४-स्तरीयस्य कनिष्ठमहाविद्यालयात् स्नातकपर्यन्तं छात्राणां सह) एकीकृतः पुनरागमनसमयः १७ सितम्बर् दिनाङ्कः अस्ति, ९ सितम्बर् तः ऑनलाइन-शिक्षणं स्वीक्रियते, अफलाइन-शिक्षणं च १८ सितम्बरतः आरभ्यते; नवछात्राणां पञ्जीकरणसमयः १८, १९ सितम्बर् यावत् समायोजितः अस्ति।
चोंगकिंग सामान्य विश्वविद्यालय
पूर्वं ज्ञातं यत् चोङ्गकिंग सामान्यविश्वविद्यालयेन जारीकृते सूचनायां उक्तं यत्, “शिक्षकाणां छात्राणां च स्वास्थ्यं सुरक्षां च सुनिश्चित्य, (चोंगकिंग) नगरव्यापीशिक्षाव्यवस्थायाः सुरक्षा-स्थिरता-समागमस्य भावनायाः अनुरूपं, संयुक्तरूपेण विद्यालयस्य वास्तविकस्थित्या सह, तथा च शोधस्य अनन्तरं निर्णयः कृतः यत् ९ सेप्टेम्बर् तः १७ सेप्टेम्बर् पर्यन्तं कक्षाः अन्तर्जालद्वारा आयोजिताः भविष्यन्ति” इति।
चोंगकिंग यातायात तकनीशियन महाविद्यालय
२९ अगस्तदिनाङ्के एव चोङ्गकिंग-यातायात-तकनीशियन-महाविद्यालयेन विद्यालयस्य आरम्भं स्थगयितुं सूचना अपि जारीकृता २०२२ तमे वर्षे २०२३ तमे वर्षे च कक्षासु छात्राणां प्रारम्भसमयः : १९ सितम्बरदिनाङ्के पञ्जीकरणं, शिक्षणयोजनानुसारं च शिक्षणक्रियाकलापाः क्रियन्ते २० सितम्बरतः। २०२४ कक्षायाः छात्राणां पञ्जीकरणं १८ सितम्बर् दिनाङ्के आरभ्यते, १९ सितम्बर् तः शिक्षणयोजनानुसारं च शिक्षणक्रियाकलापाः क्रियन्ते।
उष्णवायुस्य कारणात्
अधुना देशे सर्वत्र अनेकस्थानेषु कक्षाः स्थगिताः विलम्बाः च अभवन् ।
हुबेइ
वुहान
हुबेई दैनिकस्य अनुसारं वुहाननगरपालिकाशिक्षाब्यूरोतः संवाददाता ज्ञातवान् यत् नगरस्य विद्यालयेषु बालवाड़ीषु च तापस्य निवारणाय, शीतलीकरणाय च सावधानताः करणीयाः इति विशिष्टविवरणं शिक्षाद्वारा निर्धारितं भविष्यति प्रत्येकस्य मण्डलस्य विभागान् स्वक्षेत्रे स्थितानां शर्तानाम् आधारेण।
एन्शि
यतो हि "शरदव्याघ्रः" स्वशक्तिं दर्शयिष्यति एव, नगरस्य शिक्षाब्यूरो इत्यनेन तस्मिन् एव दिने सूचना जारीकृता, यत्र नगरीयप्राथमिकमाध्यमिकविद्यालयाः, न्यूनोच्चतायुक्ताः नगरविद्यालयाः च विद्यालये पुनरागमनं स्थगयिष्यन्ति इति घोषणा कृता
अस्मिन् "सूचना" इति उक्तं यत् मौसमविभागस्य मौसमपूर्वसूचनानुसारं भविष्ये अपि नगरे उच्चतापमानं निरन्तरं भविष्यति। अध्यापकानाम् छात्राणां च जीवनसुरक्षायाः शारीरिक-मानसिक-स्वास्थ्यस्य च रक्षणार्थं सम्बन्धितविभागानाम् अनुशंसानाम् आधारेण नगरीय "पञ्चकार्यालयेषु एकं नगरं च" २०२४ तमस्य वर्षस्य पतनसत्रस्य कृते औपचारिकवर्गान् स्थगयितुं निर्णयः कृतः अस्ति । प्राथमिकविद्यालयाः, कनिष्ठ उच्चविद्यालयाः, ८०० मीटर् तः न्यूनाः ऊर्ध्वतायुक्ताः नगरविद्यालयाः च, अस्थायीरूपेण ९ सितम्बर् दिनाङ्के अद्य विद्यालयं प्रति गच्छन्तु।
जिंगमेन्
