समाचारं

अध्ययनम् : एआइ-प्रशिक्षणार्थं एआइ-जनितसामग्रीणां पुनः पुनः उपयोगः “मॉडेल्-पतनस्य” कारणं भवितुम् अर्हति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on september 5. सितम्बर् ४ दिनाङ्के स्थानीयसमये फोर्ब्स्-पत्रिकायाः ​​अनुसारं आक्सफोर्डविश्वविद्यालयस्य डॉ. इलिया शुमेलोवः तस्य दलेन सह आविष्कृतवान् यत् यदा जनरेटिव् एआइ सॉफ्टवेयर केवलं सामग्रीयाः उपरि अवलम्बते तदा उत्तराणां गुणवत्ता क्षीणतां प्रारभते। एतत् शोधं नेचर इति पत्रिकायां प्रकाशितम् अस्ति ।

प्रथमयोः प्रश्नयोः अनन्तरं उत्तराणि क्रमेण सटीकतातः दूरं गतवन्तः, पञ्चमप्रश्नेन गुणवत्ता महतीं न्यूनीभूता, नवमे क्रमिकप्रश्नेन प्रतिक्रियाः सर्वथा निरर्थकं व्यङ्ग्यरूपेण क्षीणाः अभवन् शोधकर्तारः जननात्मक-एआइ-सामग्रीणां अस्य चक्रीयस्य अतिप्रयोगस्य “माडल-पतनः” इति निर्दिशन्ति, यस्मिन् एआइ-निर्गमः क्रमेण यथार्थतः विचलितः भवति, अन्ते च स्वस्य प्रशिक्षणसमूहस्य निरन्तरं दूषणं कृत्वा व्यर्थं भवति

"आश्चर्यजनकं यत् मॉडलस्य पतनम् कियत् शीघ्रं अप्रत्यक्षतया च भवति," शुमेलोवः अवदत् "प्रारम्भे, एतत् अल्पसंख्याकानां दत्तांशानां प्रभावं करोति — येषां प्रतिनिधित्वं न्यूनं भवति। ततः, एतत् उत्पादनस्य विविधतां प्रभावितं करोति, येन परिवर्तनशीलता न्यूनीभवति। कदाचित् भवन्तः अवलोकयिष्यन्ति बहुसंख्यकदत्तांशस्य लघुसुधाराः, परन्तु एषः सुधारः अल्पसंख्यकदत्तांशस्य आदर्शप्रदर्शनस्य क्षयः मुखमण्डनं करोति ।"

शोधकर्तारः पूर्वप्रशिक्षितस्य एआइ-सञ्चालितस्य विकिपीडियायाः उपयोगेन "माडल-पतनस्य" अस्तित्वस्य पहिचानं कृतवन्तः ततः एआइ-माडलं तया उत्पन्नसामग्रीणाम् आधारेण अद्यतनं कर्तुं दत्तवन्तः दूषितदत्तांशस्य प्रभावेण क्रमेण मूलप्रशिक्षणसमूहस्य क्षयः भवति, तथा च उत्पादनसूचना अवगन्तुं कठिनं भवति । यथा, नवमप्रश्नचक्रस्य अनन्तरं अध्ययनस्य अधीनं विकिपीडियाप्रविष्टिः हास्यरूपेण परिवर्तिता १४ शताब्द्याः आङ्ग्लचर्चस्य स्तम्भस्य विषये किञ्चित् तः विविधवर्णानां बोब्टेल् शशानां विषये कागदं प्रति परिवर्तिता

रिपोर्ट्-अनुसारं जून-मासे अमेजन-जाल-सेवा-दलेन प्रकाशितस्य अन्यस्य अध्ययनस्य अनुसारं प्रायः ५७% ऑनलाइन-पाठः एआइ-एल्गोरिदम्-द्वारा अनुवादितः अस्ति यदि अन्तर्जालस्य मानवजनितदत्तांशः शीघ्रमेव ai-छिद्रितसामग्रीभिः अधिलिखितः भवति, यदि च shumeilov इत्यस्य शोधनिष्कर्षाः सत्याः सन्ति, तर्हि ai “स्वयं विनाशकारी” भवितुम् अर्हति — तथा च एकस्मिन् समये अन्तर्जालस्य नाशं करोति

अध्ययनेन निष्कर्षः कृतः यत् ए.आइ.