समाचारं

मध्यविद्यालयस्य छात्राः विदेशेषु दानयात्रां कथं कर्तुं शक्नुवन्ति?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ दिवसाः, २.

बीजिंगतः शेन्झेन्-नगरं जकार्ता-नगरं ततः बाली-नगरं यावत् ।

अस्मिन् ग्रीष्मकालीनावकाशे यत् अधुना एव समाप्तम् अभवत्, तस्मिन् बीजिंग-रॉयल-विद्यालयस्य "बाल-हृदयानि एकत्र गच्छन्ति" इति संस्था "केन्द्रित-वृत्त-अन्तर्राष्ट्रीय-युवा-स्वयंसेवकानां" दलस्य निर्माणार्थं विद्यालयस्य अन्तः बहिश्च स्वयंसेवकान् नियुक्तवान्, इन्डोनेशिया-देशे प्रथमां लघु-गृह-स्वयंसेवक-सेवा-यात्रां च सम्पन्नवान्

ते "लिटिल् हाउस इन जकार्ता" तथा "लिटिल् हाउस इन बाली" इत्येतयोः क्रमेण भ्रमणं कृतवन्तः, एकस्मिन् एव समये ते लिटिल् हाउस् संचालकैः, दान-उद्यमिनैः, इन्डोनेशिया-देशस्य स्थानीययुवानां स्वयंसेवकैः च सह संवादं कृतवन्तः, वार्तालापं च कृतवन्तः, तथा च एकत्र कार्यं कृतवन्तः जनकल्याणस्य अन्वेषणं कुर्वन्तु।

उष्णता : आशां प्रज्वालयति

अस्मिन् समये क्षियाओजिया "नगरे उष्णतायाः संप्रेषकः" अस्ति ।

स्वयंसेवकाः सावधानीपूर्वकं आयोजनं सज्जीकृतवन्तः - "एकत्र सेतुः निर्मायताम्" इति । ते प्रथमं पारम्परिकचीनीवास्तुकलानां "मोर्टिस् एण्ड् टेनन् संरचना" इति प्रवर्तयन्ति स्म, ततः क्षियाओजिया-नगरस्य बालकैः मातापितृभिः सह "लुबन् सेतुः" निर्मातुं कार्यं कृतवन्तः

भवन्तः "टेनन्" सज्जीकरोति, सः च "卯" संयोजयिष्यति यदा ते परस्परं साहाय्यं कुर्वन्ति यद्यपि सर्वे एकां भाषां न वदन्ति तथापि ते विना किमपि बाधां संवादं कर्तुं शक्नुवन्ति। यदा कश्चन समूहः "वाह!"

बालकाः स्वस्य बृहत् चीनीभ्रातृन् आकृष्य "तियानमेन्" इति चलच्चित्रं एकत्र निर्माय "एकरात्रौ तत्र निवसितुं" इच्छन्ति स्म ।

बालकः "मुखं परिवर्तयितुं" शक्नुवन्त्याः लघुपुतलीयाः सह फोटोग्राफं ग्रहीतुं आग्रहं कृतवान् ।

सुखम् : उत्तमम् औषधम्

"लघुगृहं दुःखस्य स्थानं न भवति, अपितु सुखं जनयति स्थानं भवति।"

क्षियाओजिया-नगरे मातापितरः, बालकाः, स्वयंसेवकाः च मिलित्वा पीसा-नृत्यं नृत्यं कृतवन्तः, उत्साहपूर्णः रागः च सर्वान् संक्रमितवान् । "सुखं सर्वोत्तमम् औषधम्" इति क्षियाओजिया-नगरस्य बालकानां प्रत्येकं कठिनं क्षणं गन्तुं साहाय्यं करोति ।

१२ वर्षीयः स्वयंसेवकः स्वस्य एर्हु एकल "अश्वदौड" इत्यनेन सर्वेषां कृते महिमा, उत्साहं, अनियंत्रणं च आनयत् ।

सेतुः- यौवनस्य सामान्यः आदर्शः

भविष्यं युवानां पीढीयाः एव।

अस्य लघुपरिवारस्य आयोजनस्य एकः विषयः "सेतुः" अस्ति यद्यपि ते भिन्नदेशेभ्यः सन्ति तथापि चीनदेशस्य इन्डोनेशियादेशस्य च युवानः स्वयंसेवकाः सेतुरूपेण "लघुपरिवार" इत्यनेन सह निकटतया सम्बद्धाः सन्ति।

क्रियाकलापस्य समये यद्यपि तस्य पूर्वाभ्यासः न कृतः तथापि क्रियाकलापस्य अनन्तरं सर्वे निर्विघ्नतया सहकार्यं कर्तुं समर्थाः आसन्, तथापि युवानः सूचनानां आदानप्रदानं कुर्वन्ति स्म, विषयेषु स्वस्य अवगमनं च साझां कुर्वन्ति स्म

१७ घरेलुनगरेषु लघुपरिवारेषु, अन्तर्राष्ट्रीयलघुपरिवारद्वये च अधिकस्वयंसेविकानां आवश्यकता वर्तते ।

"childlike hearts go together" इति स्वयंसेवीसेवापैकेज् परियोजना विकासाधीना अस्ति प्रक्रिया।

अतिरिक्तपरिचयः : १.

"लघुगृहम्" परियोजना : १.

इयं परियोजना गम्भीररुग्णबालानां कृते परिचर्यासमर्थनपरियोजना अस्ति, या बीजिंग टोङ्गक्सिन्युआन् चैरिटी फाउण्डेशन तथा चीनस्य शीर्षचिकित्सासंस्थाभिः संयुक्तरूपेण २०१७ तमे वर्षे आरब्धा अस्ति।अस्य उद्देश्यं गम्भीररूपेण रोगीनां निर्धनपरिवारानाम् अल्पकालिकं निवासस्थानं, सामाजिकसमर्थनं, मानवतावादीपरिचर्या च अन्यसेवाः च प्रदातुं वर्तते बालकाः। "जनकल्याणस्य कृते बेल्ट् एण्ड् रोड् इनिशिएटिव्" इत्यस्य आह्वानस्य प्रतिक्रियारूपेण "इण्डोनेशिया-केन्द्रित-वृत्त-आशा-गृहम्" नवम्बर २०२३ तमे वर्षे स्थापितं यत् १७ वर्षाणाम् अधः इन्डोनेशिया-बालानां कृते दीर्घकालीन-वासं प्रदातुं शक्यते ये गम्भीररूपेण रोगी सन्ति तथा निर्धनाः, तथा च सहायकजीवनसहायता, चिकित्सासुरक्षा, सांस्कृतिकसेवाः च शिक्षा, आश्रयगृहस्य परिचर्या तथा अभिभावकमनोवैज्ञानिकसमर्थनम् अन्यसेवाः च प्रदास्यन्ति।

"बालसदृशहृदयैः सह गमनम्":

बीजिंग रॉयल स्कूले उच्चविद्यालयस्य छात्रैः आरब्धः दीर्घकालीनरोगयुक्तानां बालकानां सह गन्तुं दानसंस्था मध्यविद्यालयस्य छात्राणां एषः समूहः कलासहचरतायाः, पाठ्यक्रमसहचरतायाः, चिन्तनप्रशिक्षणस्य च माध्यमेन सहचरतायाः त्रित्वस्य माध्यमेन दीर्घकालीनरोगयुक्तानां बालकानां परिचर्याम् अदातुम् आशास्ति।