जिंगमेन् वीचैट् खाते लाइव प्रसारणस्य अनुसारम् : जिंगमेन् नगरीयशिक्षाब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् उच्चतापमानस्य मौसमस्य प्रभावस्य कारणात्, छात्राणां, विभिन्नजिल्हेषु (नगरेषु), काउण्टीषु वा विद्यालयेषु वा स्वास्थ्यं सुनिश्चित्य वास्तविकस्थितीनां आधारेण कक्षाः विद्यालयाः च स्थगयितुं, शिक्षणसमयं समायोजयितुं, बहिः क्रियाकलापं स्थगयितुं च शक्नुवन्ति।
पीतपाषाणः
हुआङ्गशीनगरस्य केचन विद्यालयाः विद्यालयस्य आरम्भं स्थगयिष्यन्ति इति घोषितवन्तः। २ सितम्बर् दिनाङ्के याङ्गक्सिन् काउण्टी, हुआङ्गशी इत्यस्य योङ्गक्सिङ्ग् प्राथमिकविद्यालयस्य वीचैट् सार्वजनिकलेखेन "उच्चतापमानस्य अवकाशस्य सूचनाः सुरक्षायुक्तयः च" प्रकाशिताः सूचनायां उक्तं यत् अद्यतनं निरन्तरं उच्चतापमानस्य कारणात् उच्चाधिकारिणां सहमतिः विद्यालयेन विद्यालयस्य आरम्भं ३ सितम्बर् दिनाङ्कात् स्थगयित्वा ९ सितम्बर् दिनाङ्के (आगामिसोमवासरे) आधिकारिकतया विद्यालयं प्रति प्रत्यागन्तुं निर्णयः कृतः। अवकाशदिनेषु मातापितरौ स्वसन्ततिनां पर्यवेक्षणे, सहायार्थं च सहकार्यं कर्तुं कृपया अनुरोधः क्रियते।
सिचुआन्
ज़िगोंग
शिक्षकाणां छात्राणां च स्वास्थ्यं सुरक्षां च सुनिश्चित्य नगरस्य प्राथमिकमाध्यमिकविद्यालयानाम् (माध्यमिकव्यावसायिकविद्यालयसहितस्य) बालवाटिकानां च २०२४ तमस्य वर्षस्य शरदसत्रस्य आरम्भः एकसप्ताहं ( उच्चविद्यालयस्य तृतीयश्रेणी स्थगिता भविष्यति वा इति विद्यालयेन स्वतन्त्रतया निर्धारितं भविष्यति विद्यालयस्य चालनस्थितेः शिक्षणस्य वास्तविकस्थितेः च आधारेण), ९ छात्राः ७ सितम्बर् दिनाङ्के पञ्जीकरणं करिष्यन्ति, तथा च कक्षाः आधिकारिकतया ९ सितम्बर् दिनाङ्के आरभ्यन्ते स्थगितम् भवतु।
नान्चोङ
नान्चोङ्ग-नगरीयशिक्षा-क्रीडा-ब्यूरो-अनुसारं हालस्य उच्चतापमानस्य मौसमस्य कारणात् नगरस्य प्राथमिक-माध्यमिक-विद्यालयेषु (बालवाड़ी-माध्यमिक-व्यावसायिक-विद्यालयाः च) २०२४ तमस्य वर्षस्य शरद-सत्रस्य आरम्भं स्थगितम् अस्ति , तथा च आधिकारिकतया ९ सितम्बर दिनाङ्के आरभ्यते अस्य सेमेस्टरस्य शिक्षणसमयः एकसप्ताहं स्थगितः भविष्यति। नगरे स्थिताः विश्वविद्यालयाः सिचुआन् प्रान्तीयशिक्षाविभागस्य सूचनानुसारं एतत् कार्यान्विष्यन्ति।
सुइनिङ
२८ अगस्त दिनाङ्के सुइनिंग् नगरपालिकाशिक्षाक्रीडाब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य शरदऋतौ विद्यालयस्य आरम्भं स्थगयितुं सूचना जारीकृता।सुइनिंग् नगरपालिकायाः ​​मौसमविभागस्य पूर्वानुमानस्य अनुसारं सुइनिंग् इत्यस्य उच्चतापमानस्य मौसमः निरन्तरं भविष्यति शोधस्य अनन्तरं निर्णयः कृतः यत् सर्वे प्राथमिकाः तथा सुइनिंग्-नगरस्य माध्यमिकविद्यालयाः (बालवाड़ी-माध्यमिक-व्यावसायिक-विद्यालयाः च समाविष्टाः) ) २०२४ तमस्य वर्षस्य पतन-सत्रस्य शिक्षणसमयः एकसप्ताहं स्थगितः अस्ति यत् छात्राः ८ सितम्बर-दिनाङ्के पञ्जीकरणं करिष्यन्ति, तथा च कक्षाः आधिकारिकतया ९ सितम्बर्-दिनाङ्के आरभ्यन्ते
