समाचारं

ताइवानदेशस्य "अदृश्यमित्र" इति चलच्चित्रं मुख्यभूमिचीनदेशे प्रदर्शितं भविष्यति इति काल्पनिकहास्येन प्रेक्षकाणां अपेक्षाः उत्पन्नाः।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन ताइवान नेटवर्क, बीजिंग, सितम्बर ५ (रिपोर्टर यू चेङ्ग) सितम्बर् ४ दिनाङ्के ज़ी पेइरु इत्यनेन निर्देशितं उष्णहास्यचलच्चित्रं "अदृश्यम्", यस्मिन् ज़ेङ्ग जिंगहुआ, शाओ युवेई च अभिनीतौ, यत्र लु यिजिंग्, झाङ्ग ज़ैक्सिङ्ग्, कै जिआइन्, हाङ्ग जुन्हाओ च सह अभिनयम् अकरोत् , तथा च xie kunda विशेषरूपेण अभिनीतं "friends" इति आधिकारिकतया मुख्यभूमिचीनदेशे २० सितम्बर् दिनाङ्के प्रदर्शितस्य घोषणा कृता अस्ति, तस्य निर्धारितं पोस्टरं ट्रेलरं च प्रकाशितम् अस्ति
"अदृश्यमित्र" इति चलच्चित्रं कोरियादेशस्य "हैप्पी फैमिली" इति चलच्चित्रात् रूपान्तरितम् अस्ति, २०२३ तमे वर्षे चीनदेशस्य ताइवानदेशे प्रदर्शितं भविष्यति इति कथ्यते । चलचित्रं मुख्यतया आह वेइ इति एकस्य अधः-बहिः युवकस्य कथां कथयति यः आत्महत्यां कर्तुम् इच्छति, चतुर्णां रहस्यमयानाम् आह पियाओ-इत्यस्य अन्तिम-इच्छायाः साकारीकरणे च साहाय्यं करोति एकदा निराशावादी आह वेइ इत्यनेन स्वस्य मानसिकतां परिवर्त्य क्रमेण विश्वासः कृतः यत् यावत् सः जीवति तावत् सद्विषयाणि भविष्यन्ति, तेषां सौभाग्यं अपि वर्धते इति एतत् चलच्चित्रं हास्यं काल्पनिकहास्यं भवति यस्मिन् ताइवानस्य लक्षणस्य तत्त्वानि समाविष्टानि सन्ति येन प्रेक्षकाणां कृते जीवनस्य उतार-चढावः दर्शिताः सन्ति ।
"ए स्टोरी मोरे सड् देन सैड्" इत्यस्य निर्माणदलस्य अन्यस्य कृतिरूपेण "अदृश्यमित्रम्" इति चलच्चित्रं ताइपे चलच्चित्रमहोत्सवे पुरस्कारं प्राप्तवन्तः अभिनेतारः कै जिया-यिन्, बाई बाइ च एकत्र आनयति, चेन् बोझेङ्ग् च, यः पुरस्कारं प्राप्तवान् सर्वोत्तमसहायक-अभिनेतुः कृते स्वर्ण-अश्व-पुरस्कारं प्राप्तवान् अत्र बहवः प्रतिभाशालिनः अभिनेतारः सन्ति, येषु युवानटौ जेङ्ग-जिंग्हुआ, शाओ युवेइ च सन्ति, ये ताइवान-जलसन्धिस्य उभयतः प्रेक्षकाणां कृते अपि सुप्रसिद्धाः सन्ति "द लाइट्स् कम ऑन" "अर्बन् हॉरर्" इत्यादिषु अनेकेषु सुप्रसिद्धेषु चलच्चित्रेषु दूरदर्शनकार्येषु च तेषां भूमिकाः । तस्मिन् एव काले "अदृश्यमित्रम्" इति चलच्चित्रं मुख्यभूमिबृहत्पर्दे ज़ेङ्ग जिंग्हुआ इत्यस्य पदार्पणम् अपि अस्ति । अन्तिमे पोस्टरे आह वेई, जेङ्ग जिंग्हुआ इत्यनेन अभिनीतः, "जारहेड्" धारयति, तस्य च एकः कूपः अस्ति, यः "स्क्रॉल्ड् पिल्ला" इव दृश्यते, शाओ युवेई इत्यनेन अभिनीतः कारस्य छतौ, चत्वारः " " इति । मित्राणि" परस्परं लप्यमानाः, उष्णदृश्यानि मुख्यभूमिदर्शकानां मध्ये अस्याः काल्पनिकयात्रायाः विषये अनन्तं कल्पनां प्रेरितवन्तः ।
"अदृश्यमित्र" इति चलच्चित्रं मुख्यभूमिचीनस्य पोस्टरे प्रदर्शितं भविष्यति। (china taiwan net द्वारा प्रकाशितम्)
ताइवानदेशस्य "चौ चू किलिंग थ्री इविल्स्" इति चलच्चित्रं मुख्यभूमिचीनदेशे हिट् भवति तथा च मुखवाणीरूपेण बक्स् आफिसस्य च सफलतां प्राप्य अधिकाधिकाः ताइवानदेशस्य कृतिः मुख्यभूमिपर्दे दृश्यमानाः सन्ति एतेन न केवलं जलसन्धि-पार-चलच्चित्र-आदान-प्रदानस्य सकारात्मकं परिणामं दृश्यते, अपितु उभयतः चलच्चित्रनिर्मातृभ्यः चीनी-भाषायाः चलच्चित्रसहकार्यस्य अनन्तसंभावनाः अपि द्रष्टुं शक्यन्ते, येन उभयतः प्रशंसकानां प्रेक्षकाणां च मध्ये संचारस्य आदानप्रदानस्य च अधिकाः अवसराः प्राप्यन्ते "अदृश्यमित्राः" इति चलच्चित्रं ताइवानजलसन्धिस्य पारं प्रतिध्वनितानां परिवारस्य मैत्रीणां च विषयान् गृह्णाति तथा च उष्णलघुवस्तूनाम् माध्यमेन चिकित्साशक्तिं प्रदाति यत् मध्यशरदमहोत्सवस्य समये मुख्यभूमिदर्शकानां कृते उष्णतां सौभाग्यं च आनेतुं आशास्ति।
प्रतिवेदन/प्रतिक्रिया