समाचारं

लियू यिफेइ इत्यनेन पृष्टं यत् चुम्बनदृश्यस्य चलच्चित्रं गृह्णन् यदि मम शारीरिकप्रतिक्रिया भवति तर्हि मया किं कर्तव्यम् ? तस्याः निश्छलं उत्तरं लज्जितम् अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्मिन् स्फुरद्मञ्चे स्थित्वा अभिनेतारः स्वस्य उत्तम-अभिनय-कौशलस्य उपयोगेन अविस्मरणीय-पात्राणां निर्माणं कृतवन्तः, विशेषतः चुम्बन-भागः, यः निःसंदेहं तेषां अभिनय-कौशलस्य प्रमुखं आव्हानं आसीत् अस्य सरलप्रतीतस्य क्रियायाः पृष्ठतः समृद्धः भावात्मकः उलझनः आन्तरिकः संघर्षः च अस्ति ।

यथा "द अप्रेंटिस" इति चलच्चित्रे जले डैनियल वु इत्यस्य भावुकः भावुकः च चुम्बनदृश्यः, तथैव अद्यापि बहुभिः दर्शकैः चर्चा क्रियते, परन्तु किं भवन्तः कदापि चिन्तितवन्तः यत् एतस्य भावुकचुम्बनदृश्यस्य चलच्चित्रीकरणे अभिनेतारः यत् लज्जा, वेदना च अनुभवन्ति स्म? अस्माभिः यत् चिन्तितम् तस्मात् अधिकं भ्रमः भवितुं शक्नोति। वस्तुतः चुम्बनदृश्ये केवलं शारीरिकसंपर्कात् अधिकं भवति ।

कथानकसङ्गतं स्वाभाविकं सुस्पष्टं च चुम्बनदृश्यं दर्शयितुं न सुलभम् । एषा न केवलं भावनात्मकव्यञ्जनस्य कौशलप्रवीणतायाः च व्यापकपरीक्षा अस्ति, अपितु आध्यात्मिकप्रतियोगिता, आव्हानं च अस्ति । एताः आवश्यकताः वृद्ध्यर्थं विशालं स्थानं, भूमिकायां समर्प्यमाणस्य प्रत्येकस्य अभिनेतुः कृते आत्मसुधारस्य उत्तमः अवसरः च सन्ति ।

अभिनेतारः इति नाम्ना तेषां कतिपयव्यावसायिकनीतिशास्त्रस्य, तकनीकीशिक्षणस्य च पालनस्य आवश्यकता वर्तते येन ते स्वप्रदर्शनेषु उत्तमप्राकृतिकप्रभावं वास्तविकभावनाश्च प्राप्तुं शक्नुवन्ति। यदा वयं नाट्यगृहे उपविश्य तेषु आकर्षकचलच्चित्रलोकेषु निमग्नाः भवेम तदा पर्दापृष्ठे स्थितानां परिश्रमस्य, पर्दापृष्ठस्य अभिनेतानां गहनं आन्तरिकप्रशिक्षणस्य च विषये वयं न अवगताः भवेम

प्रत्येकं लघु गतिः सम्पूर्णस्य भिडियोस्य भावनात्मकसञ्चारं प्रभावितं कर्तुं शक्नोति। अतः अनुभविनो अभिनेतारः अपि प्रायः उत्तमं कर्तुं प्रचण्डं दबावं अनुभवन्ति तथा च अन्तिमचित्रं सुन्दरं सार्थकं च भवतु इति सुनिश्चित्य अत्यन्तं चतुरं भावनियन्त्रणं प्राप्तुं शक्नुवन्ति

बृहत्पटले नटस्य विषये वदामः किं ते केवलं चित्रकाराः न सन्ति ये रङ्गमूषकाणि धारयन्ति, प्रत्येकं अद्भुतं कथां कथयितुं गतिं प्रयुञ्जते? उदाहरणरूपेण वयं बहुकालात् परिचिताः लियू यिफेइ इत्यस्याः मुखं ताजां परिष्कृतं च अस्ति सा स्वस्य बहुवर्षीयस्य अभिनयस्य अनुभवस्य उपयोगेन सर्वेभ्यः कथयति यत् यथार्थतया व्यावसायिकं अभिनयः केवलं भाग्यस्य उपरि एव न अवलम्बते।

अद्यैव "the story of rose" इति टीवी-श्रृङ्खलायां liu yifei इत्यनेन अभिनयः कृतः, सा वास्तवमेव लोकप्रियः अस्ति! एतत् नाटकं न केवलं प्रेक्षकाणां कृते तस्याः उत्तमं अभिनयकौशलं द्रष्टुं शक्नोति स्म, अपितु उच्चव्यावसायिकतायुक्तः, दृढः आत्मसंयमः च उत्तमः अभिनेता कथं कार्यं करोति इति अपि द्रष्टुं शक्नोति स्म कथानकस्य भावात्मकानि उलझनानि पश्यन्तु, तथा च भावात्मकाः पराकाष्ठा: एकैकस्य पश्चात्, एतावता चुम्बनदृश्यानां मध्ये, तत् वस्तुतः चकाचौंधं जनयति। एतदर्थं नटानाम् आत्मसंवर्धनक्षमता प्रबलं भवितुमर्हति, पटकथाव्यतिरिक्तैः विषयैः न बाधिताः भवेयुः, स्वभावाः सुलभतया न प्रकाशयितुं शक्नुवन्ति

चलचित्रनिर्माणप्रक्रियायां निर्देशकस्य मार्गदर्शने पात्राणां भावनात्मकपरिवर्तनं सम्यक् प्रसारयितुं अभिनेतृभिः विविधानि कष्टानि अतिक्रान्तव्यानि, विविधानि कष्टानि च आव्हानं कर्तव्यानि आसन् एते भावात्मकाः परिवर्तनाः अतीव सूक्ष्माः भवेयुः, परन्तु एषा सूक्ष्मव्यञ्जना एव प्रेक्षकान् पर्दायां प्रत्येकं प्रेमकथां गभीरं अनुभवितुं शक्नोति ।

यदा मीडिया लियू यिफेइ इत्यनेन केषाञ्चन तुल्यकालिकसंवेदनशीलविषयाणां विषये पृष्टवती यथा "चुम्बनदृश्यस्य चलच्चित्रीकरणे किमपि शारीरिकप्रतिक्रियाः भविष्यन्ति वा?", तदा तस्याः उत्तराणि तस्याः व्यावसायिकतां, उदात्तभावनाश्च पूर्णतया प्रतिबिम्बयन्ति स्म सा अवदत्- "अभिनयस्य विषयः आगच्छति चेत् अहं सर्वान् कारकान् विचार्य पूर्णतया सज्जतां कर्तुं अभ्यस्ता अभवम्।" अन्येभ्यः सहकारिभ्यः अपि स्मारकरूपेण कार्यं कृतवान् यत् भविष्ये यदि ते समानपरिस्थितयः सम्मुखीभवन्ति तर्हि कथं शान्ताः भवेयुः, प्रदर्शने एव केन्द्रीभवितुं च शक्नुवन्ति इति