लुझौ
लुझौ नगरपालिकाशिक्षाक्रीडाब्यूरो इत्यस्य अनुसारं : हालमेव लुझौनगरे निरन्तरं उच्चतापमानस्य मौसमस्य अनुभवः अभवत् नगरपालिकायाः ​​मौसमविज्ञानस्य ब्यूरो इत्यनेन क्रमशः उच्चतापमानस्य लालचेतावनी जारीकृता अस्ति यत् शिक्षकाणां छात्राणां च स्वास्थ्यं सुरक्षां च सुनिश्चितं कर्तुं शक्यते लुझौ-नगरे २०२४ तमस्य वर्षस्य शरद-सत्रस्य आरम्भं स्थगयितुं शोधस्य अनन्तरं ।
नगरस्य बालवाड़ी, अनिवार्यशिक्षाविद्यालयाः च २०२४ तमस्य वर्षस्य पतनसत्रस्य आरम्भं ९ सितम्बरपर्यन्तं स्थगितवन्तः ।उच्चविद्यालयविद्यालयेषु उच्चतापमानस्य अस्य दौरस्य पूर्वं बृहत्प्रमाणेन शिक्षक-छात्र-समागमस्य, अवकाश-क्रियाकलापस्य, अन्यक्रियाकलापस्य च व्यवस्थां कर्तुं अनुमतिः नास्ति has eased.शारीरिकव्यायामं यथासम्भवं उष्णस्य तप्तस्य च सूर्यस्य अधः परिहारः करणीयः प्रथमवर्षस्य उच्चविद्यालयस्य छात्राणां कृते सैन्यप्रशिक्षणं लुविश्वविद्यालये चयनितसमये करणीयम्, तत्सूचनानुसारं करणीयम् शिक्षाविभागः ।
लेशन
लेशान नगरीयशिक्षा ब्यूरो इत्यस्य अनुसारम् : "हाले उच्चतापमानस्य मौसमे उत्पादनं कर्तुं सुरक्षां कर्तुं लेशान नगरपालिकाकार्यसुरक्षासमितेः कार्यालयस्य सूचना" (लेआन बन्हन [2024] सं. 67) इत्यस्य भावनायाः अनुरूपम्। , वयं नगरीयमौसमविज्ञानब्यूरो इत्यस्मै पत्राणि प्रेषितवन्तः येन हालस्य १५ दिवसस्य विषये पृच्छितुं विस्तृतमौसमपूर्वसूचनायाः आधारेण शोधस्य अनन्तरं निर्णयः कृतः यत् नगरस्य प्राथमिकमाध्यमिकविद्यालयानाम् २०२४ तमस्य वर्षस्य पतनसत्रस्य पञ्जीकरणसमयः तः अस्ति 2 सितम्बर तः 6 सितम्बर पर्यन्तं प्रत्येकस्मिन् काउण्टी (नगरं, मण्डले) प्रत्येकेन विद्यालयेन मौसमस्य स्थितिः विद्यालयस्य वास्तविकस्थितेः च आधारेण निर्धारितः भविष्यति। बालवाड़ी, माध्यमिकव्यावसायिकशिक्षाविद्यालयाः च तस्य अनुसरणं करिष्यन्ति, विद्यालयस्य आरम्भार्थं अन्यकार्यस्य आवश्यकताः अपि अपरिवर्तिताः भविष्यन्ति।
जियाङ्ग
जियाङ्ग-नगरपालिकाशिक्षा-क्रीडा-ब्यूरो-अनुसारं, हालस्य निरन्तरं उच्चतापमानस्य कारणात्, शिक्षकाणां छात्राणां च स्वास्थ्यं सुरक्षां च सुनिश्चित्य, जियाङ्ग-प्राथमिक-माध्यमिक-विद्यालयानाम् (बालवाड़ी-माध्यमिक-व्यावसायिक-सहितानाम्) कृते २०२४ तमस्य वर्षस्य शरद-सत्रस्य आरम्भः अभवत् schools) इति 7-8 सितम्बरपर्यन्तं स्थगितम् अस्ति। निवासी विश्वविद्यालयाः शिक्षाविभागस्य प्रासंगिकानां आवश्यकतानां अनुपालनं करिष्यन्ति।
hualong.com (रिपोर्टर किन सिस), चोंगकिंग सिटी विज्ञान एवं प्रौद्योगिकी विश्वविद्यालय wechat सार्वजनिक खाता, chongqing परिवहन तकनीशियन कॉलेज wechat सार्वजनिक खाता, चीन समाचार नेटवर्क, आदि।
स्रोतः - hualong.com
प्रतिवेदन/प्रतिक्रिया