समाचारं

अफवाहः - कैडिलैक् जीटी४ उत्पादनं स्थगितम्? इदानीं सूचीपत्रं स्वच्छं कृत्वा विक्रयः एकलक्षं न्यूनीकृतः, विक्रयः च १३०,००० तः न्यूनः अस्ति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तत्र कैडिलैक् जीटी४ इत्यस्य विच्छेदः कृतः इति अफवाः आसन् । विगतदिनद्वये कैडिलैक् प्रत्यक्षविक्रयकेन्द्रस्य कर्मचारी निश्चलतया उपविष्टुं न शक्तवान्, अफवाः खण्डयितुं च उत्तिष्ठति स्म यत् "gt4 उत्पादनं न स्थगितम्। aoge and ruige इत्येतयोः कृते अधिकानि उत्पादनसम्पदां प्रदातुं वयं प्रतीक्षामहे उत्पादनार्थम्” इति ।

विच्छिन्नं वा उत्पादनं लम्बितम् अस्ति वा, जीटी४ इत्यस्य मूल्यं खलु न्यूनीकृतम् अस्ति । संदिग्धस्य cadillac डीलरस्य छूटसूचनायाः आधारेण न्याय्यं चेत्, 219,700 युआनतः आरभ्य मार्गदर्शिकमूल्येन सह gt4 अधुना 100,000 युआनस्य छूटार्थं आवेदनं करोति, तथा च न्यूनतमं निकासीमूल्यं केवलं 129,700 युआन् अस्ति! इदं तस्यैव समूहस्य स्वस्वामित्वस्य ब्राण्ड् wuling starlight s इत्यस्मात् अपि सस्ता अस्ति!

gt4 इत्यस्य अतिरिक्तं अन्येषु cadillac मॉडलेषु अपि निकासीमूल्यानि प्रदत्तानि सन्ति, यथा ct6 इत्यस्य छूटः १३०,००० युआन्, xt4 इत्यस्य छूटः १,००,००० युआन्, आगामि xt5 इत्यस्य स्थाने १६५,००० युआन् इत्येव मूल्यं प्रदत्तम् अस्ति यस्य सर्वाधिकं प्रभावः अस्ति सः xt6 इति कथ्यते यत् वर्षस्य अन्ते यावत् नूतनं मॉडलं विमोचितं भविष्यति, अधुना अधिकतमं मूल्यं न्यूनीकरणं १८०,००० युआन् यावत् अभवत्!

जुलैमासात् आरभ्य विलासिता-ब्राण्ड्-संस्थाः, मुख्यतया बीबीए (मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, ऑडी) मूल्ययुद्धात् निवृत्ताः भविष्यन्ति, मूल्यानि स्थिरीकर्तुं, भण्डारेषु दबावं दूरीकर्तुं च विक्रयस्य मात्रां न्यूनीकरिष्यन्ति इति घोषितवन्तः

बीजिंगनगरस्य कैडिलैक् ४एस-भण्डारस्य एकः विक्रेता अवदत् यत् - "बहवः ब्राण्ड्-संस्थाः मूल्ययुद्धात् निवृत्ताः यतः विक्रये महती वृद्धिः न अभवत्, परन्तु अस्माकं मूल्य-कमीकरण-उपायाः तेषां प्रभावाः च अत्यन्तं स्पष्टाः सन्ति । यावत् मूल्यं किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्यते , विक्रयः अद्यापि उत्तमः भविष्यति।"