समाचारं

जिशी ऑटोमोबाइलस्य मूलकारशौचालयः केन्द्रीयभण्डारणपेटिकातः परिवर्तितः अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक: डिजाइन प्रतिभाशाली! जिशी ऑटोमोबाइलस्य मूलकारशौचालयः केन्द्रीयभण्डारणपेटिकातः परिवर्तितः अस्ति

कुआइ टेक्नोलॉजी इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञापितं यत् जिशी आटोमोबाइल इत्यस्य संस्थापकः चाङ्ग जिङ्ग् इत्यनेन अद्यैव कम्पनीद्वारा प्रारब्धस्य कारशौचालयस्य डिजाइनं स्पष्टीकृतम्।

सः व्याख्यातवान् यत् तथाकथितं कारशौचालयं वस्तुतः एकं नवीनं भण्डारणपेटीसंशोधनसमाधानम् अस्ति।

अयं केन्द्रीयभण्डारणपेटिका सामान्यतया वस्तूनि संग्रहीतुं शक्नोति, परन्तु जिशी मोटर्स् इत्यस्य डिजाइनरः चतुराईपूर्वकं तस्मिन् हटनीयं शौचालयस्य आसनं समावेशितवान् ।

बहिः यात्रायां आपत्कालीनस्थितौ वाउपयोक्तारः एतत् शौचालयस्य आसनं प्लास्टिकपुटे स्थापयित्वा भण्डारणपेटिकायां स्थापयितुं शक्नुवन्ति तत्सहकालं प्लास्टिकपुटे गन्धनाशकं जलशोषकं च जेल् युक्तं भवति येन उपयोगानन्तरं स्वच्छता स्वच्छता च सुनिश्चिता भवति।

चाङ्ग जिङ्ग् इत्यनेन एतत् बोधितं यत् एतत् डिजाइनं कारमध्ये स्थापितं सम्पूर्णं शौचालयं न, अपितु लचीला आपत्कालीनसमाधानम् अस्ति ।

अस्य डिजाइनस्य विषये केचन नेटिजनाः मन्यन्ते यत् दीर्घयात्रायां बालानाम् आपत्कालीनशौचालयस्य आवश्यकतानां प्रभावीरूपेण समाधानं कर्तुं शक्नोति।

परन्तु एतदपि तर्कितम् अस्ति यत् सुविधायाः उपयोगानन्तरं उपयोक्तारः अन्यवस्तूनि एकस्मिन् भण्डारणपेटिकायां स्थापयितुं इच्छन्ति वा इति तस्य व्यावहारिकतां प्रभावितं कर्तुं शक्नोति